Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 233
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग० प्रत सूत्रांक [६९३७१५] लघुवृत्ती गाथा गाहण'त्ति वपुरवगाहना यथा प्रज्ञापनायां २१ पदे, सा च सामान्यत एवं, सत्त धणु तिनि रयणी छच्चेव य अंगुलाई पढमाए । | पुढवीए पुढवीए दुगुणा दुगुणं व सेसासु।।१।।"ति, तिन्नि नाणाईति द्वितीयादिषु संज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानारुयज्ञाना वा नियमात् स्युः, 'उको छावट्ठी'ति इह भवानां कालस्य च बहुत्वं विवक्षितं, तच जघन्यस्थितित्वे नारकस्य लभ्यत इति,२२ सागरायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः, एवं वारत्रये ६६ सागराणि पूर्वकोटीत्रयं च स्याद् , यदि चोत्कृष्टस्थिति: ३३ सागरायुरिको भूत्वा पूर्वकोट्यायुःपश्चेन्द्रियतिर्यक्षुत्पद्यते तदा वारद्वयमेवमुत्पत्तिः स्यात् , ततश्च ६६ सागराणि पूर्वकोटीद्वयं च स्यात् , तृतीया तु तिर्यग्भवपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्वादिति, उत्पादितो नरकेभ्यः पञ्चे-- न्द्रियतिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जईत्ति जच्चेव अप्पणोति यैवात्मनः पृथ्वीकायस्य स्वस्थाने-पृथ्वीकायत्वे उत्पद्यमानस्य वक्तव्यता उक्ता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसङ्ख्येया उत्पद्यन्ते इत्युक्तं इह | त्वेकादिः, एतदेवाह-'नवरंति तथा पृथ्वीकायेभ्यः पृथ्वीकायेत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषु उत्कर्षतोडसङ्ख्याता भवाः प्रोक्ताः, शेषे तु ८ भवाः, इह पुनरष्टावेच नवखपीति, 'कालाएसेणं उभओ ठिईए करेज'ति कालादेशेन I संवेधं पृथ्वीकायिकस्य संज्ञिपश्चेन्द्रियतिरश्चश्व स्थित्यां कुर्यात् , तथाहि-प्रथमे गमे कालाएसेणं जहण्णेणं दो अंतोमहत्ताईति पृथ्वी-18 सत्कं पंचेन्द्रियसत्कं चेति, उत्कर्षतः ८८ सहस्रवर्षाणि पृथ्वीसत्कानि ४ पूर्वकोटयः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषेष्वपि गमेषु । | संवेध ऊब इति, 'सब्वत्थ अप्पणोति सर्वत्राएकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उदृत्तानां पञ्चेन्द्रियतिर्यक्षत्पादे 'अप्पणो त्ति अपकायादेः सत्का लब्धिः परिमाणादिर्वाच्या, सा च प्राकसूत्रतो ज्ञेया, 'जहेव पुढविकाइएसु उवजमाणाणं'ति इत्यादि, दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~233

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305