SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ गाथा पृष्ठः विषया श्रावकधर्मपश्चाशकचूर्णिः । नुक्रमः। भावना ॥१७॥ __ ७७ ५८ AGAROADCALENDOCALENESCORE विषयः पृष्ठः | गाथा विषयः पृष्ठः गाथा विषयः प्राणातिपाते दोषगुण१४ अतिचारा भावना च ६६-६८ "कन्नाहललामेच्छा" इति यतनाः ५३-५५ ब्रह्मचर्यव्रताधिकारः ६८ किम् । १० अतिचाराः ५५-५७ अष्टादशधा ब्रह्मचर्यम् ६८ ११ मृषावादस्वरूपम् ५७-५८ चतुर्दशधा संप्राप्तकामः ६८-६९ १७ पञ्चमानुव्रतस्वरूपम् तत्पञ्चमेदाः अनिवृत्तनिवृत्तयोदशधाऽसंप्राप्तकामः असत्यसत्ययोर्दोषगुणाः दर्दोषगुणयतनाः १५ दशधाऽष्टादशधा च ७७-७८ १२ स्थूलमृषावादविरतेरति १८ अतिचारा भावना चे ७८-८० ब्रह्मचर्यस्वरूपम् चाराः ५९-६१ १९ प्रथमदिग्विरमणव्रतस्वरूपम् ८० अष्टप्रकारं ब्रह्मचर्यम् १४ चतुर्भेदमदत्तम् दोषगुणयतनाः ब्रह्मचर्यव्रतस्वरूपम् सप्तधा आलोकस्वरूपम् ६१-६३ २० अतिचाराः ८१-८२ ब्रह्मचर्यस्य विषयः ७०-७१ तृतीयानुव्रतस्वरूपम् २१ द्वितीयं गुणव्रतम् दोषगुणयतनाः ७१-७३ अदत्तविरताविरतयो भोगोपभोगयोर्व्याख्याः र्दोषगुणयतनाः ६४-६६ | १६ अतिचाराः अनन्तकायादिस्वरूपम् CALCARDCORRECRUARCORRECECARDOI १३ ॥ ॥१७॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy