Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 11
________________ ५१. दीनाঃ(३९) । - ---४५ ५२. अभिमानलेशेनापि हीना: ( ४ ) । -- ४७ ५३. दृष्टिभेद:(४) । --४७ ५४. धनमहिमा ( ९ ) । ५५. स्थानमहिमा (४) । ५६. कालमहिमा ( ११ ) | ५७. अन्नमहिमा ( ६ ) | ५८. धर्मः (७)। ५९. पुण्यं पापं च (१९) । ६०. फलज्योतिषम् (९) । ६१. गर्व:(२९) । - ६२. सामर्थ्यहीनता (२२) । ६३. धाष्टर्यम् (८) । ६४. धूर्ता:(२६) । ६५. नाटकम् (२१) । ६६. कृतज्ञता (३) । ६७. सन्ञ्जनाः ( १२ ) । ६८. सभ्याः (६) । ६९. स्मितम् (५) । ८०. रहस्यम् (३) । ----४८ ८१. वार्धक्यम् (३) । ---४८ ८२. सादृश्यम् (२५) । ८३. वैसादृश्यम् (५५) । ४९ ८४. दर्पण: (८) | --५० -------४९ -----५० --५१ -५२ -५४ ----५६ -------५६ ७८. मुधा घोषणा (३) । ७९. मूर्खा (७०) । --५८ --५९ ----५९ --६० -६१ ७०. कृतघ्नता (१३) । - -६१ ७१. नीचाः (३३) । --६२ ७२. उत्कृष्टा अपकृष्टाश्च (५) । ----- ६४ ७३. अधिकारिणঃ(७) । --६४ ७४. मध्यमाः (५) । ७५. पक्षपातः (४) । ७६. धीराः (२) । ७७. मद्यपानम् (४) । ८५. व्यवहारঃ(१३) । -----७६ ८६. विद्या (२९) । ------७८ ८७. ग्रन्थो मूलं व्याख्या च ( १२ ) । ---७९ ८८. संशोधनं ग्रन्थसंपादनं च ( ११ ) । - ८० ८९. सुभाषितम् ( २२ ) । -------(? ९०. आभाणकः ( १८ ) । -------८२ ९१. वाग्व्यवहार:(१०) 1 -----८३ --८४ ९२. संगीतम् ( २० ) । ----८६ ---८६ ---८७ --------८८ ९३. अभावुका: (२) । ९४. संघटना (१६) । ९५. योग: ( १२ ) । ९६. दर्शनम् (३१) । ९७. आशिष: ( १२ ) । उपसंहारः ----९७ विषयाणाम् अकारादिसूचिका--- -६५ आभाणकानामकारादिसूचिका ----९८ - ६५ पादटिपणीषु विवृतानां -६५ शब्दानाम् अकारादिसुचिका -११८ -६६ आभाणकानामाहत्य संख्या ----१२५ FUR -६६ - ६६ -७१ ---७१ --७१ -७३ --७६ 10 --- --९१ -९२ १. २. ३. ४. आभाणकजगन्नाथः सूत्रप्राया प्रासरम्या सदादर्धा सोत्प्रासोक्तिः कन्नडाभाणकीया । शैली नीतिस्फोरणायात्तजन्मा नव्यग्रन्थोत्पादने देशिका मे ॥ आभाणकजगन्नाथे चाकचिक्येन चेतने* । प्रत्यग्रं स्पन्दते नाडी पुराणी चिरयौवना ॥ १. इदं हि जीवनम् अन्धतामिस्त्रे ज्योतिरिङ्गण आस्फालयति पक्षौ । इतो न लग्नम्, अतो न भग्नम् । कुम्भकारस्य कृपा नाम शिरसि मृदाऽभिषेकः । कोलः कथं चलतु केनिपातनं विना ? गजोन्नतिदर्शनेन निजोन्नतिर्न । ५. ६. तैलिकस्य दयाहेतोः शिरः किं शीतलायते ? ७. पङ्क एव पङ्कजस्य पिता । * चेतने-सजीवे । १.१. अन्धतामिस्रे - निविडेऽन्धकारे । १.४. कोलः - उडुपम् । केनिपातनम् - अरित्रम् ( उडुपस्य जले नोदनायोपयुज्यमानो दण्डाकारक सामग्रीविशेषः) । १.६. तैलिकस्य तैलेन आजीविकां निर्वहतः ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73