Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 204
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग H], अंतर्-शतक , उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) श्रीभग प्रत सूत्रांक [६६२६८८] गाथा लहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे॥॥" सङ्ख्याया अन्त्यलघुकस्य एकरूपस्य २०० लघुवृत्ती १ २२१ हेदृत्ति अधस्तात् गुरुकं द्वितयरूपमंक स्थापयेत् , शेषमुपरितना समं अन्त्य-IUउद्दश १११२१२१२/२११२२२११ एकरूपैरंकै पूरयेत् भङ्गप्रस्तारे, स्थापना चेयम् । छत्तीसभंग'त्ति द्वित्रिचतुःस्प १९१२१शेषु चतुःषोडशानां सम्भवात् , इह वृद्धगाथे-'बीसइमसउद्देसे चउप्पएसाइए १२२१२२२१२१२२/२२२२ चउफासे । एगबहुवयणमीसा, बीयाइया कहं भंगा ॥१॥ एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भंगाः स्युः, यत्रैव पदे एकवचनं प्रयुक्तं तत्रैव बहुवचनं च प्रयुक्त, एतच न स्यादितिकृत्वा । विरोध रद्भावितः, अत्रोत्तरम्-"देसो देसा व मया दव्वखेतवसओ विवक्खाए। संघायमेयतदुभयभावाओ वा वयणकाले ॥२॥" अयमर्थः-देशो देशो वा इत्ययं निर्देशो न दुष्टः, एकानेकवर्णादिधर्मयुक्तद्रव्यवशेन एकानेकावगाहक्षेत्रवशेन वा देशबैकमखानेकत्वविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन तदुभयवशेन वा तस्मैकत्वानेकत्वविवक्षणादेवेति । पश्चप्रदेशिके 'जइ तिवणे'इत्यादि, त्रिषु पदेषु अष्टौ भङ्गाः, नवरमिह सप्तव ग्राह्याः, पश्चादेशिके अष्टमस्यासम्भावात् , एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति, 'जइ चउवणे इत्यादि, इह चतुर्णा पदानां १६ भङ्गाः, तेषु चेह पञ्च सम्भविनः, ते च सूत्रसिद्धा एव, पंचसु वणेषु पञ्च चतुष्कसंयोगाः स्युः, तेषु चैषां प्रत्येकं भावात् भेदाः 'इयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुःपञ्चसं-18 योगजानां पश्चचत्वारिंशत्सप्ततिपश्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गशतं स्यात् । 'छप्पएसिए ॥२४९॥ | 'ति इह सर्व पञ्चप्रदेशिकस्पेव, नवरं वर्णत्रयेऽष्टौ भङ्गा बाच्याः, अष्टमस्याप्यत्र सम्भवाद् , एवं च दशसु त्रिकसंयोगेष्वशीतिभङ्गाः, ACTIOMEDICADEMADHESIDEREDEEOHIDIHDHIDHIOTICE दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~ 204~

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305