________________
श्रावकधर्म
पश्चाशक
चूर्णिः ।
॥ १६ ॥
Jain Education
गाथा
विषयः
मंगलं, चूर्णिकरणप्रतिज्ञा च
१ अनुबंधादि, सूत्रस्वरूपञ्च
२-३
२ श्रावकशब्दार्थः, प्रधानश्रावकः ३-४
४
सम्यक्त्वस्य मूलादिस्वरूपम् यादृशादीनि नव द्वाराणि
आद्य (श्रावकधर्म) पञ्चाशकचूर्णेर्विषयानुक्रमः ।
गाथा
पृष्ठ: १
३ सम्यक्त्वस्य स्वरूपं गुणाश्च
४ सम्यग्दृष्टेर्लक्षणानि
४-५
५-६
६
५ व्रतस्य भजना
७-८
६ सम्यक्त्व देशविरत्योरवसरः एकविधादि सम्यक्त्व भेदाः ९-१० दशविधसम्यक्त्वस्वरूपम् १०-१३
७
विषयः
सम्यक्त्वस्य श्रद्धानलिंगोत्पत्तिद्वाराणि
'जह जायइ ' दारं
सम्यक्त्व सामायिकला मे
पलगादि- दृष्टान्ताः देशविरतिलाभक्रमः
सम्यक्त्वस्य षडाकाराः
आकारेषु कार्तिकादि
दृष्टान्ताः
पृष्ठः
१३-१५ १५
१६-१८ १८
१८-२०
२०-२२
दृष्टाद्यष्टप्रकारेषु सम्यक्त्त्वला मे श्रेयांसादिदृष्टान्ताः २२-२९
For Private & Personal Use Only
गाथा
विषयः अनुकम्पाद्येकादशप्रकारेषु
सम्यक्त्वलामे वैतरणीवैद्यादिदृष्टान्ताः २९-४४ दोषगुणयतनाद्वाराणि ४४-४५ शंकादिपश्चातिचारस्वरूपं, तेषु पेयापायकादिदृष्टान्ताश्च ४५-४९ ७ श्राद्धस्य द्वादश व्रतानि ४९-५०
स्थूलप्राणातिपातस्वरूपं, अष्टोत्तरशतभंगाश्च
पृष्ठः
८ विरतिविधिः ९ को धर्मदायकः
५०-५१
५१-५२
५२
विषया
नुक्रमः ।
| ॥ १६ ॥
www.jainelibrary.org