SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्म पश्चाशक चूर्णिः । ॥ १६ ॥ Jain Education गाथा विषयः मंगलं, चूर्णिकरणप्रतिज्ञा च १ अनुबंधादि, सूत्रस्वरूपञ्च २-३ २ श्रावकशब्दार्थः, प्रधानश्रावकः ३-४ ४ सम्यक्त्वस्य मूलादिस्वरूपम् यादृशादीनि नव द्वाराणि आद्य (श्रावकधर्म) पञ्चाशकचूर्णेर्विषयानुक्रमः । गाथा पृष्ठ: १ ३ सम्यक्त्वस्य स्वरूपं गुणाश्च ४ सम्यग्दृष्टेर्लक्षणानि ४-५ ५-६ ६ ५ व्रतस्य भजना ७-८ ६ सम्यक्त्व देशविरत्योरवसरः एकविधादि सम्यक्त्व भेदाः ९-१० दशविधसम्यक्त्वस्वरूपम् १०-१३ ७ विषयः सम्यक्त्वस्य श्रद्धानलिंगोत्पत्तिद्वाराणि 'जह जायइ ' दारं सम्यक्त्व सामायिकला मे पलगादि- दृष्टान्ताः देशविरतिलाभक्रमः सम्यक्त्वस्य षडाकाराः आकारेषु कार्तिकादि दृष्टान्ताः पृष्ठः १३-१५ १५ १६-१८ १८ १८-२० २०-२२ दृष्टाद्यष्टप्रकारेषु सम्यक्त्त्वला मे श्रेयांसादिदृष्टान्ताः २२-२९ For Private & Personal Use Only गाथा विषयः अनुकम्पाद्येकादशप्रकारेषु सम्यक्त्वलामे वैतरणीवैद्यादिदृष्टान्ताः २९-४४ दोषगुणयतनाद्वाराणि ४४-४५ शंकादिपश्चातिचारस्वरूपं, तेषु पेयापायकादिदृष्टान्ताश्च ४५-४९ ७ श्राद्धस्य द्वादश व्रतानि ४९-५० स्थूलप्राणातिपातस्वरूपं, अष्टोत्तरशतभंगाश्च पृष्ठः ८ विरतिविधिः ९ को धर्मदायकः ५०-५१ ५१-५२ ५२ विषया नुक्रमः । | ॥ १६ ॥ www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy