Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 57
________________ आभाणकजगन्नाथ: उपसंहारः १. एवं हेवाकवेगादतनुत जगतां नाथ एनां नवीनां वाणीं सद्वाक्यवेणीमभिनवरसिकश्रेणिवीणायमानाम् । क्वाचित्कैः पौनरुक्त्यैरनुचितवचनैरप्रबुद्धप्रयोगैर् दूरोत्सार्येयमार्यैरपि ननु नुतये नूतना नव्यधीनाम् ॥ २. उद्यानेषु क्रीडता मर्कटन क्रोधोद्वेगं नैति पद्मी कदाचित् । ध्वाङ्के रूक्षं ध्वाङ्कति, च्छिन्नपक्ष विक्षिप्तः सन् किं पिको रारटीति ? ॥ ३. प्रागैवैतादृशीं यद्यपि कृतिमकरोद् ज्ञः 'करूर् शेष' नामा व्याहारैश्चित्तचोरैः सहृदयसुभगैः कन्नडोक्तीरनूद्य । एषोऽस्यां मे विशेषो विशदमनुकृता रीतिराभाणकीया प्रासप्राधान्यमान्या जडवुधमधुरा नव्यया यत् पदव्या ॥ ४.वीक्षन्तां शम्वलत्वं दृढलपितयुजामध्वनामध्वनीनाः सामान्ये वा विशेषे प्रकृतकृतिगते साध्वदीनाः कवीनाः ४ । एतावत्येव तावद् भवति कृतिरियं प्राय एतादृशीति भ्रान्तिः कार्या न चार्यैरनवधिरुदयो यद् वचोवैभवानाम् ॥ १. पद्मी गजः । २. दिवङ्गतेन विदुषा करूषाचार्येण एतादृशी प्रासरहिता कन्नडाभाणकानाम् अनुवादमात्रा काचिद् रचना "लौकिकगाथाचतुःशती"नाम्नी रचितपूर्वा महाराजसंस्कृतमहापाठशालापत्रिकायां प्रकाशितपूर्वा च । ३.शम्बलत्वं पाथेयत्वम्। 'पाथेयं शम्बलं समे' इत्यभिधानचिन्तामणिः । ४. कवीनाः-कवीनाम् इना:- सूर्याी, कवीन्द्रा इति यावत् । आभाणकजगन्नाथः ५. अन्तः सत्त्वप्रथिम्ना जगदनुभवसत्पाकभूम्ना च वाणीप्राणैराभाणकैर्ये लपितमनुदिनं पूरयन्ति प्रभूतैः । तेषां भाषैव भाषा न पुनरनुकृतप्राच्यकाव्यप्रसिद्धद्वित्रोत्कृष्टोक्तिभाजां बहुपदनिविडा भारतीभूरिपीडा ॥ ६.शोभोदयाय भवति कदाचित् क्षोभो, लोके, जीवनमेतत् । लोभादिदोषकलुषान् मनुजानाभाणकवार्न क्षालयति २ ॥ ७. वामं विपुलविलासं कामं कलयतु हासम् । गोभाबुक" हृदयाब्जेष्वाभाणकमिहिरश्रीः॥ ८. हसन्तु जगतीतले हितमणद्भिराभाणकैः स्फुरद्भिरखिला जनाः सहजसारसारस्वतैः " । अदभ्ररुधिरामिषाद्मर करालकर्मक्रमश्वदष्टकुणपाननस्मितविलासविस्तारकैः ॥ ९. भक्ष्याणि नव्यानि पुराणपात्रे स्वाद्यानि लोकाः सपदि स्वदन्ताम् । १.आभाणक-वाः-आभाणकरूपं जलम् । 'आपः स्त्री भूम्नि वार्वारि' इत्यमरः । २. गन्धाख्या छन्दोजातिरियम्। 'स्कन्धके' (आर्यागीत्यां) तत्सहोदरे कन्नडीये 'कन्दे' च प्रथमतृतीययोः पादयोरवयो(३)गणाः, द्वितीयचतुर्थयोस्तु पञ्च (५) गणाः । मया तु पूर्वार्ध ४+४, उत्तरार्धेऽपि ४+४ एवं गणयोजना कृता । स्कन्धककन्दयोः स्मारिका 'गन्धे' ति संज्ञा च दत्ता । ३.वामं-सुन्दरम्। ४. गोभावुका - गो: भाषायाः भावुकाः सहृदयाः । ५. अत्रत्यं वृत्तं ‘तनुगा’नामकं मयैव सृष्टम् । तनगग इति तल्लक्षणम् । ६. अणद्भिः कथयद्भिः । अण शब्दे भ्वादिः । ७. सहजमथ च सारम् उत्कृष्टं सारस्वतं तैः । आभाणकविशेषणमिदम् । ८. अदर्भ-बहु । अधरः अतिभक्षणशीलस्तस्मादेव करालो भयङ्करः कर्मक्रमो यस्य । इत्थंभूतलक्षणेन शुनाऽपि दष्टस्य शवस्थानने स्मितस्य विलासं विस्तारयद्भिः । ९३

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73