Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
Catalog link: https://jainqq.org/explore/001772/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ * मिथिला-ग्रन्थमालायाः त्रयस्त्रिशत्तमं ( 33 ) प्रसूनम् * अथ तिथिनिर्णयः महामहोपाध्याय-श्रीराजनाथ( रजे )मिश्रप्रणीत पंण्डित श्रीरामचन्द्र झा, व्याकरणाचार्य चौखम्बा विद्याभवन, चौक, po0 bA0 naM0 1069, वाराणसी IRLSwww.lainelibrary.orga Page #2 -------------------------------------------------------------------------- ________________ ||shriiH|| * मिथिला-प्रन्थमालायाः त्रयस्त्रिंशत्तम (33) प्रसूनम् * महामहोपाध्याय-रजेमिश्रप्रणीतः ति थि निर्ण यः सम्पादकः श्री पण्डित रामचन्द्र झा व्याकरणाचार्यः पण्डित श्रीदेवनारायणझा संशोधकः चौखम्बा विद्याभवन, चोक, po0 bA0 1069, वाराणसी मूल्यं 5... Page #3 -------------------------------------------------------------------------- ________________ आशिषाऽभिनन्दनम् चञ्चचन्द्रमरीचिचारुवदनी बिम्बोष्ठकान्तामणि भक्तिज्ञानप्रसादिताशुगिरिजा संराजमानावनीम् । तुच्छां स्वच्छमना निधाय हृदये पत्युः समक्षं मुदा तीर्थद्वार-'प्रयाग'-देवसरितस्तीरे वपुर्या जहौ ॥ सेयं स्वर्गसुधागलन्मधुरतां मन्दं पिबन्तीत्यहो! स्वीयोत्पत्तिसुकीर्तिपूतमिथिला सीतासमा धीमती । नाम्ना 'चेन्दुमती' प्रसन्नवदना दिव्यप्रभावा चिरं लोकानामनुरञ्जनी विलसतु स्वर्गे सुधावर्षिणी ॥ व्यथित-रामचन्द्रः Page #4 -------------------------------------------------------------------------- ________________ आत्म-निवेदन श्रुतिविभिन्ना स्मृतयो विभिन्ना नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ (महाभारत ) तिथिनिर्णय मिथिला में अनेकों प्रकारक अछि । प्रायः सब में प्रतिपद् से पूर्णिमा तक तिथि-द्वैधक सामान्य विचार देखल जाइछ । व्रतनिर्णय, तिथिनिर्णय, दुहू भिन्न-भिन्न विषय थीक । व्रतनिर्णयक विशेष वचन पुराण में उपलब्ध होइछ A' तदनुसारे मिथिलामही-मनीषी व्रतनिर्णय करत एलाह अछि । मिथिलाक पन्चांग (पत्रा) व्रतनिर्णायक नहि मानल जाइछ-काशी आदि प्रान्त में पंचांगकारे एकर भार नेने छथि । विना ननु-नच के जनता ओकर समादर करैछ-यतः पर्वतिथि निर्विवाद छपैछ । मिथिला में प्राचीन rUr3हिवादी विद्वानक संख्या वेसी अछि । डाट- डपटक संग-संग महाशापो देवाक अधिकारी ओ अपना के बुझइत छथि-एहि तरहक पत्र हमरा बराबरि अबैत रहैत अछि । हम चाहइत छी जे 'काशी mai0 विद्वज्जन समिति" सं मिथिला-पर्वनिर्णय' नामक पुस्तक प्रकाशित हो A' पंचांगकार ओकरे अनुशरण करथि । सम्प्रति पंचांगकार अधीर भय गेल छथि । सन् 1379 सालक 'विद्यापति-पन्चाङ्ग देखू ! अगहनक पुच्छर में एको TA दुरागमनक दिन नहि अछि । प्रवासी असंस्कृतज्ञ मैथिल एतदर्थ हमरा अनेकों patra likhi ke puchalainha / Page #5 -------------------------------------------------------------------------- ________________ विद्वद्गोष्ठीक गप-शपक प्रसंग में हम कहैत छियन्ह जे ऽतिथिनिर्णय, व्रतनिर्णय, दूनू पृथक्-पृथक् थोक । कार्तिक शुक्ल प्रतिपद् में गोपूजा A' गो-क्रीर्3आक समय एक नहि थोक । "नागविद्धा न कर्तव्या षष्ठी चैव कदाचन । " एहि स्कन्दपुराणक वचन के सर्वत्र नहिं jor3a, नहि त-स्कन्दषष्ठी, हलषष्ठी, प्रतिहारषष्ठी, वनषष्ठी-सर्वत्र अध्याप्ति.-अतिव्याप्ति दोष लागि जाएत । एक दिन हम स्वनामधन्य महामहोपाध्याय रजे मिश्रक तिथिनिर्णय में देखल-"व्रतनिर्णयः शुद्धिनिर्णयः तीर्थनिर्णयश्च यथावकाशं प्रकाशमेष्यन्ति" (pR0 35 में ) I देखि हम आश्वस्त भेलहु~ A' प्रस्तुत पुस्तक के सुसंस्कृत रूप में संपादन कय प्रकाशित कराओल अछि। विद्वान एहिसं विशेष उपकृत होएताह । इति शम् । सर्वे च सुखिनः सन्तु सर्वे सन्तु निराम्याः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत् । / तरौनी, सुदामा-कुटी । vi0 saM0 2028 / निवेदकः -रामचन्द्र झा (सम्पादक: मिथिला ग्रन्थमाला, काशी) Page #6 -------------------------------------------------------------------------- ________________ अथ तिथिनिर्णयः महामहोपाध्याय-श्रीराजनाथ-( रजे )-मिश्रविरचितः । अथ सामान्यतिथिपरिभाषा नत्वा दुण्ढि गिरं विष्णुं निबन्धन गिरिशं गुरून् । क्रियते राजनाथेन तिथिनिर्णयसंग्रहः ॥ तत्र तिथिरखण्डकालविशेषरूपा । विशेषत्वांशे चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयत्वरूपादेरुपलक्षणतयैवोपयोगः । अत एव "आश्विनाऽपरपक्षे तु श्राद्धं देयं दिने दिने" इत्यत्र दिनपदस्य तिथिपरत्वमते वीप्सालभ्यतिथि. निरूपितव्यापकत्वं श्राद्धे न व्याहन्यते । अन्यथा तादृशक्रियाप्रचयस्य तिथित्वे सर्वास क्रियासु श्राद्धाऽसंभवेन श्राद्धमव्यापकमेव स्यात् । अखण्डरूपत्वे तु तत्तत्तिथौ योग्यकाले सकृच्छाद्धाचरणेऽपि तत्तत्तिथिनिरूपितव्यापकत्वस्य व्याघातो न श्राद्धे । न च चतुर्दश्यां श्राद्धाऽनाचरणेनैव तव्याघात इति वाच्यम् । तत्रापि केषाश्चिन्मते श्राद्धविधानात् शस्त्रादिहतश्राद्धेन विशेषविहितेन सामान्यस्य बाधाद् वा "कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्" इति मानवनिषेधवचनैकवाक्यतया तदितरतिथिपरत्वेन व्यापकत्वाक्षतेश्च । तदाह विष्णुपुराणे-"कालस्वरूपं रूपं तद्विष्णोमैत्रेय व्र्त्ते|" विष्णुधर्मोत्तरे-"अनादिनिधनः कालो रुद्रः संकर्षणः स्मृत्ः। कलनात् सर्वभूतानां स कालः परिकीर्तितः ॥ " 1. नस्वयं [ प्रतिहारषष्ठी (छठ )-जीवत्पुत्रकाष्टमी (जितिया) आदि ] 'व्रतनिर्णयः' यतः पुस्तकान्ते स्वयमेवोक्तं ग्रन्थका मिश्रमहोदयेन-"व्रतनिर्णयः, शुद्धिनिर्णयः, तीर्थनिर्णयश्च यथावकाशं प्रकाशमेष्यन्ति" इति-सम्पादकः । Page #7 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः कलनं = लयहेतुः । विष्णुपुराणे-य समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः । तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः ॥ यत्त हेमाद्रिधृत स्कन्दपुराणे - ट्रिसर देव प्रोक्ता महाकला । संस्थिता परमा माया देहिनां देहधारिणी ॥ अमादिपौर्णमास्यन्ता या एव शशिनः कलाः । तिथयस्ताः समाख्याताः षोडशैव वरानने ॥ गोभिल:- सूर्याचन्द्रमसोर्यः परस्सन्निकर्षः साऽमावास्येति परः सन्निकर्षश्च उपर्यधो भावापन्न समसूत्रपातन्यायेन राश्येकांशावच्छेदेन सहावस्थानरूपः । तथा च अमावास्याघटकतादृश सहावस्थानयुक्तार्कमण्डलाच्चन्द्रमण्डलस्य राशिद्वादशांशभोगात्मकनिर्गमरूपवियोगेन शुक्लायाः प्रतिपदादितत्तत्तिरुत्पत्तिः । तथा च सूर्यसिद्धान्ते-अर्काद्विनिःसृतः प्राची यद्यात्यहरहः शशी । भागैर्द्वादशभिस्तत् स्यात् तिथिश्चान्द्रमसं दिनम् ॥ विष्णुधर्मोत्तरेऽपि - त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते । इति । एवं सूर्याचन्द्रमसोर्गः परो विप्रकर्षः सा पौर्णमासीति -- गोभिलः । परमवियोगानन्तरमर्कमण्डलप्रवेशाय चन्द्रमण्डलस्य राशिद्वादशांशद्वादशांशभोगात्मकप्रवेशरूपसन्निकर्षेण कृष्णायास्तत्तत्तिथेश्चोत्पत्तिरिति तदपि तिथिपदशक्यतावच्छेदके उपलक्षणतयोपयुज्यमानचन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयत्वाभिप्रायेणेति बोध्यम् । षट्त्रिंशम्मतम् - तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥ पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदशस्मृताः । दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥ पक्षतिः = प्रतिपत् । सा तिथिर्द्विविधा शुद्धा विद्धा चेति । शुद्धामाह सूर्यसिद्धान्ते-- "आदित्योदय वेलामारभ्य षष्टिनाडिका । या तिथिः सा तु शुद्धा स्यात् सर्वास्वेष विधिः स्मृतः ॥ " Page #8 -------------------------------------------------------------------------- ________________ "आदत्यादयवलामारभ्य षष्टिनाडिका । या तिथिः सा तु शुद्धा स्यात् सास्वेष विधिः स्मृत्ः॥" तिथिनिर्णयः विद्धा तु त्रिविधा-खो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम्' / विद्धा तिथिलक्षणमित्यर्थः । खर्वः साम्यम् । दर्पो वृद्धिः। हिंसा क्षयः । पैठीनसिः-पक्षद्वयेपि तिथयस्तिथिं पूर्वा तथोत्तराम् । त्रिभिर्मुहूर्तविद्धयन्ति सामान्योऽयं विधिः स्मृतः । / चतुर्दशी पश्चमी च तथा च दशमी तिथिः । पूर्वी तिथिं दूषयति त्रिभिरेव मुहूत्कैः॥ (यत्तु)-द्वादशनाडीभिर्दिक्पश्चदशभिस्तथा । भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् । / सर्वप्रकारवेधोऽयमुपवासस्य दूषकः । अरुणोदयवेधस्तु वैष्णवेषु प्रकीर्तितः ॥ इति । एवं च तिथिहासवृद्धिहेतुकपूर्वोत्तरतिथिवेधवशादुभयदिने तत्तिथिलाभे सन्देहात् तत्तिथिकृत्यानिवृत्यापत्तिरावृत्यापत्तिआ मा भूदित्यसन्दिग्धानुष्ठानसिद्धयर्थनिर्णयजिज्ञासायामाहस्कन्दपुराणे-दिवारात्रिव्रतं यच्च एकस्यां च तिथौ स्मृतम् । तस्यामुभयगामिन्यां कुर्यादेवं व्रतं व्रती । / कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः । तया कर्माणि कुर्वीत हासवृद्धी न कारणम् । / माहेश्वरे-व्याप्नोति कर्मकालं या तिथिर्भश्च (नक्षत्रश्च) दिनद्वयम् । युग्मवाक्येन निर्णीय ग्राह्या पूर्वा परापि वा॥ युग्मवाक्यं यथा गृह्यपरिशिष्टकात्यायनः-युग्माग्निक्रतुभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा । प्रतिपदा त्वमावास्या तिथ्योयुग्मं महाफलम् । एतद्वधस्तं महाघोरं हन्ति पुण्यं पुराकृतम् । / तिथ्योर्युग्ममिति सर्वत्राभिसंबध्यते । तेन द्वितीयातृतीययोर्युग्मं मान्यम् । एवं सर्वत्र । तथा च द्वितीया तृतीयामिश्रा ग्राह्या । तृतीयाऽपि द्वितीयामिश्रा ग्राह्या । एवमग्रेपि तिथ्यन्तरसाहित्येनं तत्तत्तिथिग्रहणं न तु तिथ्य न्तरकार्ये तिथ्यन्तरविधिः व्रतनिमित्ततिथिबाधे गौरवात् । न वा युग्माख्यस्यैकस्यैव मिलितस्य विधिः, तादृशकाला Page #9 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः न्तरस्यासम्भवात । न च मिलितं तिथिद्वयं कोङ्गम् एकतिथ्यवच्छेदेन कर्मसमाप्तौ वैगुन्न्याप्त्त्ः। एतदथस्तमिति पूर्वोक्तयुग्मविपरीतं न ग्राह्यम् । तेन प्रतिपद्वितीययोयुग्मं न grAhyamevamagra'pi / चतुर्दशी शुक्लापूर्णिमायोगात । SNA तु त्रयोदशीयुतैव ग्राह्या युग्मवचनाऽनाघ्रातत्वात 'कामविद्धो हरः पूज्यः' इति स्मृत्यन्तराच्च । प्रतिपदपि शुक्लैव अमायोगसामर्यात । द्वितीयादिद्वादशीपर्यन्ताः शुक्लाः कृष्णाश्च विशेषानुपादानात् । अयं च यग्मविधिः अहोरात्रसाध्योपवासादिकर्मणि तिथिद्वैधे सति । देवपूजादावपि दिनद्वयं विहितपूर्वाह्लादिगामितिथिलाभे सति च सर्वत्र बोध्यः । यदा त्वेकस्मिन्नेव दिने विहित काले तिथिलाभस्तदा तव व्रतादि काम सन्देहानत्थानात । न च व्यस्तनिन्दाश्रवणात तत्रापि युग्मादरः दिनद्वयगामिनि विहितकाले सति सप्तम्यादिनिमित्तकं सकत कर्तव्यं कर्म पूर्वस्मिन् परस्मिन् वेत्यपेक्षायामेव युग्मविधेरवतारात् । अपेक्षितविधिबलात नियममात्रे लाघवाच्च व्यस्तनिन्दापि तत्रैव विधिशेषत्वात् । नन्वेवमहोरात्रव्यापिन्यां षष्ठयां सत्यामुत्तरदिने वर्द्धमानायाः षष्ठ्याः सप्तमीविद्धाया आदरोस्त इति चेन्न । दिनद्वये तिथिवेधे सत्येव तद्वचनप्रवृत्तेरिति जीर्णोद्धारः । केचित्तु उपवासमात्रे युग्मविधिमिच्छन्ति निषेधे तन कुत्रापि युग्मविधिः अष्टम्यादौ मांसादिभक्षणनिषेधस्य समस्तकालव्यापित्वेनापेक्षाविरहात , एवं च निषेधे कालवर्जनमिति वचनं न्यायमूलकमेव । तदेवं युग्माग्नीत्यादि गौडीयवचनानुसारिणी दशमी त्रयोदशी कृष्णप्रतिपद्भिन्नासु तिथिषु व्यवस्था सिद्धा। __ भूपालादिमते तु सप्तम्येकादश्योर्वाचनिकी व्यवस्था । तिभ्यन्तरेषु व्रते संकल्पस्य प्राधान्यात तस्योदयकाले दुर्घटत्वेऽपि तत्कालव्यापिन्यां तिथौ प्रातरेव विधानादुदयकालसंबन्धितिथ्यादरो युक्तः । दिनद्वयेपि उदयगामितिथिलाभे कपालाधिकरणन्यायाद्वयवस्था युक्तं चैतदीदृश्यानिस्पृशाया एव सम्भवात । तत्र च म तिशिमलं याय Page #10 -------------------------------------------------------------------------- ________________ तिथिलाभ कपालाधिकरणन्यायाद्वयवस्था युक्तं चैतदीदृश्यात्रिस्पृशाया एव सम्भवात् । तत्र च सर्व तिथिमलं त्याज्य तिथिनिर्णयः मन्यत्र हरिवासरादिति स्मृत्यन्तर संवादात् । अत एव उपवासत्रते तिथ्यन्तिमभागयुताहोरात्रस्यैव प्राह्यतया सप्तममुपवसेदिति विधिबोधितोपवासस्य न लोपपत्तिर्न वा आवृत्यापत्तिः सप्तमीपदस्य सप्तमीच रमभागयुताहोरात्रपरत्वात् । न चाहोरात्र व्यापकोपवासव्रते अधिकव्याप्त्यैव तिथिरादर्तव्या न तु मुहूर्तादिव्याप्त्येति वाच्यम्, आरम्भमात्रे विहित कालापेक्षणात् न तूत्तरत्रापि । अत एवाभ्युदितेऽष्टौ विहितकाले प्रारब्धं कर्म कालान्तरेपि समाप्यत इत्युक्तम् । तिथेः प्रान्त्यमुपोष्यं स्यादिति नारदीयाच्च । पठन्ति च - 'सातिथिः सकला - ज्ञेया यस्यामुदयते रविः । यथा सम्पूर्णा तिथिरुपवासादिकर्माङ्गं तथा असंपूर्णाप्युदयगामिनीति तदर्थः । एतदेवाहुः - गौढाः - व्रतोपवासनियमे घटिकैकाऽपि या भवेत् । सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्निकी ॥ राजमार्त्तण्डेऽपि -- व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथिग्रह्या श्राद्धादावस्तगामिनी ॥ बौधायनोपि-उदये तूपवासस्य नक्तस्यास्तमने तिथिः । मध्याह्नाव्यापिनी ग्राह्या एकभुक्तव्रते तिथिः ॥ गृह्य परिशिष्टे - सा तिथिस्तदहोरात्रं यस्यामभ्युदितो रविः । तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥ एतद्वयवस्थाद्वयमप्याकूतं हरिनाथ श्रीदत्त वाचस्पत्यादिनिबन्धेषु । इति सामान्यपरिभाषा । अथ कालविभागः अरुणोदयकालमाह ब्रह्मवैवर्त्ते - चतस्रो घटिकाः प्रातररुणोदय उच्यते । यतीनां स्नानकालोयं गङ्गाम्भः सदृशः स्मृतः ॥ अत्र घटिका दण्डरूपा ग्राह्या यथा त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञके ॥ मत्स्यपुराणे - प्रातः कालो मुहूर्तांस्त्रीन् सङ्गवस्तावदेव हि । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नस्ततः परः ॥ 5 Page #11 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः सायाह्नत्रिमुहूर्तः स्याच्छाद्धं(1) तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु । अह्नो मुहतो विख्याता दशपश्च च सर्वदा । अत्राष्टमो मुहतों यः स कालः कुतुपः स्मृत्ः॥ रौहिणो नवमः प्रोक्तः पितृणामुभयं हितम् । अन्यत्रापि-द्वौ यामौ घटिकान्यूनौ द्वौ यामौ घटिकाधिकौ । स कालः कुतुपो ज्ञेयः पितृणां दत्तमक्षयम् ॥ श्रुतिः-पूर्वाह्यो वै देवानां मध्यन्दिनं मनुष्याणामपराहः पितृणामिति । दिनमानस्य त्रिधा विभागेन सङ्गम नीया । नक्तमाहभविष्ये-मुहूर्तोनं दिन केचित् प्रवदन्ति मनीषिणः । नक्षत्रदर्शनानक्तमहं मन्ये गणाधिप । नक्षत्रदर्शनादिति पूर्वावधिकथनम् । तेन नक्तपदादात्रिमात्रप्राप्तौ सन्ध्याव्यावृत्तौ तात्पर्यम् । आदित्यास्तमनकालस्य तथात्वात् । एवञ्च "नक्तव्रते तु सम्प्राप्ते तत्कालव्यापिनी तिथिः" इति दक्षवाक्ये । "उदये तूपवासस्य नक्तस्यास्तमने तिथिः" इति बौधायनवाक्येऽपि नक्तपदं रात्रिपरम् । "नक्तादिव्रतयोगे तु रात्रियोगो विशिष्यते" इत्यनेन सहैकवाक्यतानुरोधात् । तथापि "प्रदोषव्यापिनी ग्राह्या तिथिनक्तव्रते सदा । " प्रदोषो यथा तिथितत्त्वविश्वादर्शयोः-"प्रदोषोऽस्तमनादूर्ध्व घटिकाद्वयमिष्यते । " घटिकाशब्दोत्र मुहूर्त परः । त्रयोदश्यस्तगे सूर्ये चतसृष्वपि नाडिषु । भूतविद्धा तु या तत्र शिवरात्रित्रतश्चरेत् ॥ इति वायुपुराणेन सहैकवाक्यतानुरोधात् । चतुर्वर्गचिन्तामणौ तु-"नक्षत्रदर्शने नक्तं प्राग्यामाभ्यन्तरेऽशनम्" इत्युक्तम् । मिथिलेशशुभङ्करबर्द्धमानचरणास्तु (.) बृहन्नारदीये-दिवोदितानि कर्माणि प्रमादादकृतानि वै । यामिन्या प्रहरं यावत् तावत् कर्माणि कारयेत् ॥ संग्रहेऽपि-रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् । ब्रह्मयज्ञं चौरं च वर्जयित्वा विशेषतः ॥ Page #12 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः उदयात् प्राक्तनी सन्ध्या घटिकाद्वयमिष्यते । सायं सन्ध्या त्रिघटिका अस्तादुपरि भास्व्त्ः॥ तथा-त्रिमुहूर्तः प्रदोषः स्याद् भानावस्तंगते सति । तत्परा रजनी प्रोक्ता तत्र कर्म परित्यजेत् ॥ प्रदोषो रजनीमुखम् इत्यभिधानवचनमप्येतत्परमेव, अन्यथा नानार्थता स्यादित्याहुः । अत एव षड्घटिकात्मके प्रदोषे पूर्वघटिकात्रयं परित्यज्योत्तरघटिकात्रये नक्तमेकभुक्तवत् कार्यमिति सिद्धवलिखन्ति पक्षधरमिश्राः । नरसिंहपुराणे-आत्मनो द्विगुणच्छायां यदा सन्तिष्ठते रविः । सौरं नक्तं विजानीयान्न नक्तं निशि भोजनम् । / तेन तदूर्ध्वन्दिवैव भोजनं निशि भोजनस्य निषेधात् । मुहूर्तोनन्दिनमिति भविष्यपुराणमप्येतत्परमेव । अतः प्रातस्तनद्विगुणच्छायोत्तरभोजनशङ्का निर्स्ता। सौरव्रतेतरवते नाक्षत्रमेव नक्तमिति व्यवस्था सामान्यविशेषन्यायादिति समयप्रदीपः । यदा दिनद्वये प्रदोषव्यापिनी तिथिर्न लभ्यते तदा नरसिंहपुराणीयं ग्राह्यम् । "प्रदोषव्यापिनी न स्याद् दिवा नक्तं विधीयते । " इति । स्कन्दपुराणादिति च्तुर्व्र्ग्चिन्ताम्न्निः। वईमानपादास्तु-नक्षत्रदर्शनान्नक्तं गृहस्थानां स्मृतं बुधैः । यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिद्धयते । / इति देवलवचनाद्यतेरेव रात्रिभोजननिषेधाद् "दिवा नक्तं विधीयते" इत्याहुः। नक्षत्रवते सु-उपोषितव्यं नक्षत्रं यस्मिन्नस्तमियाद रविः । युज्यते यत्र वा तारा निशीथे शशिना सह ॥ निशाविभागमाह, आगमे-निशा तु परमेशानि सूर्ये चास्तमुपागते । प्रहरे च गते रात्रौ घटिके द्वे परे च ये । महानिशा समाख्याता ततश्चातिमहानिशा । / द्वतीयप्रहरान्तिमघटिकाद्वयं तृतीय्प्र्ह्रादिघ्त्तिकाद्व्य्ब्चेत्य्र्थ्ः। अत एव-महानिशा द्वे घटिके रात्रेमध्यमयामयोः, इत्याह देवलः । इति काल्विभाग्ः। Page #13 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः अथ तिथिद्वैधविचारः (1) प्रतिपद्-द्वैधः पैठीनसिः-पञ्चमी सप्तमी चैव दशमी च त्रयोदशी । प्रतिपन्नवमी चैव कर्तव्या सम्मुखी तिथिः ॥ सम्मुखी सायाह्नव्यापिनी । आश्विनशुक्ला द्वितीयायुता ग्राह्या तथाहिदेवीपुराणम्-यो मां पूजयते भक्त्या द्वितीयायां गुणान्यताम । प्रतिपच्छारदीं ज्ञात्वा सोऽश्नुते सखमक्षयम् । / यदि कुर्यादमायुक्तप्रतिपत्स्थापनं मम । तस्मै शापायुतं दत्त्वा भस्मशेषं करोम्यहम् । / मार्कण्डेयपुराणम्-पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी । नवरात्रव्रतं तस्यां न कार्य शुभमिच्छता ॥ यदा तु पूर्वदिने षष्टिदण्डात्मिकापि वर्द्धमानोत्तरदिने लभ्यते, तदा द्वितीयायोगमनादृत्य पूर्वैव ग्राह्या, कपालाधिकरणन्यायात् । द्वितीयावेधस्तावकानामप्यमायोगनिषेधे तात्पर्यपर्यवसानात् । उत्तरत्र तिथिमलत्वेन निषेधाच्च । यत्र क्षयवशादमायुक्तैव लभ्यते न द्वितीयायुता तत्र अमाविद्धायामपि प्रतिपदि पूर्वाद्ध कलशस्थापनादि कार्यम् । द्वितीयायोगसम्भव एव पर्वोक्तविधिनिषेधानां प्र्वृत्तेः। एवमग्रेपि व्यवस्थाऽनसन्धेयेति । (प्रतिपत्तिथिः) गोक्रीडायाममायुक्तापि ग्राह्या, यदाह, नारदः-या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप । पूजनात् त्रीणि वर्द्धन्ते प्रजा गावो महीपतिः । / देवलः-प्रतिपद्दर्शसंयोगे गवां वै क्रीडनम्भवेत् । परविद्धासु करणात् पुत्र्दार्ध्न्क्स्स्य्ः॥ तथा-प्रतिद्यग्निकरणं द्वितीयायां गवार्चनम् । छत्रच्छेदं वित्तनाशं करिष्यति कुलक्षयम् ॥ गोभिलः-महाष्टमी च गोक्रीडा पौर्णमास्यावुभे तथा । श्रावणी फाल्गुनी चैव कुर्यादग्रयां नचोत्तराम् । / Page #14 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः अग्रयां प्रथमाम् । तथा-नन्दायां दर्शनं रक्षा बलिदानं दशासु च । भद्रायां गोकुलक्रीडा देशनाशाय जायते । / एवमादिवचनानि परदिने चन्द्रदर्शनसम्भावनायां पूर्वविद्धास्तावकानि । यदाह-राज्योपार्जकठक्कुरानुगृहीतपुराणसमुच्चये-प्रतिपत्तु त्रियामा स्यान्मैत्रः बुधवासरे । तदिने पूर्वयामे तु गोपूजा परमा शुभा ॥ मैत्रमनुराधा । बुधवारस्य सौम्यदिनमात्रोपलक्षकता । तथा गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा पशून हन्ति सुरभी पूजकांस्तथा । / चन्द्रदर्शनसंभावनामाह, शातातपः द्वितीया त्रिमुहूर्तावै प्रतिपद् या पराह्निकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् । मुहूर्तो घटिकाद्वयमित्यभिधानात् । घटिकाषट्कस्य किश्चिन्यूनत्वेपि । यामोपलक्षकता पुराणसमुच्चयेन सहैकवाक्यतानुरोधात् । मिथिलेशशुभङ्करचरणा अपि द्वितीयायात्रिमुहूर्तव्यापित्वे चन्द्रदर्शनसम्भावनामाहुः, यामा आन्यूनव्याप्ताविति यत्र कचिल्लभ्यते । तदुत्कटकोटिकाशङ्कानिरासार्थमेव । तथा पापाहे च विशाखायां न कुर्यात् पूजनं गवाम् । राजमार्तण्डे-विशाखायाममावस्या विशाखाप्रतिपद्युता । आयुः पुत्रं धनं हन्ति यः कुर्यात् सुखरात्रिकाम् ॥ गोनीराजने शुक्रास्तादिदोषपरिहारं कुर्वन्ति बहवः । (2) द्वितीया-द्वैधः द्वितीया तृतीयायुता ग्राह्या, युग्मनिगमात् तथाहिपैठीनसिः-एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । त्रयोदश्यप्यमावास्या उपोष्याः स्युः परान्विताः ॥ Page #15 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः "अशून्यशयन" व्रते प्रतिपद्विद्धा ग्राह्या । तु तथाहिस्मृतिः-कृष्णाष्टमी बृहत्तल्पा सावित्री वटपैतृकी । कामत्रयोदशी रम्भा नोपोष्याः प्र्स्ण्युताः॥ सति सम्भवे पूर्वाहनक्तोभयव्यापिनी ग्राह्या । गोविन्दार्चनगोदानादीनां नियतपूर्वाहकृत्यानां क्षारलवणवर्जितनक्तभोजनस्य च मत्स्यपुराणेऽभिधानात् । कार्तिकशुक्लद्वितीयाप्रसंगे आह-- स्कन्दपुराणे-कातिके शुक्लपक्षे तु द्वितीयायां युधिष्ठिर । यमो यमुनया पूर्व भोजितः svgRhe'ciNtH॥ ato यमद्वितीया सा त्रिषु लोकेषु विश्रुता । तस्यां निजगृहे विप्र भोक्तव्यन्न ततो नरैः ॥ स्नेहेन भगिनीहस्ताद् भोक्तव्यं पुष्टिवर्द्धनम् । वस्त्रालङ्करणादीनि ताभ्यो देयानि ytntH॥ brahmANDe-yA tu bhojayate नारी भ्रातरं युग्मके तिथौ । अर्चयेच्चापि ताम्बूलेन सा वैधव्यमाप्नुयात् । / भ्रातुरायुःक्षयो राजन्न भवेत् तत्र कहिंचित् । युग्मके = द्वितीयायाम् । सा च प्रतिपद्युता ग्राह्येति निर्णयामृतः । भोजनकालिकत्वेन मध्याह्नव्यापिनी प्राति हेमादिः । सारसंग्रहे उमापतिस्तु अर्द्धप्रहरोपरि भोजनकालस्तत्कालव्यापिनी ग्राह्या, उभयदिने तत्प्राप्तौ परैव युग्मनिगमादित्याह अनुकूलञ्चात्र भूपालमतम् । एकादश्यष्टमीत्यादि पैठीनसिवचनश्च । व्यवहारश्च यथा स्वकुलाचारमुभयथापि शिष्टानाम् । (3) तृतीया-द्वैधः वैशाखशुक्ला तृतीया तु युगादित्वादुदयगामिनी ग्राह्या तथाहि देवीपुराणम्-युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया । सूर्योदयमपेक्षन्ते न तत्र तिथियुग्मता । / Page #16 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः वैशाखे शुक्लपक्षे तु तृतीयारोहिणीयुता । दुर्लभा बुधवारेण सोमेन च विशेषतः ॥ नारदः--रोहिणी बुधयुक्ताश्च पूर्वविद्धां विवर्जयेत् । भक्त्या कृतापि मान्धातर्हन्ति पुण्यं पुराकृतम् ॥ गौरीविनायकोपेता रोहिणी बुधसंयुता । विनापि रोहिणीयोगात पुन्न्य्कोत्तिफ्ल्प्र्दा॥ भविष्ये-भद्रे कुरु प्रयत्नेन रम्भाख्यं व्रतमुत्तमम् । ज्येष्ठशुक्लतृतीयायां स्नात्वा नियमतत्परा ॥ इति रम्भाव्रते द्वितीयायुतव तृतीया ग्राह्या (तथाहि)स्मृतिः-रम्भाख्यां वर्जयित्वा तु तृतीयां मुनिसत्तम । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते । / यत्तु-तृतीया तु न कर्तव्या द्वितीयासहिता विभो । द्वितीयासहितां तां तु या करोति विमोहिता । / सा याति नरकं घोरं कालसूत्रं भयङ्करम् । द्वितीयाशेषसंयुक्तां या करोति नराधमा । सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥ इति ब्रह्मवैवर्तवचनम् । तत्तु रम्भेतरतृतीयापरम् । तथा हि मुहूर्तमानसत्वेपि दिने गौरीव्रतं परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ॥ चतुर्थीसहिता या तु सा तृतीया फलप्रदा । अवैधव्यकरी स्त्रीणां पुत्रपौत्रादिवद्धिनी । / आद्या मधुश्रावणिका कन्जली हरितालिका । चतुर्थीमिश्रिता स्त्रीभिर्दिवा नक्तं विधीयते ॥ दिवोदासीये-तृतीयानभसः शुक्ला मधुश्रावणिका स्मृता। भाद्रस्य कज्जली कृष्णा शुक्ला च हरितालिका । एवञ्च-एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च ता उपोष्याः प्रान्विताः॥ इति विष्णुधर्मोत्तरीयं वचनं रम्भातृतीयातिरिक्ततृतीयासु योज्यम् । Page #17 -------------------------------------------------------------------------- ________________ तिथिनिर्णय: ( 4 ) चतुर्थी - द्वैधः बृहस्पतिः---चतुर्थीगणनाथस्य मातृविद्धा प्रशस्यते । मध्याह्वव्यापिनी चेत् स्यात् परतश्च परेऽहनि । / मातृविद्धा = तृतीयाविद्धा । तथा चतुर्थी च तृतीयायां महापुण्यफलप्रदा । कर्तव्या प्रतिभिर्वत्स गणनाथसुतोषिणी ॥ गणनाथं सुतोषयति तच्छीलेत्यर्थः । तथा कृष्णाष्टमी चतुर्थी च सावित्री वटपैतृकी । शुक्लत्रयोदशी रम्भा नोपोष्याः परसंयुताः ॥ पुराणसमुच्चयेपि -- गौरी चतुर्थी वटधेनुपूजा दुर्गार्चनं दुर्भरहोलिका च । वत्सस्य पूजा शिवरात्रिरेताः परान्विता घ्नन्ति नृपं च राष्ट्रम् ॥ तथा - मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके । मध्याह्नात् परतश्चेत् स्यान्नागविद्धा प्रशस्यते ॥ तथा - भाद्रशुक्लचतुर्थी या भौमेनार्केण वा युता । महती सात्र विघ्नेशमचित्वेष्टं लभेन्नरः ॥ स्कन्दपुराणे - माघशुक्लचतुर्थ्यान्तु नक्तत्रतपरायणः । ये त्वां दुण्डेर्चयिष्यन्ति तेऽच्र्याः स्युरसुरद्रुहाम् । / ब्रह्मवैवर्त्ते - गणेश - गौरी - बहुलाव्यतिरिक्ताः प्रकीर्तिताः । चतुर्भ्यः पञ्चमीविद्धा देवतान्तरयोगतः ॥ तदियं व्यवस्था एतावत्कार्येषु तृतीयायुता चतुर्थी मध्याह्रव्यापिनी ग्राह्या, माघशुक्लचतुर्थ्यां नक्तसम्बन्धादरोऽधिकः । कृष्णचतुर्थ्यां सङ्कष्टचतुर्थीव्रते चन्द्रोदयकालसम्बन्धादर इति । भाद्रशुक्लचतुर्थ्यां चन्द्रादर्शने - मार्कण्डेय पुराणम् -सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्दद्रर्शनम् । मिथ्याभिशापं कुरुते तस्मात् पश्येन्न तं तदा । / सहादित्ये इत्युपलक्षणम् । 1 12 Page #18 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः ब्रह्मपुराणे-नारायणोभिशप्तस्तु सुधाकरमरीचिषु । स्थितश्चतुर्थ्यामद्यापि मनुष्याणां पतिश्च स्ः॥ अभिशप्तः परीवादविषयो जातः । अतश्चतुआ चन्द्रं तु प्रमादाद्वीक्ष्य संयतः । पठेद्वात्रेयिकावाक्यं प्राङ्मुखो वाप्युदङ्मुखः ॥ तथा-"चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः kadAcane"ti । अत्र शब्दक्रमाच्चतुर्युदितस्य पञ्चम्यामपि दर्शने दोषो लभ्यते । "चतुर्थ्या नेक्षितव्यः" इति मुनिभिरुदितः = कथितः, इति व्याख्याने चतुर्थ्यामेव दर्शनं दोषायेति लभ्यते । अत्र पूर्वोक्तवचनसामञ्जस्यमधिकम् । उभयदिने तत्कालव्याप्तौ परैव त्रिसन्ध्यव्यापित्वात् , युग्मनियमाच्च । तथाहि विष्णुधर्मोत्तरेऽपि-एकादशी तथा षष्ठी अमावास्या चतुथिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥ यदि पूर्वदिने चन्द्रोदयकालमतिक्रम्य प्रवृत्ता चतुर्थी नोत्तरदिने चन्द्रोदयकालं व्याप्नुयात्तत्र पूर्वैव । चतुर्थ्य धिकरणकचन्द्रदर्शनस्य दोषाधायकत्वेनाविशेषात् । यदि चतुर्थीचन्द्रयोरुभयदिने सामानाधिकरण्याभावस्तदा भूपालमतमेवानुसरणीयमित्यलम् । (5) अथ पञ्चमी-वैधः पञ्चमी पूर्वयुता ग्राह्या, स्थाहि ब्रह्मपुराणम्-पञ्चमी च प्रकर्तव्या चतुर्थीसहिता प्रभो । हारीतादयोऽपि-चतुर्थीसंयुता कार्या पञ्चमी परया न तु । / अन्यच्च-एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥ नागपञ्चमी तु परैव, यदाह ब्रह्मवैवर्ते पूर्वाहे कृष्णपक्षे तु नागतोषकरी तिथिः । पञ्चमी तु प्रकर्तव्या षष्ठथा युक्ता तु नारद । / Page #19 -------------------------------------------------------------------------- ________________ 14 तिथिनिर्णयः एतद्वचनस्य पूर्वार्धमदृष्ट्वा पराध स्कन्दोपवासपरत्वेन व्याचख्यौ । अयुक्तेति पदच्छेदं कृत्वा पूर्वोक्तवाक्यैरेकवाक्यताश्चाह । तत् सर्व पूर्वार्धानवलोकनप्रयुक्तमेवेति बोध्यम् । समयप्रदीपे-सुप्ते जनार्दने कृष्णपञ्चम्यां भवनाङ्गणे । पूजयेन्मनसादेवी स्नुहीविटपसंस्थिताम् ॥ स्नुही = 'धाविनाम्ना लोके प्र्सिद्धा। तथा-पश्चमी नागपूजायां कार्या षष्ठीसमन्विता । तस्यां तु तुषिता नागा इतराः स्च्तुर्थिकाः॥ इति स्मृतिरुभयपक्षसाधारणनागपञ्चमी परयुतामनुगृह्णाति । स्मृतिसारे-श्रावणे पञ्चमी शुक्ला सा प्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता म्ताः॥ भाद्रशुक्ला ऋषिपञ्चमी सापि परैव । "शुक्ला परयुता ग्राह्या भाद्रे तु RSipaJcamI"ti स्मृतेः। (6) अथ षष्ठी-द्वैधः षष्ठी तु स्कन्दव्रते पूर्वयुता ग्राह्या, तथाहि __ कृष्णाष्टमी स्कन्दषष्टी शिवरात्रिचतुर्दशी । एताः पूर्वयुता ग्राह्यास्तिथ्यन्ते पारणं चरेत् ॥ तदतिरिक्ताः परा ग्राह्याः । षण्मुन्योरिति युग्मवाक्यात् । एकादश्यष्टमीषष्ठीत्यादिपूर्वोक्तस्मृतेश्च । / पक्षधरीये स्मृतिसमुच्चये--षष्ठयष्टमी अमावस्या कृष्णपक्षे चतुर्दशी । एताः परयुता ग्राह्याः पराः पूर्वेण स्ण्युताः॥ नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः । कामविद्धो भवेद् । स्ते तु वास्राः॥ तथा-कलाकाष्ठानिमेषोपि यदि स्यादपरेऽहनि । षष्ठथाः कथचिद्विप्रेन्द्र सैवोपोष्या म्हातिथिः॥ Page #20 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः भाद्रशुक्ल षष्ठीविषये स्कन्दपुराणम् - षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः । योगोयं युग्मको नाम सूर्यकोटिग्रहैः समः ॥ गनद कार्त्तिकशुक्ला रविषष्ठी (प्रतिहारषष्ठी) व्याख्याता । तथाहि - षष्ठयामुपोष्य विधिवत् सप्तम्यामर्कपूजयेत् । सद्रव्यभागरुक् चैव सम्प्राप्नोतीप्सितं फलम् ॥ अर्केत्यत्रार्षो विभक्तिलोपः । उपोष्येति क्त्वाश्रुतेरर्कपूजयेदिति विधेव अर्घादिना पूजनस्यैव प्राधान्यावगमात्, तस्य चोत्तरत्र सप्रम्यां प्रातरेव विधानात् । पूर्वदिने सायमर्घादिना पूजने षष्ठी सप्तमी वा प्राह्येति न नियमः । प्रधानभूतोत्तरत्रार्घदानस्य तदङ्गोपवासस्य वाऽङ्गतयैव तदाचरणात् । आश्विनशुक्ला षष्ठी बिल्वाभिमन्त्रणे सायंन्तनी ग्राह्या । षष्ठयां बिल्वतरौ बोधं सायं सन्ध्यासु कारयेत् । इति भविष्यात् । अहमध्याश्विने षष्ठयां सायाह्ने बोधयाम्यतः । इति बोधन मन्त्रार्थानुरोधाच्च । सन्ध्यामाह - वराहमिहिरः - अर्धादस्तमनात् सन्ध्या व्यक्तीभूता न तारका यावत् । इति । तिथितत्वेपि - बोधयेद्विल्वशाखायां षष्ठयां देवीं फलेषु च । सप्तम्यां बिल्वशाखान्तामाहृत्य प्रतिपूजयेत् ॥ ब्रह्माण्डे - पत्रीप्रवेशात् पूर्वेद्युः सायाह्ने बिन्ध्यवासिनीम् । चण्डीमामन्त्रयेद् विद्वान्नात्र षष्ठी पुरस्क्रिया ॥ बिल्ववासिनीमिति पाठो भविष्ये । पठन्ति च T सायं षष्ठयां तु कर्त्तव्यं पार्वत्या अधिवासनम् । षष्ठयभावेंपि कर्तव्यं सप्तम्यामपि मानद । देवीपुराणे - ज्येष्ठा नक्षत्रयुक्तायां षष्ठयां बिल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥ पूर्वाषाढयुताष्टम्यां पूजाहोमाद्युपोषणम् । उत्तरेण नवम्यां तु बलिभिः पूजयेच्छिवाम् ॥ श्रवणेन दशम्यां तु प्रणिपत्य विसर्जयेत् ॥ 15 Page #21 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः अत्र तिथिनक्षत्रयोर्योगे मुख्यः कालः अतथात्वे तिथिह्या । तथाहि विद्यापतिधृता यमस्मृतिः तिथिः शरीरं देवानां तिथौ नक्षत्रमाश्रितम् । तस्मात्तिथि प्रशंसन्ति नक्षत्रं न तिथि विना । / अन्यच्च-तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् । योगाभावे तिथिआह्या देव्याः पूजनकर्मणि ॥ इति तदियं व्यवस्था । सप्तम्यामुदयगामिन्यां प्रातःकाले पत्रिकाप्रवेशस्तदव्यवहितपूर्वसायाह्ने बिल्वाभिमन्त्रणम् । तत्र षष्ठीतिथेयेष्ठानक्षत्रस्य च सद्भावः प्रशस्तः नात्यावश्यक इति ! (7) अथ सप्तमी-द्वैधः सप्तमी तु षष्ठीयुता ग्राह्या । षण्मुन्योरिति युग्मात् । "सप्तमी नाष्टमीयुक्ता न saptamyAyutASTamIti"smRtezca / "SaSThayaSTamI"tyAdi "नागवि "त्यादि स्मृतिभ्यां पूर्वोक्ताभ्याञ्च । तथाहिभविष्ये--षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयुता । पतङ्गोपासनायेह षष्ठयामाहुरुपोषणम् । / ____ एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । आराधनाय द्वादश्यां विष्णोर्यद्वदियन्तथा । / इति । पत्रिकाप्रवेशे तु परयुता ग्राह्या । 'युगाद्या' इत्यादि तृतीयाप्रकरणोक्त देवीपुराणात् । / तथाहिज्योतिःशास्त्रे-पूर्वाह्न नवपत्रिका शुभकरी सर्वाथसिद्धिप्रदा, आरोग्यं धनदा करोति विजयं चण्डीप्रवेशे शुभा । / मध्याह्ने जनपीडनक्षयकरी सङ्नामघोरावहा, सायाह्ने वधबन्धनादिकलहं सर्पक्षतं सर्वदा । / सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाद्या राज्ञः सप्ताङ्गराज्यं जनसुखमखिलं हन्ति मूलानुरोधात् । तस्मात् सूर्योदयस्थां नरपतिशुभदा सप्तमी प्राप्य देवीम् भूपालो वेशयेत्तां सकलजनहितां राक्षसक्षं विहाय ॥ Page #22 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः राक्षसक्षं मूलम् , मूलानुरोधान्न प्रातःकालातिक्रमः किन्तु मूलमनादृत्य प्रातरेव प्रवेशयेदित्यर्थः । (8) अथाष्टमी-द्वैध: ब्रह्मवैवर्ते-नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता । नवम्या सह कार्या स्यादष्टमी सर्वदा बुधैः॥ तथा शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे cturdshii। पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥ उपवासेषु सर्वेषु एष धर्मः स्नात्न्ः॥ तथा-अष्टमी नवमीविद्धा नवम्या चाष्टमी तथा । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः । / तथा-कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धव कर्तव्या परविद्धा न कुत्रचित् ॥ तथा-कृष्णपक्षे सदा कार्या अप्तम्या सहिताष्मी ॥ विष्णुरहस्ये-कार्या विद्धापि सप्तम्या रोहिणीसहिताष्टमी । तत्रोपवासं कुर्वीत तिथिभान्ते च पारणम् । / तथा-जन्माष्टमी रोहिणी च शिवरात्रिचतुर्दशी । पूर्वविद्धा प्रकर्तव्या तिथिभान्ते च पारणम् । / तथा-श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेदिनम् । / एवमादिभिर्नानामुनिवचनैरष्टमी कृष्णपक्षे सप्तमीयुता ग्राह्या । शुक्ला तु दूर्वाष्टम्यतिरिक्ता नवमीयुता ग्राह्येति । कृष्णाष्टमीव्रतं चतुर्दा भिद्यते इति सिद्धवल्लिखन्ति । वाचस्पत्ये द्वैतनिर्णये तदेव स पल्लवीकृत्यात्र प्रदर्श्यते । तथाहि-- रोहिणी च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ इति भविष्यपुराणीयं रोहिणीयोगपुरस्कारेण द्वादशमासीयासु अष्टमीषु जयन्तीव्रतम् । तत्र विहितस्य गोविन्दार्चनस्य प्राधान्यात् पूर्वाहप्राप्तरोहिण्यष्टमीयोग एवेत्येकम् ॥ 1 ॥ रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्धरात्रे तु योगोऽयं तारापत्युदये सति ॥ Page #23 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः इति स्मृस्याऽर्द्धरात्रिके भाद्रकृष्णाष्टमीरोहिणीयोग एव पूजादिकं तिथिभान्ते च पारणमिति रोहिण्यष्टमीव्रतं द्वतीयम् । / 2 ॥ अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः । / तस्मात् स तत्र संपूज्यो यशोदा देवकी तथा । मुहूर्तेनापि संयुक्ता सम्पूर्णा साष्टमी भवेत् । / किं पुनर्नवमीयुक्ता कुलकोटिविमुक्तीदा । तृप्त्यर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम् । / कर्त्तव्यं मुक्तिकामेन तथा भक्तजनैरपि । अकुर्वनिरयं याति यावदिन्द्राश्चतुर्दश ॥ इति । अत्रापि रोहिण्यादियोगे फलाधिक्यमाहस्कन्दपुराणे-उदये चाष्टमी किञ्चिन्नवमी सकला यदि । भवेद्वै बुधसंयुक्ता प्राजापत्यर्भसंयुता । ____ अपि वर्षशतेनापि लभ्यते वा न वा विभो॥ तथा-जयन्तीबुधवारेण सोमवारेण वा पुनः । लभ्यते दैवयोगेन तामुपोष्य महाफलम् । / सप्तम्यविद्धालाभे सप्तमीविद्धानिषेधमाह अग्निपुराणे-वर्जनीया प्रयत्नेन स्प्त्मीस्ण्युताऽस्स्त्त्मी। सऋक्षापि न कर्तव्या सप्तम्या सहिता यदि । / पद्मपुराणे-पञ्चगव्यं यथा शुद्धं न ग्राह्यं मद्यदूषितम् । रविविद्धा तथा त्याज्या रोहिण्यापि युतास्स्त्त्मी॥ तथा-पुत्रान् हन्ति पशून् हन्ति हन्ति राज्यं सराजकम् । हन्ति जातानजातांश्च सप्तमीसहिताष्टमी । / अस्मिश्च व्रते पूजायाः प्राधान्येन श्रवणाद् उदयगामिनी पूवोहव्यापिन्यष्टम्येवापेक्ष्यते रोहि यार्थः । 'रात्रौ प्रजागरः कार्यः' इत्यादिना रात्रिकृत्यत्वेन जागरमात्रस्यैवाभिधानात पूजाधारत्वेन रात्रेरश्रुतावउत्सर्गिकस्य पूर्वाहकृत्यत्वस्यानपवादादिदमेव सकलशिष्टमैथिलाचारपरिगृहीतं कृष्णजन्माष्टमीव्रतमिति तृतीयम् ॥ 3 ॥ Page #24 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः चतुर्थन्तु हेमाद्रधनुगृहीतं कृष्णजन्माष्टमीव्रतम् तत्र रोहिणीयोगः फलातिशयार्थ एव नात्यावश्यक इति द्वितीयस्माद्रोहिण्यष्टमीव्रताद्भेदः । निशीथे पूजाद्यभिधानानिशीथव्यापिनी ग्राह्येति । तृतीयस्माद् भेद इति चतुर्थ कृष्णजन्माष्टमीव्रतमिति । / 4 ॥ पूर्वोक्तस्मृतीनां यथायथमुक्तचतुर्विधव्रतेषूद्देश्यतावच्छेदकाक्रान्ततत्तद्वत परत्वेन विरोधाभावोऽनुसन्धेय इति । / आश्विनकृष्णाष्टमी लक्ष्मीव्रते चन्द्रोदयव्यापिनी ग्राह्या । तथाहि स्मृतिः-पूर्वी वा परविद्धा वा ग्राह्या चन्द्रोदये सदा । त्रिमुहर्तापि सा पज्या परतश्चोर्धगामिनी । / तथा--लक्ष्मीव्रतञ्चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विन कृष्णपक्षे । ___ यत्रोदयं वै कुरुते दिनेशस्तदा भवेज्जीवितपुत्रिकाख्या । / इति । / जीवितपुत्रिकावते प्रदोषव्यापिनी ग्राह्या । यदाह भविष्ये ईषेमास्यसिते पक्षे चाप्रमीया तिथिर्मवेत । पवसौभाग्यदा खीणां ख्याता सा जीवपत्रिक शालिवाहनराजस्य पुत्रो जीमूतवाहनः । तस्यां पूज्यः स नारीभिः पुत्रसौभाग्यलिप्सया ॥ प्रदोषसमये स्त्रीभिः पूज्यो जामूतवाहनः । पुष्करिणीं विधायाथ प्राङ्गणे चतुरनिकाम् । / इति । उभयदिने प्रदोषव्याप्तौ परा ग्राह्या, उदयव्याप्त्यनुरोधात् , तिथ्यन्ते पूर्वाह्न पारणानुरोधाच्च, उपवासद्वयापत्यनुरोधाच्च । यत्र च नैकस्मिन्नपि वासरे प्रदोषव्याप्तिस्तत्रापि परैव । "यत्रोदयं वै कुरुते दिनेशः" इत्यायुक्तपरमानन्दठक्करवतस्मृतेः । यत्र पूर्वदिने प्रदोषव्याप्तिन्नोंत्तरत्र प्रदोषव्याप्तिस्तत्र पूर्वदिने एव । तथाहिविष्णुधर्मोत्तरे-पूर्वेधरपरेधुर्वा प्रदोषे यत्र चाष्टमी । तत्र पूज्यः स नारीभी राजा जीमूतवाहनः । / ___ आश्विनस्याऽसिताष्टम्यां याः स्त्रियोऽन्नश्च भुञ्जते । मृतवत्सा भवेयुस्ता विधवा दुर्भगा ध्रुवम् ॥ Page #25 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः इति विष्णुधर्मोत्तरीयस्वेन लिखितं वचनं यदि प्रमाणं तर्हि एकादश्युपक्रमेभुञ्जन् गोमांसभक्षस्य पापमाप्नोति मानवः । यो भुङ्क्ते नीरुजः सोऽथ प्रेतश्चाण्डालतां ब्रजेत् ॥ इत्यादिभोजननिषेधार्थवादिकवचनवत् व्रतनित्यत्वावधारणार्थम् । भोजननिषेधमुखेनोपवासमेवाभिधत्ते वा, न तु पारणानिषेधार्थम् । "तिथिभान्ते च पारणम्" इति सामान्यवचनेनैवाष्टम्यान्तदप्राप्तेरिति । आश्विनशुक्ला चाष्टमी निशापूजायां महानिशाव्यापिनी ग्राह्या । "कर्मणो yasye"tyAdismRteH / उभयदिने ऽमहानिशाव्याप्तौ परा ग्राह्या नवमीयोगप्राशस्त्यबलात् । यत्र पूर्वदिने एव महानिशाव्यापिनी नोत्तरत्र 'तत्र' पूर्वदिने सप्तमीयुतैव । ग्राह्या, यदाह,विश्वरूपनिबन्धे महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी । सप्तम्या संयुता कार्या मूलेन तु vishesstH॥ महाष्टम्यां भगवती भद्रायामपि पूजिता। ददाति चायुरारोग्यं यतो भद्रास्वरूपिणी । / कुलं पुत्रं धनं धान्यं राज्यमायुस्तथैव च । प्रथमा चाष्टमी पूज्या यः काक्षति सदा शुभम् । / उपवासवते तदयव्यापिनी ग्राह्या यदाह, विष्णुधर्मोत्तरीये-अष्टम्या नवमीयुक्ता नवम्या चाष्टमीयुता । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ इति । एकादश्यष्टमीत्यादिपैठीनसिस्मृतेश्च । स्मृत्यन्तरेऽपि सप्तम्या पाष्टमीयुक्ता नवम्या चाष्टमीयुता । सर्वेषु व्रत कल्पेषु अष्टमी परतः शुभा । / इति । तथा-शरन्महाष्टमी पूज्या नवमी संयुता सदा । सप्तमी संयुता त्याज्या शोकसन्तप्तकारिणी ॥ जम्भेन सप्तमीयुक्ता पूजिता च महाष्टमी । इन्द्रेण निहितो जम्भस्तस्माद् दानवपुङ्गवः । / तस्मात् सर्वप्रयत्नेन सप्तमीसहिताष्टमी । वर्जनीया हि मनुजैरात्मनः शुभकाक्षिभिः ॥ Page #26 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः सप्तमीशल्यसंयुक्तां मोहादज्ञानतोपि वा । महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते ॥ अत एव दिनकृत्ये उभयस्मिन् दिने तत्तिथिला भे नवमीयुताष्टमी माह्या । रात्रिकृत्ये तु रात्रिद्वये तल्लाभे एवमिति वाचस्पतिचरणाः । ( 9 ) अथ नवमी-द्वैधः 21 नवमी पूर्वविद्धा ग्राह्या । यदाह, ब्रह्मवैवर्ते - अष्टम्या नवमीविद्धा कर्तव्या फलकाङ्क्षिभिः । न कुर्यान्नवमीं तात दशम्या तु कदाचन ॥ इति । पामेऽपि - अष्टमी नवमीयुक्ता * नवमी चाष्टमीयुता । इति । स्मृतिः -- कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ इति । भविष्ये- अश्वयुक् शुक्लपक्षे तु अष्टमीमूलसंयुता । सा महानवमी नाम त्रैलोक्येपि सुदुर्लभा ॥ इति । दुर्गापूजासु मूलनक्षत्रसंयुता महती कीर्तिता । तस्यां दुर्गामहिषमर्दिनीत्यादि - स्मृतेश्च । नवमी पूर्वाह्वव्यापिनी चेदष्ट त्रिशूलिनीपूजादौ प्राह्मा ! प्रभूततरबलिदाने तु- देवीपुराणम् - अश्वयुक् शुक्ल नवमी मुहूर्त्त वा कला यदि । सा तिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः ॥ सौर- सूर्योदये परा रिक्ता पूर्णा स्यादपरा यदि । बलिदानं प्रकर्तव्यं तत्र देशे शुभं भवेत् ॥ इति । बलिदानं दशासु चेति निषेधो नवम्ययुक्तासु वेदितव्यम् । तथा "बलिदाने कृतेऽष्टम्यां पुत्रभ्रंशो भवेन्नृपे "ति निषेधोऽपि प्रभूततरबलिदाने एव । पूजाङ्गबलिदानमष्टम्यां भवत्येवानवकाशत्वात् । चैत्रशुक्ला तु नवमी पुनर्वसुयुता यदि । सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥ Page #27 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः 22 नवमी चाष्टमीविद्धा त्याज्या विस्स्न्नुप्राय्न्नैः। उपोषणं नवम्यान्तु दशम्यामेव पारणम् ॥ इत्यादि विष्णुपरायणैरिति तु विष्णुपरायणत्वेन भवितव्यमित्युपदेशपरम् , न तु कर्तृविशेषणम् , विधिद्वयकल्पनापत्तेः । एतेन वैष्णवैर्दशमीविद्धोपोध्या तदतिरिक्तरष्टमीविद्धति व्यवस्था हेयैव विधिद्वयकल्पनायामतिगौरवात् । एवञ्च सर्वैरेवौदयिकी ग्राह्या पारणन्तु दशम्यामेवेति सिद्धम् । मध्याह्नयोगः प्रशंसार्थः महापुण्यजनकत्वेन स्वीकृतत्वात् । पुनर्वसुयोगवद् आश्विनकृष्णानवम्यामाचारपरिप्राप्तमातृश्राद्धे सङ्गवात्मकमुहूर्तत्रयान्तर्गतपूर्वाह्नसम्बन्धिनी नवमी ग्राह्या । पूर्वाह मातृकं श्राद्धमित्यादिब्रह्मपुराणात् । तत्र प्रातःपदस्य पृथगुपादानात् पूर्वाह्नपदस्य तादृशकालपरत्वं सामान्यविशेषन्यायात् । (10) अथ दशमी-द्वैधः सा च पूर्वस्मिन् परस्मिन् वा दिने विहितकालव्यापिनी ग्राह्या । तथाहिपक्षधरतस्मृतिः-संपूर्णा दशमी कार्या परया पूर्षयापि वा । युक्ता न दूषिता यस्मादिति सा सर्वतोमुखी ॥ तथा-दशम्येकादशीविद्धा कर्तव्या फलकाक्षिभिः । दशमी चैव कर्तव्या सदुर्गा द्विजसत्तमा । / इति । उभयदिने विहितकालव्याप्तौ परा ग्राह्या प्रधानप्रातःकालव्याप्त्यनुरोधात् । आश्विनशुक्ला विजयदशमी प्रातःकालिकी ग्राह्या । यदाह नन्दिकेश्वरः-प्रातरावाहयेद् देवीं प्रातरेव प्रवेशयेत् । प्रातः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् । / तथा-भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः । पूवाह एव कुर्वीत न तत्र तिथियुग्मता । / नारदः-इषस्य दशमी शुक्लां पूर्वविद्धान कारयेत् । श्रवणेनापि संयुक्त राज्ञां पट्टाभिषेचने ॥ राजन् दृश्यते दशमीतिथिः । आश्विने मासि शुक्लान्तु विजयां तां विदुर्बुधाः॥ Page #28 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः तथा-स्तोकापि सा तिथिः पुण्या यस्यामभ्यदितो रविः । / इति । कालिकापुराणे-सम्यक्कल्पोदिता पूजा यदि कर्तुन्न शक्यते । उपचारांश्च संक्षिप्य पश्चैतान वितरेत्तदा ॥ गन्धं पुष्पश्च धूपं च दीपं नैवेद्यमेव च । अभावे पुष्पतोयाभ्यां तदभावे तु भ्क्तित्ः॥ संक्षेपपूजा कथिता यथाशास्त्रमथापि वा । / / एवञ्च मुहूर्तमात्राप्युदयगामिनी दशमी देवीविसर्जनापराजितापूजादौ ग्राह्या । नृपाणान्तु दशम्यामपराहे सीमालंघनस्यावश्यकर्तव्यतया तस्य चापराजितापूजादेवीविसर्जनोत्तरकालिकत्वनियमेन सीमालंधनात्मकप्रधानकार्यानुरोधात्तदन्तापकर्षन्यायेन नवमीयुतायामपि दशम्यां पूर्वाद देवीविसर्जनमपराजितापूजनञ्च कार्यम् । तथाहि शिवरहस्यवचनम् कृत्यमहार्णवे-आश्विने शुक्लपक्षस्य दशम्यां पूजयेत्ततः । एकादश्यां न कुर्वीत पूजनश्चापराजिताम् । / तथा-सीमाला प्रकुर्वीत दशम्यां सर्वदा नृपः । अपराह्न प्रकुर्वीत ऐशानी dishmaashritH॥ शाद्वले च विविक्ते च कृत्वा मूर्तिम्महीमयीम् । द्वे मूर्ती अपि कर्तव्ये तथा खड्गधनुद्धरे । . चत्वारः पर्वताः कार्याश्चतुर्दिक्षु स्म्न्त्त्ः॥ यदि पूर्वदिने पूर्वाह दशमी न लभ्यते तदोत्तरदिने पूर्वाह्न अपराजितापूजा-देवीविसर्जने कृत्वाऽपराह्न सति सम्भवे दशम्यां तदलाभे चैकादश्यामपि सीमालङ्घनं कार्यम् , दशमीपदस्यागत्या दशमीयुक्तैकादश्यामपि लक्षणाया निराबाधात् । (11) अथैकादशी-वैधः सा चोपवासादौ परा प्रामा । एकादश्यष्टमीत्यादिस्मृतेः । रुद्रेण द्वादशीयुक्तेति युग्मनिगमात् । Page #29 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः एकादशी दशाविद्धा गान्धार्या समुपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्ता परिवर्जयेत् । / इति निन्दार्थवादानुरोधाच्च । किं चैकादशीमुपवसेदित्यत्राव्यभिचरितैकादश्यन्तिमभागयुताहोरात्रपरत्वस्यैव(1)युक्तत्वाद् द्वादशीयुतैवोपोष्या । अत एव व्यहे वर्द्धमानैकादश्युपोषणं शास्त्रार्थः । न च पूर्वदिनेप्युदयगामित्वाद् दशम्यविद्धत्वाच्च कपालाधिकरणन्यायादुपोषणमास्तामुत्तरदिने तिथिमलत्वेनाग्राह्यत्वमस्त्विति वाच्यम् , 'सर्व तिथिमलं त्याज्यमन्यत्र हरिवासराद्' इति स्मृतेः। . षष्टिदण्डात्मिकायाश्च तिथेनिष्क्रमणं परे । अकर्मण्यं तिथिमलं विद्यादेकादशी विना । / इति स्मृतेश्च, पूर्वोक्तयुक्त्या च परैवोपोप्या वाचनिकव्यवस्थायां न्यायविरोधस्याकिञ्चित्करत्वात् । एकादशीक्षयस्थले तु केचित् । पूर्वोक्तनिन्दार्थवादानुमितं दशमीविद्धामेकादशी नोपवसेदिति श्रुतिवाक्यम् । तस्य च लाघवात् पर्युदासन्यायेन विधिवाक्येन सहैकवाक्यतया दशमीविद्धातिरिक्तैकादश्युपवासस्य शास्त्रार्थत्वात् । क्षयस्थले चैका. दयस्पृष्टत्वादुत्तरदिने चालाभाद् व्रतलोप एव कृतसंकल्पेनाप्योदनादिकं भोक्तव्यमिति काचित्कशिष्टाचारानुप्राणितं प्रतिजानन्ति । भविष्ये-एकादशी दशायुक्तां वर्द्धमाने विवर्जयेत् । पक्षहानौ स्थिते सोमे लङ्घयेद् दशमीयुताम् । / लवयेदित्यस्य त्यजेदित्यर्थ इति च व्याचख्युः । परे तु-वृद्धौ परा तु कर्तव्या क्षये पूर्वान्तु कारयेत्' इति स्मृत्य्न्त्रैक्वाक्य्तानुरोधाल्ल्ण्घ्येदित्य्स्योप्व्सेदित्य्र्थ्स्यैवाव्ग्मात्। (1) उपवासस्याहोरात्राभोजनरूपतयोपज्यसपदश्रुत्या अहोरात्राक्षेपस्तथा च प्रधानोदयकालनिरूपितव्यभिचाराभाव. स्तिव्यन्तिमभागयुताहोरात्रे एवेति भावः । Page #30 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः एकादशी दशाविद्धा परतो न च र्द्धते । गृहिभिर्यतिभिश्चैव सैवोपोष्या महातिथिः ॥ इति स्मृत्यन्तरैकवाक्यतानुरोधाच्च । एकादशीक्षयस्थले दशमीविठ्ठकादश्युपोषणीशास्त्रार्थः । दशम्यविद्धकादशीलाभे सत्येव दशमीविद्धैकादशीपरित्यागे निषेधवचनानां तात्पर्यावधारणादित्याहुः । न चेदृशस्थले ऽएकादशीमुपवसेद् द्वादशीमथवा पुनः । विमिश्रा वा प्रकुर्वीत न दशम्या युतां क्वचित् । / ' इति स्मृत्या द्वादश्युपोषणमेवास्त्विति चेत् सत्यम् । भवेदेवं यदीदं गौडीयवचनं प्रमाणं स्यात्तदेव न । यदाहुः-वस्तुतस्तु वचनमेवेदमनाकरं राजाद्यलिखितत्वादिति कृत्यमहार्णवे वाचस्पतिचरणाः । ननु यत्र च द्वादशीक्षयस्तत्र द्वादश्यां पारणानुरोधादशमीविद्धैकादश्युपवासोऽस्तु इति चेन्न अङ्गे पारणादौ द्वादशीवाधस्याकिञ्चित्करत्वात् । कलाप्येकादशी यत्र परस्ता, द्वादशी न चेत् । पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणे ॥ इति स्मृतिकौमुदीधृतस्मृतेः । ___एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पर्शात्तदहोरात्रं पुण्यं साहनिकं भवेत् । / इति स्मृत्यन्तराच्च तस्यैव बहुपुण्यजनकत्वादित्यलं बहुना । (12) अथ द्वादशी-वैधः सा चोपवासादिषु सति सम्भवे एकादशीयुता ग्राह्या रुद्रेण द्वादशीयुक्तेति युग्मवाक्यात् । कामविद्धो भवे. द्विष्णुरिति त्रयोदशीविद्धाया निषेधश्रवणाच्च । A-भा-का-सितपक्षेषु मैत्रश्रवणरेवती । द्वादशीबुधवारेण हरेर्वासर उच्यते ॥ मैत्रमनुराधा । अत्र मासनक्षत्रयोः क्रमिकान्वयः । बुधवारेणेति सर्वत्राभिसंबध्यते । Page #31 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः 26 तथा-द्वादश्यां शुक्लपक्षे तु नभस्ये श्रवणा यदि । उपोप्यैकादशी तत्र द्वादशीमप्युपोषयेत् । / ब्रह्माण्डपुराणे-द्वादश्यास्तु दिने भाद्रे हृषीकेशर्मसंयुते । उपवासद्वयं कुर्याद्विष्णुप्रीणनतत्परः । / .तथा-द्वादश्येकादशी सौम्यं श्रवणं च चतुष्टयम् । देवदुन्दुभियोगोऽयं शतसत्रफलप्रदः । / वराहपुराणे-एकादशीमुपोध्यैव द्वादशीमप्युपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्दैवतं ह्रिः॥ __ पारणान्तं व्रतं ज्ञेयं समाप्तौ द्विजभोजनम् । असमाप्ते व्रते पूर्व कुर्यान्नेव व्रतान्तरम् । / यत्र चैकादश्यां द्वादशीक्षयस्तत्रैकेनोपवासेनोभयसिद्धिरिति बोध्यम् । अशक्तं प्रत्याहबौधायनः-एवमेकादशी भुक्त्वा द्वादशी समुपोषयेत् । उपवासद्वयं कर्तुं न शक्नोति नरो यदि । / कार्मुके च यदा जीवे पुष्पे सौभाग्यसंयुते । फाल्गुनस्य सिते पक्षे द्वादशी रविवासरे । / गोविन्दद्वादशी नाम महापातकनाशिनी । तथा-फाल्गुने शुक्लपक्षस्य पुष्या द्वादशी यदि । गोविन्दद्वादशी नाम महापातकनाशिनी ॥ इति । (13) अथ त्रयोदशी-द्वैधः सा च शुक्ला पूर्वयुता ग्राह्या । तथाहिबौधायनः-पञ्चमी सप्तमी चैव दशमी च त्रयोदशी । प्रतिपन्नवमी चैव कर्तव्या सम्मुखी तिथिः ॥ तथा-कृष्णाष्टमी बृहत्तल्पा सावित्री व्त्त्प्त्र्की। कामत्रयोदशी रम्भा उपोष्याः पूर्व्स्ण्युताः॥ तथा शुक्ला त्रयोदशी रम्भा नोपोष्याः परसंयुताः । / कृष्णपक्षे तु परैव तथाहिआपस्तम्यः-षष्ठयष्टमी त्वमावास्या कृष्णपक्षे त्रयोदशी । एताः परयता ग्राह्याः पराः पूर्वेण स्ण्युताः॥ Page #32 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः चैत्रकृष्णायामाह, स्कन्दपुराणे वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा । / शनिवारेण संयक्ता सा महावारुणी स्मृता । गङ्गायो यदि लभ्येत कोटिसूर्यग्रहैः समा । शुभयोगसमायक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ अत्राऽखण्डयोगे पूर्वाह्न एव स्नानादिकार्यम् । तत्रैव तेषां विधानात् । खण्डयोगे तु यस्मिन् काले योगो लभ्यते तत्रैव, ग्रहणवत् । अत्राहुः महाफलश्रुते रात्रावपि योगसन्निपाते (गङ्गायां) स्नानादिकार्यमित्युमापतयः । सारसंग्रहे पठन्ति च दिवा रात्रौ च सन्ध्यायां गङ्गायान्तु विशेषतः । स्नात्वाऽश्वमेधजं पुण्यं गृहेप्युद्धततज्जलैः । / भविष्येऽपि-सर्व एव शुभः कालः सर्वो देशस्तथा शुभः । सर्वो जनस्तथा पात्रं स्नानादी जाह्नवीजले ॥ वारपदोपादानात् वारपदस्य सूर्योदयास्तावधिकालपरत्वौत्सगिकत या रात्री स्नानादिकं नाचरणीयम् । राहदर्शनादिप्रसतेतरकर्मणि सर्वत्र प्र्य्ण्द्स्त्त्वात्। अत एव सोमारात्रौ अमावास्यालामे न एव सोमारात्रौ अमावास्यालाभे न सोमवारव्रतमिति । "दिवैव योगः शस्तोयं न तु रात्रौ kadAcane"ti वचनं न्यायमूलकमेवेति बोध्यम् । (14) अथ चतुर्दशी-द्वैधः । 'सा शुक्ला परा ग्राह्या चतुर्दश्याथ पूर्णिमा' इति युग्मवचनात् । एकादश्यष्टमीत्यादि तृतीयाप्रकरणलिखितबृहस्पतिविष्णुधर्मोत्तरवचनाच्च । 'उदये त्रिमुहूर्तापि ग्राह्यानन्तव्रते तिथिः' इति माधवीयाच्च । भविष्ये-तथा भाद्रपदस्यान्ते चतुर्दश्यां द्विजोत्तम । पौर्णमास्याः समायोगे व्रते चानन्तकं चरेत् ॥ स्कन्दे-मुहूर्तमपि चेद् भाद्रे पूणिमायां cturdshii। संपूर्णा तां विदुस्तस्यां पूजयेद्विष्णुमव्ययम् । / इति । Page #33 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः नव-मध्याह्न भोज्यवेलायां समुत्तीर्य सरित्तटे । ददर्श शीला सा स्त्रीणां समूह रक्तवाससाम् । / चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक् पृथक् । / इति भविष्योत्तरीयमध्याह्नव्यापिनी तिथिह्येति वाच्यम् । "पूर्वाह्नो वै devAnAmi"ti श्रुत्यादिभिः पूर्वाहे देवकृत्यविधानात् । विध्यसमभिव्याहतार्थवादेन तद्वाधायोगात् । किंच 'मध्याह्ने' इति नाधिकरणसप्तमी, किन्तु सति सप्तमी, तथा च मध्याह्ने आगामिनि सति ततः प्रागेव स्नानसन्ध्यावन्दनाद्याह्निकं कर्म कतु कौण्डिन्यः शीला च गोरथादुत्तीर्य पूर्वाह्न स्त्रीणां समूहं सा ददशेत्यन्वयस्यापि सम्भवादिति न किञ्चिदेतत् । कृष्णा तु पूर्वयुतैव । "कृष्णपक्षेऽष्टमी caive"tyAdhuktasmRteH / नक्तव्रते तु तद्वथापिन्येव पाह्या "कर्मणो यस्य यः कालः" इत्याधुक्तस्मृतेः । उभयदिने नक्तव्याप्तौ पूर्वस्मिन्नेव कपालाधिकरणन्यायादिति समयप्रदीपः । "कामविद्धो हरः पूज्यः" इति वचनसंवादादिति जीर्न्नोद्धार्ः। स्कान्दे-माघमासस्य शेषे या प्रथमे फाल्गुनस्य च । कृष्णा चतुर्दशी सा तु शिवरात्रिः प्र्कीर्तिता॥ अत्रैक्रस्यास्तिथेः |shuklaadimaasriityaa माघीयत्वम् । कृष्णादिमासरीत्या फाल्गुनीयत्वमप्यविरुद्धम् । सन्देह. निरासार्थमित्थमुक्तिः । हेमाद्रितस्मृतिः-प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी । इति । वायुपुराणे-त्रयोदश्यस्तगे सूर्ये चतसृष्वपि नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरेत् । / ईशानसंहितायाम्-माघे कृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोदभूतः कोटिसूर्यसमप्रभः । / तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः । अर्धरात्रादधश्चोर्ध्व युक्ता यत्र चतुर्दशी । / व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः । / एवं च यस्मिन् दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तस्मिन् दिने व्रतम् । उभयव्याप्त्यनुरोधात् । यदा Page #34 -------------------------------------------------------------------------- ________________ य तिथिनिर्णयः तु पूर्वेधुनिशीथमात्रव्याप्तिः परदिने प्रदोषमात्रव्याप्तिः । तदा पूर्वत्र व्रतम् । प्रधानकालानुरोधात् । तथाहि ईशामसंहिताया-पूर्वेद्यरपरेर्वा महानिशि चतुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः । / भविष्ये-अर्धरात्रात् पुरस्तात्तु जयायोगो भवेद्यदि । पूर्वविद्धैव कर्त्तव्या शिवरात्रिः * शिवप्रियैः ॥ विष्णुधर्मोत्तरीये-जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते । कृत्वोपवासं तिथ्यन्ते तदा कुर्याच्च पारणम् । / तिथ्यन्ते पारणं जयन्तीमात्रपरम् । अत्र चतुर्दश्यामपि पारणप्राशस्त्यात् । स्कान्दे-ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । पूजितानि भवन्तीह भूतायां पारणे कृते । / इति । गौतमः-दिनमानप्रमाणेन या तु रात्रौ cturdshii। शिवरात्रिस्तु सा ज्ञेया चतुर्दश्यान्तु पारणम ॥ ने न निशीथव्याप्तिः परदिनेपि प्रदोषमात्रव्याप्तिः तदा परा पाया । "pradoSavyApinI"tyAdi प्रागुक्तस्मृतेत्रिसन्ध्यव्यापित्वाच्च । एतद्विषय एव-लिंगपुराणम् -- 'शिवरात्रिप्रते भूतां कामविद्धां विवर्जयेत् । एकेनैवोपवासेन ब्रह्महत्यां व्यपोहति ॥ ' अत्रामावास्यामेव पारणम् । तथाहि-तिथितत्त्वता स्मृतिःशिवा घोरा तथा प्रेता सावित्री च चतुर्दशी । कुहूयुक्तैव कर्त्तव्या कुह्नामेव हि पारणम् । (15) अथाऽमावस्या द्वैधः । सा च प्रतिपद्यता प्राह्या युग्मनिगमात् , "ekAdazyaSTamI"tyAdi पैठीनसिस्मृतेश्च । लक्ष्मीपूजायां कार्तिकामावास्या प्रदोषव्यापिनी ग्राह्या । यदाह-भविष्योत्तरे--प्रदोषे पूजयेद् देवीं पद्महस्तां हरिप्रियाम् ॥ इति । तथा-प्रदाषसमये लक्ष्मी पूजायत्वा यथाविधि । ब्राह्मणान् भोजयित्वा च भोजयेच्च बुभुक्षितान् । / उभयदिने प्रदोषव्याप्तौ परा ग्राह्या, उत्तरदिने प्रदोषाव्याप्तौ पूर्व दिने प्रदोषव्याप्तौ पूर्वा ग्राह्या तथाहि, राजमार्तण्डे-दण्डैकं रजनी प्रदोषसमये दर्शो यदा संस्पृशेत् । कर्त्तव्या सुखरात्रिकात्र विधिना दर्शाद्यभावे तदा ॥ Page #35 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः पूज्या चाब्जधरा सदैव च तिथिः, सैवाहनि प्राप्यते । कार्या भूतविमिश्रिता जगुरिति व्यासादिगर्गादयः । / उत्तरदिने सूर्यास्तात् परैकदण्डव्यापिन्यप्यमावास्या ग्राह्या, तत्रारधा पूजा प्रतिपद्यपि सम्पादनीया यदि. चोत्तरत्र दिवैव दर्शः प्राप्यते समाप्यते । पूर्वदिने च प्रदोषे लभ्यते तदा चतुर्दशीविद्धापि ग्राह्येत्यर्थः । ज्योतिःशास्त्रे-दण्डैकरजनीयोगे दर्शः स्याच्च परेऽहनि । तदा विहाय पूर्वेयुः परेऽह्नि सुखरात्रिका ॥ ___ अमावास्या यदा रात्रौ दिवाभागे चतुर्दशी । पूजनीया तदा लक्ष्नीविज्ञेया सुखरात्रिका । / इति वचनद्वयमुभयत्र प्रमाणं वेदितव्यम् । अत्रैव निशीथे श्यामापूजा यदाहकामाख्यातन्त्रे-शरत्काले च देवेशि दीपयात्रादिने तथा । अमावास्यां समासाद्य मध्यरात्रौ विचक्षणः ॥ मृन्मयों पुत्तलीं कृत्वा दीपादिभिरलं कृताम् । बलि नानाविधं दद्याद्वाद्यभाण्डसमन्वितम् । / नृत्यं गीतं कौतुकानि यावत्सूर्योदयं चरेत् । प्रातःकाले शुद्धतोये स्थापयेदविनाशिनीम् ॥ अत्र मध्यरात्रश्रवणात निशीथव्यापिनी ग्राह्या । भविष्येऽपि-प्रतिसंवत्सरं कुर्यात् नालिकाया महोत्सवम् । कार्तिके तु विशेषेण.अमावास्या निशार्धके । तस्यां सम्पूजयेद् देवीं भोगमोक्षप्रदायिनीम् । / कुलसर्वस्वे-उभयदिने निशीथव्याप्तौ प्रदोषव्याप्तिनियामिका । प्रदोषव्यापिनी यत्र महानिशि च सा भवेत् । / तदेव कालिका पूज्या दक्षिणा मोक्षदायिनी । / यदि चोभयदिने तथा तदा चतुर्दशीयुता ग्राह्या तथाहिआगमे-अर्धरात्रे महेशानि अमावास्या यदा भवेत् । चतुर्दशीयुता ग्राह्या चामुण्डापूजने सदा ॥ तथा-यत्रोभयदिने भूतयुक्तकुह्वां महानिशि । इमां यात्रां कारयित्वा चक्रवत्ती नृपो भवेत् । / शनिभौमदिनानुरोधात् प्रदोषव्यापिन्यपि निशीथव्यापिनी ग्राह्या । तथाहिचतुर्दशी प्रदोषे तु अमावास्या महानिशि । शनि भौमदिने देवि निशायां सर्वथा यजेत् । / Page #36 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः 31 तदतिरिक्तदिने यदि पूर्वदिने प्रदोषव्यापिनी उत्तरदिने च प्रदोषनिशीथोभयव्यापिनी तदोत्तरैव ग्राह्या, तथाहि कुलसर्वस्वे-महानिशादिने देवि प्रति पञ्च यदा भवेत् । कालीकैवल्ययोगोयं तदिने कालिकार्चनम् । / कालीत्युपलक्षणम् । त्रिपुरसुन्दरी-तारयोरप्यत्र महोत्सवः कार्यः । यदाह मत्स्यसके-पजयेत परया भक्त्या रात्रेमध्यमयामयोः । काली तारां सन्दरी च विशेषात प्राणवल्लभे । / कार्तिकामावास्यानिशीथे चतुर्दण्डात्मके प्रथमखण्डे श्रीविद्याप्रादुर्भावः । मध्यभागे कालीप्रादुर्भावः । तृतीयभागे ताराप्रादुर्भावः इत्यागमाकरप्रन्थात् प्राणतोषिण्यादिनिबन्धाच्चानुसन्धेय इति । ___ अथ महालये पार्वणश्राद्धमाहात्म्यम् येयं दीपान्विता राजन ख्याता पश्चदशी भुवि । तस्यां देयं नचेहत्तं पितृणान्तु महालये ॥ तथा-कन्यां गते च सवितरि पितृराजानुशासनात् । तावत्प्रेतपुरी शून्या याववृश्चिकदर्शनम् ॥ __ ततो वृश्चिक आयाते निराशाः पितरो गताः । पुनः स्वभवनं यान्ति शापं दत्वातिदारुणम् ॥ इत्यादिवचनैरकृतापरपक्षपार्वणे नात्र पार्वणस्यावश्यकर्तव्यतया अमावास्यात्वेनापि पार्षणश्राद्धाहत या श्रादकालो निर्णीयते अथ श्राद्धकाल पूर्वाह्न मातृकं श्राद्धमपराहे तु पैतृकम् । एकोद्दिष्टं तु मध्याह्ने प्रातवृद्धिनिमित्तकम् । / अत्राभ्युदयिकश्राद्धस्य प्रातर्विधानेपि "सूर्ये चैवाचिरोदिते" इति निषेधसामान्येन मुहूर्त्तद्वयानन्तरं प्रातरेवारम्भणीयता सङ्गवात्मके पूर्वाल मातृकमन्वष्टकाश्राद्धं मातृनवम्यादौ कार्यम् । एकोद्दिष्टप्राद्धं कुतुपादारभ्य रौहिणं Page #37 -------------------------------------------------------------------------- ________________ तिथि निर्णयः 32 यावत् कर्तव्यम् । यदि पूर्वदिने कुतुपे न लभ्यते तिथी रोहिणे च लभ्यते । उत्तरदिने कुतुपे रौहिणेपि लभ्यते : तत्रापि पूर्वदिने रौहिणे कार्यम् । कपालाधिकरणन्यायात् । रौहिणं न तु लङ्घयेदिति विशिष्याभिधानाच्च । उभयदिने कुतुपरौहिणयोस्तिथिलाभेप्येषैव व्यवस्था । उभयदिने कुतुपरौहिणयोस्तिथ्यलाभे कुतुपात् पूर्वस्मिन् सप्तममुहू मध्याह्नान्तर्गते कार्यम् । तत्रापि तिथ्यलाभे पार्वणोक्तगौणकालेऽपि कार्यम् । अत एव सङ्गवादावपीति रुद्रधरः । पैतृकं पार्वणश्राद्धम्, तच्च प्रातः सायाहमुहूर्तातिरिक्तेषु नवसु मुहूर्तेषु कर्तव्यम् । केचित्तु -- "सूर्ये caivAcirodite"ti निषेधविषयस्य मुहूर्तद्वयस्य परित्यागेन मुहूर्तदशकं श्राद्धकालमाहुः । पठन्ति च - ऊर्ध्वं मुहूर्तात् कुतुपाद्यन्मुहूर्त चतु ष्टयम् । मुहूर्तपञ्चकं च कुतुपात् पूर्वं कुतुपेन सह ॥ मुहूर्तदशकं पार्वणश्राद्धकालः । उभयदिने कर्मयोग्यकालला भे पूर्वदिने कार्य पूर्वोक्तयुक्तेः । अत एवाहुः स्मृतिसारेः हरिनाथपादाः - दर्श च पौर्णमासं च पितुः सांवत्सरं दिनम् । पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥ भूतविद्धाप्यमावास्या प्रतिपन्मिश्रितापि वा । पित्र्ये कर्मणि विद्वद्भिर्ब्राह्या पुण्या सदा तिथिः ॥ मध्याह्रव्यापिनी या तु तिथिः पूर्वा परापि वा । तदहः कर्मकुर्वीत ह्रासवृद्धी न कारणम् ॥ अथ दीपावल्यामुल्काभ्रमणविचारः तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयो: / उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ॥ इत्यत्र प्रदोषश्रवणात् प्रदोषव्यापिन्यमावास्या ग्राह्या । उभयदिने प्रदोष व्याप्तौ परैव । पितृविसर्जनात्मककर्मणः पार्वणोत्तरत्वौचित्यात् । "दण्डैकरजनीयोगे" इत्याद्युक्तज्योतिर्वचनात्, भूताहे ये प्रकुर्वन्ति उल्काग्रहमचेतनाः । निराशाः पितरो यान्ति शापं दत्त्वातिदारुणम् ॥ इति निषेधाच्च । उत्तरत्र प्रदोषाव्याप्तौ पूर्वत्र । कर्मकालव्यापनात् । " नन्दायां दर्शनं रक्षेत्यादिना प्रतिपदि Page #38 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः निषेधाच्च । उभयत्र प्रदोषाव्याप्ती, परत्र प्रदोषे प्रतिपदि कार्यम् । "पूर्वत्र चतुर्दश्यां भूताहे ये" इत्यादिनिषेधश्रवणात् , पार्वणोत्तरत्वानुरोधाच्च । न च "नन्दायां दर्शनं rakSe"tyAdyuttaratrApi निषेधश्रवणात् त्यज्यतां तादृशस्थले पितृविसर्जनमिति वाच्यम् ,"दर्शश्राद्धं भवेद् दर्शेऽपराहे प्रतिपद्यपि । प्रदीपोल्कादिकं कायं तत्प्रदोषे न दुष्यति ॥ " इति मिथिलेशशुभंकरधृतस्मृत्या प्रतिप्रसूतत्वावित्यास्तां तावत् । अथ पूर्णिमा-द्वैधः । सा च स्नानदानादावौदयिकी ग्राह्या, तत्रैव तयोविधानात् । कार्यान्तरे चतुर्दशीयुता ग्राह्या । "चतुर्दश्याथपूर्णिमेति । युग्मवाक्यात् । फाल्गुनीपूर्णिमा तु होलिकादाहे प्रदोषव्यापिनी ग्राह्या । यदाह सायाह्ने होलिकां कुर्यात् पूर्वाहे क्रीडनङ्गवाम् । दीपं दद्यात् प्रदोषे तु एष धर्मः सनातनः । / अत्र सायाह्नशब्देन संकेतितस्य दिनचरममुहूर्तत्रयस्य न ग्रहणं दिवातनहोलिकादीपननिषेधस्य वक्ष्यमाणत्वात् । यदि प्रदोषे भद्रादुष्टैव पूर्णा लभ्यते तदा तां विहाय निशीथादावपि भद्राविधुरपूर्णायां दीपयेत् यदाह श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्वैव कर्तव्या भद्रायां न तु दीपयेत् ॥ पूर्णिमापूर्वार्द्ध भद्रा तदाहभविष्यपुराणे-पूर्णापूर्वदलं यावत् तावज्जीवति व्त्स्र्ः। मृते परदले नक्तं दाहस्तस्य विधीयते ॥ भद्रायां दीपिता होली राज्यभकं करोति च । नगरस्य च नैवेष्टा तस्मात्तां परिवर्जयेत । / स्मृत्यन्तरेपि-दिनार्धात् परतोपि स्यात् फाल्गुनी पूर्णिमा यदि । रात्रौ भद्रावसाने तु होलिका दीप्यते तदा ॥ सूर्यास्तसमयमारभ्य प्रवर्तमानायां परदिने च प्रदोषमस्पृशन्त्यां पूर्णायां व्यवस्थानाहुर्दाक्षिणात्याः । मुखादि पुच्छान्तं भद्राङ्गविभागं कृत्वा पूर्वस्यां निशि चतुर्थयामे भद्रापुच्छे होलिका दीपनीयेति । पठन्ति च-"भद्रामुखं Page #39 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः 34 परित्यज्ये "त्यादिवचनं नाडयस्तु पञ्चवदनं गलकं तथैके इत्यादि रत्नमालीयश्च । "भद्रापुच्छे प्रदीपयेदिति च । अन्ये तु भविष्योत्तरे - सार्धयामत्रयं चेत् स्यात् द्वितीय दिवसे यदि । प्रतिपदवर्धमाना तु तदा सा होलिका स्मृता ॥ तथा असत्यामपि पूर्णायां वृद्धित्वे होलिकार्चनम् । क्रियमाणं च नन्दायां शान्तिर्भवति नो क्षयः ॥ पूर्वरात्रे भद्रावियुक्तपूर्णाया अलाभे वर्धमानायां च तिथौ नन्दायामपि होलिकां दीपयेदित्याहुः । केचित्तु - "वरं विषं भुङ्क्ष्व मा चाण्डालगृहे" इति वत् भद्रायामत्यन्तनिषेधे तात्पर्यं न तु नन्दायां दीपने इत्याहुः । पठन्ति च - वह्नौ वह्नि परित्यजेत् होलिकादाहे प्रतिपदं वर्जयेदिति तस्यार्थः । , विद्याविनोदे-नन्दायां नरकं घोरं भद्रायां देशनाशनम् । दुर्भिक्षं च चतुर्दश्यां करोत्येव हुताशनः ॥ नारद:- प्रतिपद्भूतभद्रासु याचिंता होलिका दिवा । संवत्सरे च तद्राष्ट्रं पुरं दहति साद्भुतम् ॥ परे तु पूर्वनिशि भद्रावियुक्त पूर्णिमालाभे प्रतिपदि निषेधे वचनानां तात्पर्यमित्याहुः । श्रावणीपूर्णिमोपाकर्मादावौदयिकी ग्राह्या । रक्षिकाबन्धने भद्रापरित्यागश्च कार्यः पूर्वोक्तयुक्तेः । भाद्रीपूर्णिमा ऋषितर्पणादावौदयिकी ग्राह्या काश्यमावास्या पूर्वविद्धा तथाष्टमी । पूर्णिमा परविद्धा तु नोपोष्यं तिथिपञ्चकम् ॥ इत्यादिनिषेधस्तु सावित्रीत्रतपिषय इति । आश्विनी पूर्णिमा तु स्नानदानादावौदयिकी ग्राह्या । लक्ष्मीपूजायान्तु सति सम्भवे निशीथप्रदोषोभयव्यापिनी ग्राह्या तदलाभे प्रदोषमात्रव्यापिनी ग्राह्या यदाह ब्राह्मे--दिवा तत्र न भोक्तव्यं मनुष्यैश्च विवेकिभिः । स्त्रीबालवृद्धमूर्खेश्व भोक्तव्यं पूजितैः सुरैः ॥ प्रदोषे पूजयेल्लक्ष्मी मिन्द्रमैरावतस्थिताम् । निशीथे वरदा लक्ष्मीः कोजागर्तीति भाषिणी ॥ तस्मै वित्तं प्रयक्षामि अक्षैः क्रीडां करोति यः ॥ इति शम् । Page #40 -------------------------------------------------------------------------- ________________ तिथिनिर्णयः उपसंहारः विदेहवसुधापतौ नृपतिचक्रचूडामणौ, विदेहगुणलक्षिते सकलनीतिपारङ्गते । विराजति रमेश्वरे विविधधर्मरत्नाकरे, मया द्विजरजेविदा तिथिषु निर्णयो निर्मितः ॥ 1 ॥ पूर्वोत्तराम्नायक्रियानुरक्तः परात्मबोधेऽनुपलं प्रसक्तः । सिद्धयष्टकावाप्तिमहत्त्वनुत्यः सदाशिवः किन्नु रमेश्वरोऽभूत् ॥ 2 ॥ सतीवियोगे गिरिजाविवोढा शश्वच्च ताभ्यां युगपद्विहर्तुम् । जातः स च श्रीलरमेश्वरस्तत् प्रासोष्ट पुत्रौ महिषी कनिष्ठा ॥ 3 ॥ पुरा सुरसरिद्गति-प्रबलवेगसोढा शिवः, कलावपि तदुत्पथात् पुनरपीह रोर्बु क्षमः । स एव च रमेश्वरो जयति धर्मरत्नाकरो, भगीरथकथा वृथा जगति जायते सर्वथा ॥ 4 ॥ उमेश्वरः श्रीलरमेश्वरो वा, योगीश्वरो वा जगदीश्वरो वा। सनातनं धर्ममनामयं वै, कतु पुमान् प्रादुरभूदपूर्वः । / 5 / / श्रीमद्रमेश्वरयशोऽक्षविधुं निरीक्ष्य, धाता विधुं निजकृतं मलिनं परीक्ष्य । पूर्ण छिनत्ति च शनैः पुनरातनोति, साम्यं न जायत इतो यतते भृशं सः । / 6 / / प्रतिष्ठितस्यापि मम प्रयासो भूयान्मुदे सज्जनपण्डितानाम् । मुखं पिधातुंबत दुर्जनानां नेष्टे महेशो न च वा रमेशः ॥ प्रतनिर्णयः शुद्धिनिर्णयः तीर्थनिर्णयश्च यथावकाशं प्रकाशमेष्यन्ति ॥ इति श्रीरजेऽपरनामक-राजनाथशर्मकृते निर्णयसंग्रहे तिथिनिर्णयः समाप्तः । Page #41 -------------------------------------------------------------------------- ________________ Page #42 -------------------------------------------------------------------------- ________________ काशी-मिथिला-ग्रन्थमाला 1 वाजसनेयिनां संक्षिप्ताह्निकम् । - 1-00 | 17 छन्दोगानाम् उपनयनपद्धतिः । 15-00 2 छन्दोगानां संक्षिप्ताह्निकम् । / 6-00, 18 प्रतिहारषष्ठी ( विवस्वत् स्स्स्स्त्थी)| 1-50 3 छन्दोगानां सन्ध्यातर्पणपद्धतिः । 1-50 19 आह्निकपञ्चदेवपूजापद्धतिः । 1-50 4 वाजसने यिनां सन्ध्यातर्पणपद्धतिः, संक्षिप्तसन्ध्या- 20 वर्षकृत्यम् । श्रीरुद्रधर-विरचितम् । सम्पूर्ण 110-00 वन्दनादि-परिशिष्ट-विभूषिता । प्रथम भाग 55-00, द्वितीय भाग 55-00 5 ssddnggshtrudriiypddhtiH| यंत्रस्थ 21 कूपोत्सर्गपद्धतिः 1-00; 22 गृहोत्सर्गपद्धति: 1-00 6 वाजसनेयिनां छन्दोगानाञ्च आभ्युदयिकश्राद्ध- 23 एकादशीव्रतोद्यापनपद्धतिः । 5-00 पद्धतिः । जूत्तिकाब्न्ध्न्-maatRkaapuujaashitaa| 4-00 24 आकाशदीप-तुलसी कार्तिकोद्यापनत्रयपद्धतिः । 1-50 7 सर्यादिद्वादशस्तवीस्तोत्र-अन्नपूर्णादिस्तोत्रसहितम्2-50 25 दुर्गापूजाश्यामापूजापद्धतिः । 15-00 8 मिथिलादेशीया कथासहिता श्रीसत्यनारायण- 26 पितृकर्म-निर्णयः । ... 25-00 पूजापद्धतिः । 'इन्दुम्ती'-त्तिप्प्न्नी-विभूस्सिता। यंत्रस्थ 27 मैथिलीसाम्प्र्दायिक्-durgaasptshtii। 20-00 9 मिथिलादेशीया कथासहिता श्रीसत्यनारायण- 28 भाद्रशुक्लचतुर्थी चन्द्रपूजा-चन्द्रव्रतकथा-सहिता 0-50 पूजापद्धतिः । 'इन्दुम्ती'-त्तीका-विभूस्सिता। 10-00 29 सिद्धिविनायक-चतुर्थी-व्रतकथा । 0-50 10 छन्दोगानाम् एकोदिष्टपद्धतिः । / 30 ह्रितालिका-व्र्त्पूजाक्था। 0-50 11 वाजसनेयिनाम् एकोदिष्टपद्धतिः । .5-00 31 वाजसनेयिनां श्राद्धपद्धतिः । 25-00 12 वाजसनेयिनां पार्व्न्न्प्द्ध्तिः|5-00 32 छन्दोगानां श्राद्धपद्धतिः । 25-00 13 छन्दोगानां पार्व्न्न्प्द्ध्तिः। 5-00 33 तिथिनिर्णयः । 2-00 14 वाजसनेयिनां विवाहपद्धतिः । 15-00 34 छन्दोगानां नामकरणम् । 2-00 15 छन्दोगानां विवाहपद्धतिः । 15-00 35 गयाश्राद्धपद्धतिः । यन्त्रस्थ 16 वाजसनेयिनाम् उपनयनपद्धतिः । 15-00 36 विश्वकर्मा पद्धतिः । 1-00 www.lainelibrary.org 5-00