Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 225
________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग० लघुवृत्तौ VEC CCJLJ, “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [ ६९३ - ७१५] + गाथा वासराय सहस्सं 'ति द्वाविंशतेर्वर्षसहस्राणामष्टाभिर्भव ग्रहणैर्गुणने ७६ वर्षसहस्राधिकं वर्षलक्षं स्यादिति १७६०००, चतुर्थे गमे 'तिणि लेसाओ' ति जघन्यस्थितिवेषु देवो नोत्पद्यत इति तेषु तेजोलेश्या नास्ति, षष्ठे गमे 'उक्को० अट्ठासीइं वाससहस्साई 'ति तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वात् २२ वर्षसहस्राणि चतुर्गुणितानि अष्टाशीतिः स्युः ४ अन्तर्मुहूर्त्तानीति, ९ गमे 'जह० चोयालीस 'ति २२ वर्षसहस्राणि भवद्वयात् द्विगुणितानि ४४ सहस्राणि स्युः । एवं पृथिवीकायिकेभ्य उत्पादितः, अथासावेवापूकायिकेभ्य उत्पाद्यते, 'जइ आउक्काइए'ति 'चक्कभेदो'त्ति सूक्ष्मवादरयोः पर्याप्तकापयतिकभेदात् 'संवेहो तयछडे इत्यादि, तत्र भत्रादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टत्वे यो विशेषः स दर्श्यते, तत्र तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, प्राग्दर्शिताया अष्टभवग्रहणनिबन्धनभूतायाः स्थितेस्तृतीयपष्ठसप्तमाष्टमेष्वेकपक्षे नवमे च उभयत्राप्युत्कृष्टस्थितेर्भावात् 'सेसेसु चउसु गमएसुति शेषेषु चतुर्षु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात्, 'तइय गमए काला| देसेणं जहण्णेणं बाबीसं 'ति पृथ्वीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितित्वात्, 'अन्तोमुहत्त'त्ति अप्कायिकस्य तंत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वाद, 'उक्को० सोलसुत्तरं 'ति इहोत्कृष्टस्थितिकत्वात् पृथ्वीका यिनां च तेषां चतुर्णां भवानां भावात् तत्रोत्पित्सोवापकायिकस्याधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च पृथ्वीकायिकस्य द्वाविंशतेर्वर्षसहस्राणां सप्तानां च सहस्राणामप्रकायसत्कानां चतुर्गुणने ८८०००, २८००० मीलने च ११६०००, 'छडे गमए' इत्यादि, पष्ठगमे हि अपकायो जघन्यस्थितिक उत्कृष्टस्थितिपृथ्वी कायिकेषूत्पद्यते इत्यन्तर्मुहूर्त्तस्य वर्षस 304042304300400300 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि रचिता वृत्तिः 225~ २४ श० २ उद्देशः

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305