Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ SPECIRCC श्रावकधर्मपञ्चाशकचूर्णिः । | उपोद| घातः। ॥१४॥ CAREERINCIENCE स्वरूपमतिचाराश्च (८०-९२), चतुर्षु शिक्षाव्रतेषु सामायिकस्वरूपं (९३-९५), श्रमणश्राद्धानां शिक्षाया भेदः (९५-९७), सामायिकव्रतातिचारा देशावकाशिकस्य स्वरूपमतिचाराश्च (९८-१०२), पौषधव्रतविवरणं सामायिकस्त्रार्थः, भंगाः, पौषधविधिरतिचाराश्च (१०३११०), अतिथिसंविभागवतस्य स्वरूपमतिचाराश्च ( १११-११३), अतिचारकथनप्रयोजनं (११३-११७ ), संलेखनाश्राद्धैकादशप्रतिमाऽनशनालोचनासंस्तारकादीनि (११७-१४३), श्रावकसामाचारी संलेखनातिचाराश्च (१४३-१४६), श्राद्धदिनकृत्यानि (१४७१५० ), मनुष्यभवदुर्लभत्वे दृष्टान्ताः (१५१-१५६) चितविन्यासचारित्रपरिणामभवविरहाः (१५७-१५८), प्रशस्तिश्चेति (१५८)। ___अने-७४, ७५, ७६, ८०, ८५, ९४, १००, १०५, ११०, ११४, ११५, ११७, १२६, १५१, १५४ तमेषु पृष्ठेषु | ' अन्ने' इति पठित्वा पाठान्तराणि दर्शितानि । ___ सामाचारी-'सामायारी'-९१, ९२, ९३, १०३, ११०, ११८ तमेषु पृष्ठेषु, 'सामायारीविसेसाओ'-१०३ तमे पृष्ठे, | 'सामायारीबहुत्ताओ'-१०९ तमे पृष्ठे, 'सामाइयसामायारी' ११०-तमे पृष्ठे, 'वुड्डभणिया सामायारी '-१११ तमे पृष्ठे, 'तदुचियसामायारी'-११८ तमे पृष्ठे, ' पुब्वायरियउवएसो'-८४ तमे पृष्ठे, चेत्यनेन ज्ञायते यचूर्णिकाराः 'सामाचारी' बहुमन्यन्ते । सामाचारी तु सुविहितैन्यैिव, न केनापि लंघयितुं शक्येति । अस्मिन् अन्थे (१०४ तमे पृष्ठे ) तुलादंडनायओ इत्येकः प्रायो न्यायः प्रदर्शितः । इयं चूर्णिश्चूर्णिकारैर्मण्डनरीत्यैव प्रायः प्रतिपादिता, कुत्रचित्स्थलेषु नन्वित्याशक्य तत्परिहारोऽपि कृतः । मुद्रापणप्रयोजनम्-यद्यपि श्राद्धधर्मप्रतिपादिका श्रावकप्रज्ञाप्याद्या मुद्रापिताः सन्ति तथाप्येषाऽद्यावध्यमुद्रिता, एतस्याश्च ALSOCCASSACRECECCASCIENCE ॥१४॥ JainEducation intel For Private Personal use only A w.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 218