Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ छ छ अध्यात्म छ 000000000000000000000 अध्यात्म किल चतुर्विधं नामस्थापनाद्रव्यभावभेदात्, तत्र नामादिचतुष्टयस्वरूपं द्रव्यालोकादवसेयं, तथा च विशेष- परीक्षावृ. णभेदात् तद्विशिष्टा आध्यात्मिका अपि चतुर्विधास्तत्रेमे अधिकृता आध्यात्मिका वाराणसीदासं पुरस्कृत्य प्रवर्त्तमाना इन्द्रादिसज्ञामिव गोपालबाला यादृच्छिकीमयथार्थामाध्यात्मिकसञ्ज्ञां बिधाणा न नाममात्रेणैवाभिमन्तुमर्हति,तथा-1 चाध्यात्मिकंमन्यानां परेषामेवाशङ्कानिरासायात्र प्रवृत्तिरिति न किञ्चिदनुपपन्नम् ॥२॥ ये पुनरिदमाकर्ण्य सकर्णा उत्कणोः पारमार्थिकमध्यात्मस्वरूपं श्रोतुमुत्सहन्ते तत्प्रमोदार्थमिदमभिधीयतेजा खल सहावसिद्धा किरिआ अप्पाणमेव अहिगिच्च । भणइ परमज्झप्पं सा दंसणणाणचरणहा ॥३॥ या खलु स्वभावसिद्धा क्रियात्मानमेवाधिकृत्य । भवतीतिशेषः ।। भण्यते परमध्यात्म सा दर्शनज्ञानचरणाढ्या ।। ३ ।। । इह खल्वनादिकालं कर्मभिरावेष्टितपरिवेष्टितो जन्तुः कषायविषयव्यापारकुण्ठितशक्तिकतया न स्वयमधिकुरुते | काजूचनोपल इव मलद्रव्यमलीमस इति । ततश्च तावन्तं कालमस्य न स्वभावसिद्धा क्रिया, यदा पुनरसौ कषायेन्द्रियविजयाय प्रक्रममाणः स्वयमधिकुरुते तदा चास्य तीव्रानलापनीतमलस्य काञ्चनस्येवात्मानमधिकृत्यैव प्रादुर्भवन्ती स्वभाव-16 सिद्धा क्रिया समुज्जम्भते स्वान्तर्भविष्णुभिरेव कालादिभिरुपनीयत इतियावद,एतेन केवलस्वभाववादः परास्तः। कः पुनर-10 स्याधिकार इति चेत् ?क्षान्तिमार्दवार्जवानीहासु क्रोधमानमायालोभविजयोपायेषु प्रवृत्तिरिति गृहाण।क्षान्त्यादयश्च क्रोधा- ॥१॥ कादिप्रतिपक्षा जीवपरिणामा एवेति न क्रोधाभावादिरूपतया तेषां कश्चन दोष उद्भावनीयः। कषायविजये चेद्रियविज-16 योऽपि हेतुः समकालभाविनोरपि तयोः प्रदीपप्रकाशयोरिव हेतुहेतुमद्भावात् , इन्द्रियविजयश्च मनःशुद्ध्या, सा च लेश्या-16 छ in Eduentan medias For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 240