Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 271
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] F2pOAD लघुवित्तौ गाथा श्रीभगत | लक्षणोपेततया संयतस्यैव 'साइजणय'त्ति खदनता, परिभोजनमिति चूामुक्तं, 'जंवत्थाइ धरेइ तम्मिवि मम नन्थि, जइ कोइ। | मग्गइ तस्स देइ'त्ति 'अप्पसद्देत्ति अल्पशब्दोराण्यादावसंयतजागरणभयात् 'झंझ'त्ति झंझा कोपात् विप्रकीर्णा वचोरचना, चूण्यो | तूक्तं 'झंझा अणत्थयबहुप्पलावित्तं' तुमंतुमो हाईः कोपः,'दब्वाभिग्गह'त्ति द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः, 'जहा उव 10 उद्देश वाइए' अनेनेदं सूचितम्-खेतामिगहचरए कालाभि० भावाभिग्ग० 'ठाणाइए'त्ति स्थान-कायोत्सर्गादिकमतिशयेन ददातिगच्छतीति स्थानातिदः 'अल्लीण'त्ति आईपल्लीनः संवृतः, एवं प्रालीनोऽपि 'जहा सोमिलुइसे सि अष्टादशशतस्य दशमोद्देशके, एतेन यत्सूचितं तत्ततो ज्ञेयं, 'दसणविणए'त्ति दर्शनविनयः सम्यग्दृष्टिषु शुश्रूषादिरूपः 'चरित्तविणए'त्ति सामायिकादिचरि-IN ४ात्राणां सम्यश्रद्धानकरणप्ररूपणानि 'लोगोवयार'त्ति लोकानामुपचारो-व्यवहारः पूजा वा तद्रूपो बिनयः, शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणञ्चासायणाविर्णएति अतिशयेन आशातना अत्याशातना तनिषेधरूपो विनयोऽनत्याशातनाविनयः 'किरियाए अणचासायणाविणए'त्ति इह क्रियाऽस्ति परलोकोऽस्ति आत्मा अस्ति मुक्तिरस्तीति प्ररूपणात्मिका गृह्यते 'संभोगरस अणञ्चासायण'त्ति सम्भोगस्य-समानधार्मिकाणां मिथोभक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जनं | 'वषणसंजलण'त्ति सद्भूतगुणवर्णनेन यशोदीपनं 'अकिरिए'त्ति कायिकादिक्रियाभिष्वङ्गवर्जितं 'निरुवकेस'त्ति स्वगतशोकाझुपक्केशवियुक्तं 'अणण्हय'त्ति अनाश्रवकर 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरवशत्वं यत्तत्करणशीलं न स्यात् तदक्षपिकरं 'अ-11 भूताभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनं 'आउत्ते'ति आगुप्तस्य साधोस्सम्बन्धि यत्तदा-11 गुप्तमेव 'उल्लंघणे यत्ति ऊचं लञ्चनं उल्लङ्घनं द्वारार्गलावरण्डिकादेः 'सविदियजोग'त्ति सर्वेषामिन्द्रियव्यापाराणां प्रयोग दीप अनुक्रम [८६१९७४] M OTHEORADEEOHDCCTEVEIDOEDIO मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~271

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305