Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 61
________________ आभाणकजगन्नाथ आभाणकजगन्नाथ आभाणकहीन का भा संभाषणे ? ९०.१ पुरस्तात् । ४९.३ आभाणकं बोधि साम्राज्यं शाधि।९०.२ उद्धटा एव कदाचिदुद्धटा३।३.२ आभाणकं विना का भारती? ९०.३ उत्पाटितदन्तम् अजगरं मण्डूको मुसलेन आभाणकमादत्ते श्रीभाग्यान्याधत्ते।९०.४ ताडयति।५६.१ आभाणकशास्वं तव भारति! शरवम् । ९०.५ उत्संगे पतितं निधि पाडयित्वा मृत्संगाय हस्तं आभाणके सति को भार ? ९०.६ प्रसारयति । ७९.५ आभाणकरारोग्यम् । ९०.७ उदरं यदि शुचि न दरं रोगात् । ५०.४ आभाणकैरालोकः॥९०८ उदरपूर भुक्त्वा बदनपूरमधिक्षिपति । ७०.५ आभाणको भूभानुः । ९०.१० उदरार्थमुदारा वाचः । १७.१ आभाणको भूभूषणम् ।९०.१२ उद्धरामीति वदता शिरस उत्पाटयामीति वदत्पुच्छम् । आमय पुरस्तादामेडयन्ति स्वादुलक्षणम् । ७९.३. आयोधने क आत्मीया? ४९.२ उढल्यं पूतिगन्धि फलपुष्पं मधुरगन्धि । ८३.४ आल्हावामट्टालिकाबामधिरोहिया का चिन्ता? ७०.३ उहाहानन्तरं सदाक्यानाम् उदासा । ३०.१ आस्तू, पूषकारस्तु चूकस्य । ८८.१ उदाहे वाज्छा यहाके वाज्छा ? ३०.२ आर्य भक्तिः कार्ये रक्ति: । ४७.४ उडेगेन हुवेदना।२.५ आान् ग्रन्थान् पठित्वा कापणाय केशाकेशि उपकारे कृते रिपयो भवन्ति । ७०.६ करोति।८६.४ उपलहृदयानां द्वारि उत्पलहृदया भिक्षन्ते।६.१ आशया राजानं दृष्ट्रा मार्ष उपसृप्तो मेरुरस्मानेव ऋण याचते!१२.२ पारितोषिकत्वेनानिनाय । ७९.४ उपोषितस्य भोज्यं न, तृतीयकृष्णस्य राज्यं न । ४६.१ आसवपानमेव भीवीरपाणम् । ६२.५ उभयो कार्य नास्ति, सभय सर्व तत्वम्। ४१.५ आसादितेन हृदयमाहादय । १३.९ उम्भितो घटो जम्भणे कृते ।२६.१ आस्यस्य नीचोजमेजने भुजास्फालनं, तिर्यक उरसि शोकभराणामुपनिषदामुपदेशः । १४.२ कम्पने शिरस्ताडनम् । ७३.४ उर्वीपालनं दर्वीधारणेन कुर्वन्ति । ४५.२ आहारो निवन्ध्यताम् आरोग्यं निमन्त्र्यताम् । ५०.३ उर्वीश्वरो दर्वी गृहणाति । ५६.२ इधुं भक्षायितुम् इभस्य कीदृशं मुहूर्तम् ? ६०.१ उलूलुशब्देकरभसंपात: । ३०.३ इक्षुरसे मधुरे किम् इक्षुयन्त्र मधुरम् १६.३ ऊढानां सङ्के सहाध्यात्मनां किं कृत्यम् ? ९६.६ इत: शुण्डापि नास्ति तता पुच्छमपि नास्ति ।३५.१ जहा मत्तास्तथोन्मत्ता रीहाचिन्ताविवर्जिता।।१३.१० इति-ह-स्माय इति-ह-रम। ८२.२ ऊढो या गाढ-मूडो वा ? ३०.४ इतो न लग्नम्, अतोन भग्नम् ।२.२ एकमलीकं सर्व गप्पम् । ६४.१ इमं भक्षयताम् इन्द्रगोपः कियान् ?२२.२ एकस्मिन् पद्माकरे नैके पधिनो नानापङ्काः । ९४.२ इष्टदेवतास्मरणं कष्टकाले। ५१.४ एकस्य पटचरस्य धारणाय चतस्रः मियश्छुरिकां इष्टा बन्धवः कष्टा च धान्यहानिः । ५.१ दर्शयन्ते। ७१.६ ईतिः परेषामस्तु, ममेयमेव रीति:1७१.४ एका छुरिका देशकले । ९१.१ उक्तिभिरोषाः कृतिपीयूषा ।३.१ एकान्ते शोकान्तः । ९६.७ उडुप फटाटोपमुदधौ करोति । ७०.४ एकस्याः कथायाः पञ्चाशत् पुच्छानि। २.६ उत्कोचतिमिनिले लब्धे किं वेतनशफर्या एको मार्गो मृत्यमेकं तुरीयम् । ९६८ बकासुरस्य ? ३९.१ एजतेन राजतो वेपते न वाहिन्याः कम्पते कि उत्तरकुमारस्य महत्तरं माहात्म्य वन्दिना चम्पकात् ? २२.३ करपादा विधान्ता जिहा कि न श्रान्ता ४१.६ एडमूक पित्रो पीडनाय । ४.५ करो दीर्घा, जिहा दीर्घतरा ।१०.१ एतावदेवेदमिति शाते पातालं प्रापय करिघटेत्युक्ते नरि जटेति वदति ।३६.४ प्रमाणशास्वाणि ।९६.९ करिणं कबलीकुर्वाणानां हरिणा कियान् ? २२.४ एतावन्तं कालं कुत्रानैषीरित्युक्ते 'श्रीतालमाले करिणाऽनुद्धरणीय वृक्ष हरिणः कथमुत्पाटयति ? पाताले वेतालेन भूतालं तोलयामि स्मेति बदति। ३६३ करी मृदुवचनः कवलित काकेन । ६.२ ओङ्कारो ह्रीङ्कारापेक्षया भयङ्करतरा।६५.८ करणायां दर्शितायां कशया प्रहारा । ७०.९ ओदनं दत्तवनं जनं रोदयन्ति । ७०.७ कर्णयोर्माणकध्वनी पतिते कृपणानां ओदन: क्षुतः, ओतुः क्षुधितः ॥८२.३ गोण्डलीनृत्यम् । ४२.२ ओदने परिवेषिते पाडनं फलम् । ७०.८ कर्णाकर्णिकया मलं पतितं श्रुत्वा भल्लेशपुर्याम् कञ्चरपरीवाह एव पडो राराभस्य भागीरथी। ६२.६ जाडोलकाकोला।।३६.५ कञ्चनापि वञ्चयितुं पञ्चमान्यथाभावानां न कर्णे कृते कुण्डलं कुत्र धार्यम् ? २३.४ शक्यते।७१.७ कर्णेटिरिटिरिणा किमिपि न साध्यते । ६२.८ कटकेशो वा लटकेशो वा १४६.२ कर्दमे लुण्ठनं किटीनामध्यजनम् । ६२.९ कठिनीविद्या केषाञ्चित कठिना विद्या । ८६.५ कर्मनिष्ठो धर्म कीयात् । ९७.२ कण्टकेन विद्या कण्ठीरवस्य कण्ठः २०. कर्मपापिष्ठा धर्मदेवेन शपन्ते। ६४.२ कण्टकेनापि संधत्ते, कापासेनापि संधत्ते । ७४.. कर्मप्रपञ्चे धर्मक्लेशा३।५८.२ कण्टकेषु सुजना अध्यात् ।९७.१ कलुषितमते कनकधाराऽपि कञ्चरपरीवाहा । ७१.५ कण्ठीवेणापि रोगिणा शुण्ठी सेव्यताम् । ४०.२ कल्याणवाक्येषु कर्णे पतितेषु कापचे पथिकानां कयां कृत्वा व्यथां विस्तारयति । ७.१ कहकहहमनम्। ८९.४ कथाया। हमपि नास्ति, लाङ्गलमपि नास्ति।७.२ कविः कवित्वेन कुश्यात् ।९७.३ कदाचित कदनमेव शान्तिसदनम् । ४९.४ कविना काव्ये कृते कपिना कापेयं कृतम् । १९.१ कदाचिन्मीनेन कृपीटयोनिचलति।८२ कवीबुभूषुणा शवीभूतं नवीनं रामायण सृष्टम् । कनक विक्रीय कबरं क्रीणाति |७९.७ कनकाय सनकोऽपि स्पृहयते। ५४.१ कहे विश्वसिति कुलीरका । ७९.८ कनके लब्धे कषे चिन्ता। १३.१२ कहोऽपितृप्यात् कुलीरकोऽपि जीव्यात्।७४.२ कनिकन्दन्ति कर्माशूषाः ।६२.७ काका सखा भूयात, कुलीरका सुखाय स्यात्।७४.३ कन्यां गृहीत्वा पन्थानं गच्छ। ९६.१० काककयोदण्डादण्डि, भेकानां च हल्लीसकम् ।२४.२ कदनानि कृतानि रदनानां पतनाय !१३.११ काकदन्तान गणयित्रा सह पूकशृङ्ग मापयितुः कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा । ८३.५ सयम् । ८२.४ कपर्दिकाविहीनस्य करयो प्रतिसप्ताहं नूतनी काकिणीदाने काको भव्य, कापिणदाने घूको सन्ततिः । ५१.५ दिव्यः।३९.२ कपिना साकं क्रीडा या ब्रीडा वा ११६.४ ।। काकिणीरहितानां स्वने कुबेरकोशः। ५१.६ करकापातानन्तरं मधुपाता।।३.३ काकिणीहीनस्व श्मश्रुणि चम्पकप्रसाधनाय करगतं कवलं मुखगतं नाभूत् । १२.३ ।। किङ्करपञ्चकम् । ५१.७ करणं मृदोज्दनं, कत्थनं खेलति खे।६५.९ काकिष्पर्जनरहितः पात्रेसमितः ॥२७.१ १०० १०१

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73