Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 301
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३७-३९], वर्ग -1, अंतर्-शतक 1, उद्देशक [-+ - + -], मूलं [८६१-८६३] (०५) भीभग प्रत लघुत्तो सूत्रांक [८६१८६३] |स्सर्वेऽप्युदीरकाः, सेसाणं चउण्हवि उदीरगा वा अणुदीरगा वति शेषाणां षण्णामपि यथासम्भवमुदीरका अनुदीरकाश्च,यतो-18 | ऽयमुदीरणाविधिः प्रमत्तान्तः सामान्येनाष्टानां, आवलिकावशेषायुष्कास्तु त एवायुर्जसप्तानामुदीरकाः, अप्रमत्चादयस्तु चत्वारो । वेदनीयायुर्वर्जानां पण्णां, तथा सूक्ष्मसम्पराय आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्त-14 मोहास्तूक्तरूपाणां पञ्चानामेव, क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव, सयोगिनोऽप्येतयोरेव, अयो-IN | गिनस्त्वनुदीरका एवेति, 'संचिट्ठणा जहाणेणं एक समयंति कृतयुग्मकतयुग्मसंज्ञिपञ्चेन्द्रियाणां जघन्येनावस्थितिरेकं समय, | समयानन्तरं सयान्तरसद्भावान , 'उकोसेणं सागरोवमसयपुहुत्तं साइरेग'ति यतः इतःपरं संज्ञिपश्चेन्द्रिया न स्युरेवेति ।। |'समुग्धाया आइल्लग'त्ति संक्षिपञ्चेन्द्रियाणामाद्याः षडेव समुद्घाताः स्युः, सप्तमस्तु केवलिनामेव, ते चानिन्द्रिया इति ॥ कृष्ण| लेश्याशते 'उकोसेणं तेत्तीसं सागरोवमाई. अंतोमुहुत्तमम्भहियाई' (सू.८६१) इदं कृष्णलेश्यामानं सप्तमपृथिव्या उत्कृष्ट-18 स्थितिं प्राग्भवपर्यन्तवतिनं च कृष्णलेश्यापरिणाममाश्रित्येति, नीललेश्याशते 'उकोसेणं दस सागरोवमाई पलिओवमस्स. असंखे|अभागमभहियाईति पञ्चमपृथिव्या उपरितनप्रस्तटे दशसागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः सम्भवति, नीललेश्या |च तत्र स्थात् अत उक्त-'उकोसेण मित्यादि, यह प्राग्भवान्तिमान्तर्मुहर्न तत्पल्योपमासङ्ख्येयभागे प्रविष्टमिति न भेदेनोक्तं,R | एवमन्यत्रापि 'तिसु उद्देसएसुति प्रथमतृतीयपश्चमेष्विति, कापोतलेश्याशते 'उकोसेणं तिणि सागरोवमाई पलिओवमस्सति यदुक्तं तत्ततीयपृथिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति, तेजोलेश्याशते दो सागरोवमाई'इत्यादि यदुक्तं तदीशानदेवमाश्रित्येति ज्ञेयं पद्मालेश्याशते, 'उकोसेणं दस.सगारोत्रमाई" इत्यादि तु यदुक्तं तद् ब्रह्मलोकदेवायुराश्रित्य ज्ञेयं, ता.हि. दीप अनुक्रम [१०६१ १०६३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~301

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305