Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 51
________________ [८७-८८] आभाणकजगन्नाथः ६. बादरायणस्य शिष्या भेदरायणा अभवन् । ७. मुद्रणानन्तरं रुद्रताण्डवम् । ८. मुद्रणे जाते मुखं म्लानम् । ९. मूलं मलिनं व्याख्यासंख्यात् । १०. लेखनमन्यद् रचना त्वन्या । व्याख्या मूलं व्यपोहति । ११. १२. व्याख्या वा व्याघ्री वा ? १. २. ८८. संशोधनं, ग्रन्थसंपादनं च आर्द्रस्तूर्द्रः, घूघूकारस्तु घूकस्य । कुक्करस्य गले माला कुक्कटस्य कटौ कीला । ग्लायन्तीं गण्डूपदीं गरुडो गिलति । जलसेचनमन्येन, फलभक्षणमन्येन । ३. ४. ५. ६. ७. पिप्पल्यास्तङ्कनेन पुत्तिकायाः पर्वोत्सवः । ८. मृदु-लता व्रणिता, मुसलधीर्विनुता । ९. संशोधनं वा संयोधनं वा ? [११६८] जुगुप्सितेषु चरितेषु जरतां गाथाः प्रमाणम् । धन्यैरन्यैरुक्तमेतच्च तच्च । ८७.११.व्यपोहति-दूरं धावयति । ८८.१. उर्द्र:- Otter. । श्रमोऽन्यस्य, कीर्तिरन्यस्येत्यर्थः । ८८.२. कुक्कुरस्य शुनः- ( कार्यम् अ-कृतवतः) । कुकुटस्यकार्यं कृतवतः । कीला ज्वाला ८८.३. ग्लायन्ती कार्येण श्राम्यन्तीम् । गण्डूपदीEarth worm.८८.७.तङ्कनेन कृच्छ्रजीवनेन । पुत्तिका - White ant १. २. १०. सौरिसदने स्थितानां स्तुतेः संशोधनमिति संज्ञा । स्वेदः शशकस्य मोदः शृगालस्य । ११. [११७९] ८९. सुभाषितम् अभीकं जागृहि मृळीकं साध्नुहि । असभ्येष्वार्योपदेशा अरुन्तुदाः । अस्तीत्युक्ते स्वस्ति सिद्ध्यति । कल्याणवाक्येषु कर्णे पतितेषु कापथे पथिकानां कहकह-हसनम् । नखिगणे निखिलोन केसरी लिखितकं न समं सुभाषितम् । पथीनां देशनां पवनः प्लावयति । ३. ४. ५. आभाणकजगन्नाथः ६. ७. पद्यमवद्यं नैव सुवाणी, कण्टकिविटपी न च निःश्रेणी । [cc-cs] ८. मनोरथः सृज्यतां पथो रथः साध्यताम् । ८८.१०. सौरि४ - यमः । ८९.१. अभीकं निर्भीकं भयं यथा न भवति तथा। मूळीकं सुखम् । वैदिकोऽयं शब्दः । ८९.२. अरुन्तुदा:- पीडाकराः । ८९.४. कहकह- हसनम् ( Guffaw or belly laugh ) । शब्दोऽयं मया संस्कृतग्रन्थेषु न दृष्टः । परन्तु रुद्रभट्टीये जगन्नाथविजये ( कन्नडभाषायां रचिते प्रौढे काव्ये ) दृष्टঃ(६.३२. ) । कदाचित् केचन शब्दास्तत्सृष्टि की भाषायां नष्टप्राया अपि तत्प्रभावितास्वितरासु भाषासु मुद्रितजीवावशेषाः (fossils) सन्तो गोचरीभवन्ति । अत्राप्येवं स्यात् । ८९.५. लिखितकम् - कुत्सितार्थे कन् । समं सर्वम् । ८९.६. पथीनां पथि क्रियमाणाम् । देशनाम्उपदेशम् । ८९.७. अवद्यम् - निम्नस्तरीयम् । ८१

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73