Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 40
________________ आभाणकजगन्नाथ आभाणकजगन्नाव: २२. शठा शास्त्राण्यालभन्ते। २३. सत्यां गप्पवात्यायां सत्यं नरके पतितम् । २४. स्खलित्वा पतन्ति परिमृष्टे चत्वरे । २५. स्मितं कृत्वा स्वर्णं चोरयति। २६. हृदयङ्गमं रूपं, हृदयन्तपा वाचः । १४. नाटकसाधोराटोप एवाधिकः। १५. नाटके निपुणानां सहस्रं संज्ञाः । १६. पुण्ड्रं धृत्वा पाण्डित्यं नाटयति। १७. बहिः शान्तो बहुरूपधारी। १८. मलीमसबुद्धीनां मनोज्ञोऽभिनयः । १९. मियेऽहमित्युक्त्वा मिष्टान्नं भक्षयति। २०. शौभिकानां नाटकमेव शोभनं शीलम् । २१. हाटका) नाटकम्। [८२७] ६५.नाटकम् [८४८] ६६.कृतज्ञता १. अमृतं दत्तवद्ध्यो न्यूनतरम् अपूपं वापि देहि। २. गुडपाके दत्ते मृडभूत्या सिञ्चति। ३. सलिलं दत्तवते सार्वभौमत्वं ददाति। [८५१] १. अतिशुचमभिनय मृतिमभिनयामि । अभिनयजानक्या अष्टौ वल्लभाः। अभिनयपटूनाम् आरभट्येव जीविका। अवन्यां पत त्वम्, “ अङ्गो, अङ्गो" इति रोदिमि। ५. आटोपभट्टस्यारभटीं पश्य। आटोपवतो मर्कटस्य लाङ्ग ले पुष्पगुच्छम् । आडम्बरम् आटोपं गिलति। ८. ओङ्कारो ह्रीङ्कारापेक्षया भयङ्करतरः । करणं मृदोऽदनं, कत्थनं खेलति खे । १०. कृशां देवतां कुहनाभक्तो दृशा भाययति। ११. नवीनभीष्मस्य प्रतिसप्ताहं नूतना सन्ततिः । १२. नाटकयोधस्य शब्दकोषे शिजिनीपदस्य गुञ्जाफलमित्यर्थः। १३. नाटकरामस्य कति सीता: ? ६४.२२.आलभन्ते-किमपि स्पृष्ट्वा सत्यापयन्ति, शपन्ते।६४.२४.परिमृष्टेसुपरिष्कृते । ६५.९.अदन-भक्षणम्। ६५.१२.खे-आकाशे।६५.१२. शिञ्जिनी-धनुषो रबुः। ६७.सज्जना १. द्वावपि करौ पावनतरौ। २. पद्मिना हता पद्धतिरेव पद्धतिः । ३. मनः पवित्रं द्वेषलवित्रम्। ६५.१६.पुण्ड्रं-विशिष्टाभिम॒द्भिर्भस्मना वा देहे क्रियमाणा पट्टिका स्वकीयथद्धायाः संप्रदायस्य च प्रदर्शनार्था।६५.१८.मलीमसबुद्धीनांमलिनचित्तानाम्। ६५.२०.शोभिकानां-नटानाम् । एतेषां प्रस्तावो भाष्ये। (अष्टा.३.१.२६)६७.२.पचिना-गजेन । हता-गता।हन हिंसागत्यो। ६७.३.लवित्रम्-कर्तनार्थ साधनम् ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73