Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 255
________________ आगम (०५) प्रत सूत्रांक [७१६ ८०९] गाथा दीप अनुक्रम [८६१ ९७४] श्रीभग० लघुवृत्तौ JOJOC: “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ७१६-८०९] + गाथा स्राणि ततोऽसावुत्कृष्टसख्येयकभागहारलब्धेन सहस्रण हीन इति सख्येयभागहीनः, 'सङ्ख्येयगुणहीणे व 'ति किलैकस चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीय प्रतियोगिपुलाकचरणपर्यवाग्रं सहस्रं ततश्रोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमा णेन गुणकारेण गुणितः सहस्रो राशिर्जायते दशसहस्राणि स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशपरिमाणेन गुणकारेण हीनोऽनभ्यस्त इति सख्येयगुणहीनः, 'असं खिजगुणहीणे व'त्ति किलैकस्य पुलाकस्य चरणपर्यवार्य कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दशसहस्राणि स च तेन लोकाकाशप्रदेश परिमाणासङ्ख्येयेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीन इत्यसङ्ख्येयगुणहीन इति, 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयत्रतियोगिपुलांकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दशसहस्राणि स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकपदस्थान कशव्दार्थोऽप्येभिरेव च भागापहारगुणकारैर्व्याख्येयः तथाहि एकस्य पुलाकस्य कल्पनया दशसहस्राणि चरणपर्यत्रमानं, तदन्यस्य नवशताधिकानि नव सहस्राणि ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नवसहस्राणि अष्टौ शतानि पर्यवाग्रं तस्मात् प्रथमोऽसङ्ख्येयभागाधिकः, तथा यस्य नव सहस्राणि चरणपर्यवायं तस्मात्प्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽनन्तगुणाधिकः । 'पुलाए णं भंते! बडसेति परठाणसंनिगा सेणं' ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशाद्धीनः, तथा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 255 ~ १२५ ४० १६ उद्देशः

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305