Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
DOOOOGாகாருருருருகன்
विशुद्ध्या, (मनसो निर्मलत्वं) ताश्च सकलकर्मप्रकृतिनिष्यन्दभूतकृष्णादिद्रव्यसाचिव्यादात्मनोऽशुद्धतमाशुद्धतराशुद्धशु
शुद्धतरशुद्धतमपरिणामरूपाः, भावनाहेतुकनिर्ममत्वहेतुकसाम्यहेतुकरागद्वेषजयेन वा मनसो विशुद्धिरित्येव परिपाटी । तदेवमनया दिशा लब्धाधिकारस्यात्मनः क्रियापरं नामादित्रयमतिशयानं भावाध्यात्म भण्यते । कीदृशी सा किया? दर्शनज्ञानचरणाढ्या श्रद्धानबोधानाश्रवतारूपभेदान्मिथ:(थोऽ)तद्भावमात्रण व्यवस्थितापि वस्तुगत्यात्मन्यात्मनात्मतत्त्वसंवेदनरूपैकवस्तुतया प्रत्यस्तमितपृथग्भावाकादिभाविकीरितात्मस्वरूप एव निविशमानं श्रुतनोश्रुतादिविभागाभावादेकरूपीकृतं गुणकरणाख्यक्रियाभावमनुसरतीतियावत् ॥३॥ ननु परद्रव्यसङ्गे शुद्धोपयोगरूपात्माधिकारो न सम्भवति अशुद्धोपयोगरूपशुद्धोपयोगच्छेदायतनत्वात्तस्य, सति च तत्र स्वद्रव्यप्रतिबन्धरूपश्रामण्यपरिपूर्णायतनासंभवात्तथा च कथमेतावत्युपधिसम्बन्धे सिताम्बराणामध्यात्मसम्भावनेति विवक्षया स्फुरितोत्तराधरमन्तरैवोपस्थितं दिगम्बरमुवीक्ष्य धर्मानुरोधिनः परद्रव्यस्याध्यात्माविरोधितां समाधत्तेण विणा रागदोसे अज्झप्पस्सेह किंचि पडिकूलं । परदवं उवगरणं किं पुण देहुब धम्म ॥ ४॥ | न विना रागद्वेषौ अध्यात्मन इह किञ्चित्प्रतिकूलम् । परद्रव्यमुपकरणं किं पुनर्देह इव धर्मार्थम् ।। ४॥ ___ यत्खलु धर्मोपकरणस्यापि परद्रव्यतया श्रामण्यविरोधितामाचक्षते क्षपर्णकास्तत्रेदं पर्यनुयुज्महे-किं स्वरूपत एव तस्य शुद्धोपयोगिविरोधित्वं रागद्वेषद्वारा वा ? आद्येऽतिप्रसङ्गो, द्वितीये तु धर्मसाधनतया धर्मार्थमुपादीयमानस्य तस्य
१ सहायिनः २ दिगम्बराः
000000000000000000000000
Jain Education
For Private & Personal Use Only
Irww.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 240