Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 54
________________ आभाणकजगन्नाथ आभाणकजगन्नाव: १३. भैरवरागो वा रौरवनरको वा ? १४. रागो रोग तालो वेताल, श्रुतिर्विस्मृति , गान्धर्ववेदो गर्दभगानम्। लयं प्राप्ता जीवनाडी स्वरैः साकं स्पन्दते । १६. वराहस्य पुरो वेणुनादः। वेणुवादको वेणुना वीणावादकस्य कं कुट्टयति। वेणुवाद्यगता गोधा वादकस्याधरं दशेत् । १९. स्वच्छं स्वरमविज्ञाय कच्छपी हन्तुमुद्यता। २०. 'हाहा हूहू' इति द्राङ्कन् सौरं गानं सिसृक्षति ।[१२४९] ९३.अभावुका १. अ-रसिकै सरस्वत्या करपादभङ्गः । २. गोमायुर्गौलरागं श्रावित सन् 'नास्ति रुधिरं नास्ति मांसं नास्ति चास्थी " त्यवदत्। [१२५१] ५. बहुभिः कुम्भकारैर्भङ्ग कुम्भस्य । ६. भुजबलमेव भूरि भद्रम्। विचारे मृते विकार उत्थितः। ८. शीर्षाणां वैपुल्यं कार्याणां वैफल्यम्। संघटना वा संघट्टनं वा ? १०. सङ्को दुष्टैरो दीर्ण। ११. सभायां कण्ठबलमेवाकुण्ठं बलम् । १२. समानस्वान्ता: संमिलन्ति। १३. समितिर्घटिता संमतिस्त्रुटिता। १४. समुदाये संग्राम। १५. समैरेव सौहार्दम्। १६. हास्ये समाप्ते हुडुयुद्धमारब्धम् । [१२६७] ९५.योगः ९४.संघटना १. अको! संघो भूरिमस्तिष्कभग्नः । २. एकस्मिन् पद्माकरे नैके पद्मिनो नानापङ्काः । ३. गोष्ठी वा गोष्ठं वा ? ४. नानामार्गेषु नाना मरीचिका। ९२.१७.क-शिला९२.२०.हाहा हूहू इति केचन गायन्तो देवगायना वस्तुतः सन्तीति उदन्तकथा। सौर-सुराणाम् इदं, दिव्यमित्यर्थः । ९३.२.गोमायु:शृगालः।९४.२.पचिन:-गजा। १. अरण्यमेव विरक्तानां हिरण्यम्। २. काचकनेत्रा शोचनीयदृश्वान पातञ्जलयोगे वाचनिकां रोचयन्ते। ९४.१६.हयुद्धम्-मेषाणां परस्परेण ललाटाघट्टनलक्षणं युद्धम् । ९५.२. काचकनेत्रा:-नवीनकालिकं काचनिर्मितं स्पेक्टेकल्स् (Spectacles) इत्याख्यं सामग्रीविशेषं धारयन्तः । वाचनिकां-प्रवचनम् । पातञ्जलयोगे विभूतिपादे सुस्पष्टं दृष्टिशक्तिवर्धनोपाय उक्तः। साधारण्यापि दृष्टिशक्त्या रहिताः सन्तः स्पेक्टेकल्मधारिणो ये जनाः दृष्टिसामर्थ्याधिक्यसिद्ध्यर्थोपायमुपदेष्टरि पातञ्जलयोगे प्रवचनं दित्सन्ति तेऽनेनाभाणकेन विडम्यन्ते ।स्पेक्टेकल्सधारणं योगे पक्वता चेति परस्परेण विरुद्धे।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73