Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा
(०५)
श्रीभग
प्रत सूत्रांक [७१६८०९]
लघुवृत्ती
गाथा
| विकल्पतः सप्ताकर्षाः परिहारिकविशुद्धिकस्येति, 'उको नवत्ति, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीये चत्वारस्तृतीये चैक इत्येवं ९ । 'उकोसेणं पंच'त्ति, कथं, यथाख्यातसाधोरेकभवे द्वावाकपी द्वितीये च द्वावाकर्षावेकत्र चैक इत्येवं पञ्च । कालद्वारे-'सामाइए'त्यादि (सू.७९८), सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः 'उकोसेणं देसणेहिंति इति यदुक्तं तद् गर्भसमयादारभ्य ज्ञेयं, अन्यथा जन्मदिनापेक्षयाऽष्ट-18 वर्षोनिकैच सा स्यात् , 'परिहारविसुद्धीए. जहण्णेणं समयं ति मरणापेक्षमेतत् , 'उक्कोसेणं देसूणएहिं'ति अस्यायमों-| | देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रवज्यापर्यायस्य दृष्टिंबादोऽनुज्ञातः,
| ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्णानां पूर्व-IR Hकोटी यावत्तत्स्यादिति, 'अहवावाए जहा सामाइयसंजए'त्ति तत्र जघन्यतः एकसमयमुपशमावस्थायां मरणात् उत्कर्षतो.
देशानां पूर्वकोटी स्नातकयथाख्यातापेक्षयेति, पृथक्वेन कालचिन्तायां 'छेओवट्ठावणिपत्ति तत्रोत्सपिण्यामादितीर्थकरस्य तीर्थ ।। यावच्छेदोपस्थापनीयं स्यात् , तीर्थ च तस्य साढ़े द्वे वर्षशते स्यादत उक्तम् 'अदाइजाति, तथाऽवसर्पिण्यामादिजिनतीर्थ । यावच्छेदोपस्थापनोयं स्यात् , तच्च ५० सागरोपमकोटीलक्षा इत्यत उकोसेणं पण्णासमित्यायुक्तं, परिहारविशुद्धिकालो जघन्येन 'देसूणाईति, कथं ?, उत्सपिण्यामाद्यजिनान्तिकं कश्चिद्वर्षशतायुः परिहारविशुद्धिकं श्रितः, तस्यान्तिके तजीवितान्तेऽन्यो वर्षशतायुरेव, ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशद्वर्षेषु तत्प्रतिपत्तिरेवमष्टपश्चाशता वर्षेन्यूने ते इति देशोने इत्युक्तं, एतच टीकाकारल्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्ववसपिण्यन्तिमजिनापेक्षमिति विशेषः,
दीप अनुक्रम [८६१९७४]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~267~
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305