Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 192
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) M प्रत १८२० सूत्रांक लघुवृत्ती [६१७६४८] गाथा * मस्ति तथापि तत्फलसद्भावात् तदस्तीत्यवगन्तव्यं, तेषु तपस्संयमादिषु 'जयण'ति प्रवृत्तिः 'इंदियजवणिजंति इन्द्रिययाप नीय-वश्यत्वं 'नोइंदिय'ति नोइन्द्रिययापनीयं इत्यत्र नोशब्दस्य मिश्रवचनत्वात् इन्द्रियसहचरिताः कषायाः 'सरिसवति । प्राकृतत्वात् सदृशययसः, अन्यत्र सर्षपाः, 'दब्बमास'त्ति द्रव्यमाषाः 'कालमास'त्ति कालरूपा मासाः 'कुलत्थ'त्ति कुलस्था:कुलीनाः, अन्यत्र धान्यविशेषाः अथवा कुलाङ्गना वा, 'कुलकण्णय'त्ति कुलकन्यकाः कुलमातृका: 'कुलवहुय'त्ति कुलवधूका | H इति त्रिविधाः । 'एगे भवन्ति (स् . ६१८) एको भवान् इत्येकत्वस्वीकारे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां | चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामि, 'दुवे'त्ति द्वौ भवानिति द्विचाङ्गीकारे अहमेकत्वविशिष्टार्थस्य द्विवविरोधेन द्वित्वं | दूयिष्यामि, 'अक्खएपनि इत्यादिपदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'अणेगभूयत्ति अनेके भूता-अतीता भावाः, सत्ताः परिणामा वा भव्याश्च भाविनो यस्य स तथा, अनेन अतीतभविष्यत्सत्ताप्रश्नेन अनित्यपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूष| णायेति, ततो भगवता स्याद्वादमतेन तस्योत्तरमदायि-'एगेऽवि अहं' जीवद्रव्येण, नतु प्रदेशार्थतया, नाणदसणट्ठयाए दुईत्तिम न चैकस्य स्वभावभेदो न दृश्यते, यथैको देवदत्तादिः पुत्रत्वपितृत्वादिभावाननेकान् लभते तथा ज्ञानदर्शनार्थतयाऽहं द्विरूपः,। अक्षय्यहं सर्वथा प्रदेशानां क्षयाभावात् , एवमव्ययोऽप्यहं ज्ञानादीनामव्ययत्वात् , अवस्थितोऽप्यहं असङ्ख्येयप्रदेशतो, नित्यो-| ऽप्यहं 'उवओगट्ठयाए'त्ति विविधानुपयोगानाश्रित्य अनेकभूतभावभविकोऽप्यह, अतीतानागतकालयोरनेकविषयबोधानामात्मनः कथश्चिदमिन्नानां भूतत्वाद् भावित्वाचानित्यपक्षोऽपि न दोपाय, 'जहा रायप्पसेणइजे'त्ति यथा राजप्रश्नीये 'चित्तो'त्ति अनेन यत्सूचितं तस्यार्थलेश एवं, यथा राजेश्वरादयस्त्यक्त्वा हिरण्यादि साधुत्वं प्रतिपद्यन्ते न तथा शक्नोम्यहं प्रवजितुं इतीच्छाम्यहं | AHARASTROLORIDDHAROHAADINHADAHATMADE दीप अनुक्रम [७२१७५७] ॥२४३ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~192

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305