SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। श्रावकधर्म-6 गाथा विषयः पृष्ठः । गाथा विषयः पृष्ठः | गाथा विषयः पृष्ठः पञ्चाशक- भोजनतः कर्मतश्च द्विधा श्रावकः ९३ | २९ पौषधव्रतस्वरूपम् १०२ चूर्णिः । द्वितीयगुणवतम् ८४-८५ सामायिकस्य स्थानं विधिश्च९३-९४ तस्य चतुष्प्रकारता ०२ २२ अतिचाराः ८५-८६ श्रावकस्य सर्वसावद्यं त्रिधावर्जने अव्यापारपौषधे सामायिकस्य ॥१८॥ इंगालकर्मादीनां पञ्चदशानां प्रश्नः ९५ नियमः १०२ वर्णनम् ८६-८८ श्रमणश्राद्धानां शिक्षादिदशभेदै- पौषधग्रहणस्थानम् १०३ भावणा भेंदः ९५-९७ पौषधविधिः १०३-१०४ २३ तृतीयगुणव्रतस्वरूपम् यतना ९७-९८ सामायिकसूत्रार्थः १०४-१०५ चतुर्धाऽनर्थदण्डः २६ अतिचारा भावना च ९८-९९ पौषधे दिनरात्रिचर्या १०५-१०९ परिहरन्तं गुणाः २७ देशावकाशिकव्रतस्वरूपम् संस्तारके चिंतनं तत् कथानकम् ८९-९१ ९९-१०० ३. अतिचारा भावना च १०९-११० २४ अतिचारा ९१-९२ तस्यावश्यकचूर्णिगतस्वरूपम् १०० ३१ अतिथिसंविभागस्वरूपं १११ २५ सामायिकाख्यं प्रथमगुणव्रत यतना अतिथिसंविभागे विधिः१११-११२ स्वरूपम् ३ । २८ अतिचारा भावना च १०१-१०२ । ३२ अतिचारा भावना च ११२-११३ CHAARACRECA-%CAROO MEGRESCACHECACNECESSARGEOCALLECREEG ॥१८॥ Jnin Education in For Private & Personal use only w w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy