Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 283
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२६], वर्ग -1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत सूत्रांक [८१०८१७] प्रोगामे णं भंते ! मणूसे ति 'बीससु पदेसुत्ति तानि चैतानि-जीव १ सलेक्ष्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि ५-17 लघुवृत्ती ज्ञानि ६ मतिज्ञानादिचतुष्टय १० नोसंज्ञोपयुक्ता ११ वेदक १२ सकषाय १३ लोभकपायि १४ सयोगि १५ मनोयोग्यादिवय २७ |१८ साकारोपयुक्ता १९ नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वात् मनुष्यपदे चतुथों|| नास्ति, चरमस्यैव तद्भावादिति, 'अलेस्से' इत्यादि, अलेश्यादयस्त्रयश्चरमा एव स्युरितिकृत्वेह न प्रष्टव्याः, ज्ञानावरणीयदण्ड-1 कोऽप्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकपायिलोभकषायिषु आद्याखयो भङ्गा उक्ताः, इह त्वाद्यौ द्वावेव, न तृतीयः, यत, एते ज्ञानावरणीयमबद्ध्वा पुनर्वन्धका न स्युः, कपायिणां सदैव ज्ञानावरणबन्धकत्वात् , चतुर्थस्त्वचरमत्वादेव न स्यादिति, वेय-11 माणिजे सब्बत्थवि पढमधीय'ति तृतीयचतुर्थयोरसम्भवाद्, एतयोहिं प्रथमः प्रागुक्तयुक्तेर्न सम्भवति, द्वितीयस्तु अयोगित्व|R एव स्यादिति, आयुर्दण्ड के 'अचरमे णं भंते ! नेरइए'त्ति 'पढमतइयभंग'त्ति तत्र प्रथमः प्रतीत एव, द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य घायुर्वन्धोऽवयं भविष्यति, अन्यथा अचरमत्वमेव न स्याद् , एवं न चतुर्थोऽपि, तृतीये तु न बनात्यायुः, तद्वन्धकाले पुनर्भन्स्पति, अचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्त्तव्येति, 'पंधिसय'ति प्रत्युद्देशक बंधीतिशब्देनोपलक्षितं शतं चन्धिशतं ।। षड्विशं शतं वृत्तितः सम्पूर्णम् ।। गाथा புதமாதர்பாடிய பாடசார்பாக பாதய பாப்பாரப்பாடிதம் दीप अनुक्रम [९७५ ९९०] अथ सप्तविंशमारभ्यते-'जीवे 'ति (स. ८१८) ननु बन्धस्य करणस्य च को विशेषः १, उच्यते, न- कवित, तर्हि किमिति भेदेनोपन्यासः, उच्यते, येयं जीवस्य कर्मवन्धक्रिया सा जीवकर्तृका, न त्वीश्वरादिकृतेत्यस्वार्थस्योपदर्शनार्थ, अथवा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-२६ समाप्तं. अथ शतक-२७ आरभ्यते ~283

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305