Page #1
--------------------------------------------------------------------------
________________ DIETRISMETRIENDSSSSSSISTERSETS // श्रीरणसिंहचरित्रम् // जिनाय नमः // DDESESED SEEEEEED भाषान्तर कर्ता तथा छपावी प्रसिद्ध करनारःपंडित श्रावक हीरालाल हंसराज. जामनगर. किंमत 1-0-0 संवत् 1990 जैनभास्करोदय प्रसमा छाप्यु-जामनगर. सने 1933
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ // श्रीजिनाय नमः // रणसिंह चरित्रम् // 1 // // 1 // // अथ श्रीरणसिंहचरित्रं प्रारभ्यते // गद्यबद्ध | FeeeeeeeeeeeesCCE छपावी प्रसिद्ध करनार-पण्डित हीरालाल हंसराज. पूर्व तदंगजातस्य / रणसिंहस्य कथ्यते // चरित्रं चारुचरितं / कर्मक्षयविधायकं // 1 // जंबूद्वीपे समृद्धं विजयपुरं पुरमस्ति, तत्र विजयसेनो नृपः. तद्गृहे अजयाविजयानाम्न्यौ हे राश्या. तयोर्मध्ये विजयानानी राज्ञोऽतीववल्लभा, भो सार्द्ध विषयसुखमुपभुजाना विजया गर्भवती जाता, तामापन्नसत्त्वां दृष्ट्वा अज
Page #4
--------------------------------------------------------------------------
________________ चरित्रम् // 2 // // 2 // * यया चिंतितं मम पुत्रो नास्ति, यदि विजयायाः पुत्रो भविष्यति तदा स राज्याधिपतिर्भविष्यतीति विज्ञाय वेषवशेन रणसिंह सूतिकारिकामाहय बहुधनदान प्रतिश्रुत्य कथयलिस्म, यदा विजयायाः पुत्रो भवेत्तदवसरे कमप्यन्यसत्कं मृतपुत्रमानीय * को तस्या दर्शयेः, तदीयमंगजं च ममार्पयेरियग्रतस्तया साई विचारः कृतः, पश्चाविजयाराश्या संपूर्णकाले पुत्रः प्रसूतः, तदवसरे पापीयस्या सूतिकारिकया मृतोऽन्यसत्कः कश्चिद्वालस्तस्यै दर्शितः, तदीयोंगजश्च सरन्यै अजयाराज्यै समपितः, तयापि दासीमाकार्य कथितं एनं बालं बनेंधकूपे प्रक्षिपेति सापि तं गृहीत्वा वनं गता, कूपसमीपे स्थित्वा मनःतस्यैवं विचारयतिस्म-धिग्मां दुष्कर्मकारिकां यदयं लघुपालो मया निहन्यते, इदं हि क्रूरं कर्म तदाचरणेन ममन काप्यर्थसिद्धिः, प्रत्युतानों नरकादिगतिरूपः स्फुटतर एवेति विचार्य कूपकण्ठे बहुतृणाच्छादिते भूप्रदेशे तं मुक्त्वा पश्चादागत्य तत्कार्य कृतमिलजयायै राज्य निरूपितं. तत् श्रुत्वा साऽतीवहृष्टाचिंतयद्भव्यं कृतं मया यत्सपत्नीपुत्रामाकरितः. अथ तदवसरे सुग्रामवासी कश्चित्सुंदरनामा कौटुंबिकस्तत्र तृणार्थमागतस्तेन च तत्र रुदंतं बालं दृष्ट्वा संजात कारुण्येनोत्पन्नहर्षप्रकर्षण समानीय निजगृहे खप्रियायै समर्पितः स याला, कथितं च भो सुलोचने समर्पितोऽयं वनका देवतयास्माकमतोऽयं यत्नेन रक्षणीयः खपुत्रवत्पालमीयश्च. सापित सम्यक् पालयति, रणमध्ये लब्धत्वात्तस्य रणसिंह इति नाम दत्तं, द्वितीयोदितचन्द्रवत्स प्रतिदिनमेधते. अथ कियत्सु दिनेषु गतेषु विजयसेनराज्ञोऽग्रे केनापि तत्सर्व पुत्रमारणस्वरूपं निरूपितं तेन तस्य महदुःखं समुत्पन्नं, हा हा धिगस्त्विमां दुष्टां राज्ञी यया पुत्ररत्नं विनाशितं, अहो धिक् संसारस्वरूपं यत्र रागद्वेषाभिभूताः स्वार्थवशत एतादृकर्म समाचरंति, अतोऽस्मिन्नवस्थानमघटमानं, HEEEEEEcleseEACEPeer
Page #5
--------------------------------------------------------------------------
________________ रणसिंह चरित्रम् 企业应如山如臨時理監职业中心 चलेयं लक्ष्मीः, चलाः प्राणाः, अस्थिरोऽयं गृहवासः पाशस्ला, अतः प्रमादमुत्सृज्य धर्मोद्यमो विधेयः, यदुक्तं संपदो जलतरंगविलोला / यौवनं त्रिचतुराणि दिनानि // शारदाभ्रमिव चञ्चलमायुः / किं धनैः कुरुत, धर्मममनिन्द्यम् 1 |सा नत्थि कला तं नथि ओसहं / तं नत्थि किंपि विन्नाणं // जेण धरिजइ काया / खजंती कालसप्पेण // 2 // इ* त्यादिवैराग्यपरायणेन विजयसेनराज्ञा खप्रियया विजयराज्या तहन्धुना सुजयनाम्ना कुमारेण साई, कस्यापि गोत्रिणः खराज्यं समर्पयित्वा श्रीवीरसमीपे चारित्रं गृहीतं. भगवतापि स्थविराणां समर्पितो विजयसेननामा नवदीक्षितमुनिः सिद्वान्ताध्ययनेन क्रमेण महाज्ञानी जातस्तेन तस्य धर्मदासगणिरिति नाम दत्त, स्वकीयशालकेन सु जयनाम्ना तु जिन दासगणिरिति नाम दत्तं. पश्चादेकदा भगवंतमापृच्छ य ते बहुसाधुपरिवृता भूमितले भव्यजीवान is बोधयन्तो विहरन्ति. अथासौ रणसिंहनामा बालो बाल्ये राजक्रीडां कुर्वन् यौवनमनुप्राप्तः सुंदरगृहे क्षेत्रकार्याणि क रोति. अथ तरक्षेत्रसमीपे चिंतामणियक्षाधिष्टितमेकं श्रीपार्श्वनाथचैत्यं वर्तते, तत्र विजयपुरवासिनो बहवो लोकाः | समागत्य श्रद्धापूर्वकं प्रतिदिन पूजाला त्रादि कुर्वन्ति, तेषां मनोऽभीष्टं यक्षः पूरयति.इच्छमेकवारं कौतुकविलोकनार्थ रणसिंहोऽपि तत्र गतः, तत्र च प्रतिमाभिमुख विलोकयन् स्थितोऽस्ति. एतदवसरे चारणऋषयो जिनवंदनार्थमागताः, तानभिवन्द्य रणसिंहोऽपि तत्पार्श्वे स्थितः, साधुनापि योग्योऽयमिति विज्ञाय तस्मै धर्मोपदेशोदत्तः, यदुक्तं-स्त्रीकुक्षि मध्ये प्रथममिह भवे गर्भवासो नराणां / बालत्वे चापि दुःख मलललितवपुः स्त्रीपयःपान मिश्रं // तारुण्ये चापि दुख भवति विरह वृद्धभावोऽप्यसारः / संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् // 1 // एतत् अत्वा / SCREEEEEEEEEE
Page #6
--------------------------------------------------------------------------
________________ रणसिंहेनोक्तं सलमेतत् . साधुनापि तं रचितधर्म विज्ञाय पृष्टं हे वत्स प्रतिदिनमत्र प्रासादे पूजार्थमागच्छसि? तेहिनोक्तं क्वेदृशं मम भाग्यं यत्रागय पूजां करोमि. साधुनोक्तं जिनपूजाया महत्कलमस्ति. यदुक्तं-सयं पडजणे पु चरित्रम् // 4 // in णं / सहस्सं च विलेवणे // सयसहस्सिया माला / अणंतं गीयवाइए // 1 // इति. अतः प्रतिदिन यदि पूजां कर्तु // 4 // मसमर्थस्तदा देवदर्शनं कृत्वा भोजन विधेयमित्यभिग्रहतोऽपि त्वं सुखभाग्भविष्यसीति श्रुत्वा तेनापि तत्प्रतिपन्नं. अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा भोजनमायाति. तदा हलं मुक्त्वा कूरकरयादिनैवद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागल भोजनं करोति. एवमभिग्रहं पालयतस्तस्य बहूनि दिनानिक | गतानि. एकदा चिन्तामणियक्षः परीक्षाकरणार्थ सिंहरूपेण द्वारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनार्थमागतः, सिंहं दृष्ट्वा च चिंतयतिस्म गृहीतनियमस्तु प्राणांतेऽपि न भक्तव्यः, यद्ययं सिंहोऽस्ति तदाहमपि / रणसिंहोऽस्मि, किं करिष्यति ममायमिति शरत्वेन तेन सिंहो हक्कितः, सोऽपि तत्साहसं दृष्ट्वा तिरोबभूव. पश्चाजिनभक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य भोजनं चकार, इच्छमेकदा दिनत्रयं यावद्गृहाडूक्तमपि नागतं, चतुर्थदिवसे / भक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढौकयित्वा जिनदर्शनं कृत्वा स्वक्षेत्रमागत्य चिन्तयतिस्म. कोऽप्यतिथिरद्यायाति 0 तर्हि तस्मै भावपूर्वकं दत्वा पश्चात्पारणकं करोमि. इति यावचिन्तयति तावदतिथिद्वयं भाग्यवशतस्तत्र समागतं, तचरणयोनिपत्य तेन तस्मै शुद्धान्नं दत्तं, मनस्यतीवानन्दस्तस्य समभूत् . धन्योऽहं यस्मिन्नवसरे साधुदर्शनं जातं, तभक्तिश्च तेन ता. कृतन्माहात्म्याचिन्तामणिनामा यक्षः प्रत्यक्षीभूय तमुवाच हे वत्स त्वदीयसत्त्वं दृष्ट्वाहं तुष्ठस्ततो वृ-D EDEEESE:ERSEEpper 少少少少少少业职业學业部聖心
Page #7
--------------------------------------------------------------------------
________________ चरित्रम् // 5 // कणीष्व वरं, रणसिंहेनोक्तं स्वामिन्स्त्वदीयदर्शनेन मम नवनिधयः सम्पन्नाः, कापि न्यूनता नास्ति. तथापि मम राज्य रणसिंह समर्पय? यक्षः कथयति इतः सप्तमे दिवसे तव राज्यप्राप्तिर्भविष्यति. परं त्वया कनकपुरनगरे कनकशेखरराज्ञः क- नकमालाराज्ञीसमुदभूतकनकवतीनाम्न्या राजपुत्र्याः स्वयंवरो भविष्यति तत्र गंतव्यं, अग्रे च यत्तवाश्चये दर्शयामि तदर्शनीयं, अथ पुनरपि यदा तव कार्यमापतति तदा मम स्मरणं विधेयमित्युक्त्वा यक्षोंतर्भूतः. पश्चाद्र*णसिंहकुमारोऽपि लघुवत्सको हले योजयित्वा तदुपरि च स्वयं स्थित्वा कनकपुरमागतः, तत्र पूर्वमनेके राजकुमारा मिलिताः सन्ति, तत्र गत्वा स्वयमपि दूरे स्थितः, एतदवसरे कनकवती षोशशृंगारोपशोभिता रणनपुरकङ्ककणा ब*हुचेटीपरिवृता खयंवरमागता. उभयतः स्थितान् राजन्यानवलोकयन्ती सर्वानप्यनिच्छती यत्र रणसिंहो हलं मुक्त्वा हालिकवेषेण स्थितोऽस्ति तत्रागत्य तत्कण्ठे वरमालामारोपयामास. तद् दृष्ट्वा सर्वेषामपि चेतांसि कषायकलुषितानि * संजातानि. आगल सर्वेऽपि कनकशेखरस्योपालंभ दत्तवन्तः, राजन् यदि तव हालिकस्य पुत्रीसमर्पणेच्छासीत् त दा कथं वयमाकार्य हेपिताः, कनकशेखरेणोक्तं नाय ममात्राऽपराधः, यत्रेच्छया पुत्री वरं वृणीते तत्र किमयुक्तं? एका तत् श्रुत्वा सर्वेऽपि कुपितास्ताम्रवदना उदायुधा रणसिंहमुपवेष्टयामासुः, कथितं च तैः रे रंक त्वं कोऽसि ? किं तव b/ कुलं? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथापि भवतां विश्वासो मायाति. ततः संकी ग्रामकरणेन मम कुलपरीक्षा भविष्यति. इति श्रुत्वा सर्वेऽपि योध्धुं सज्जीभूताः, रणसिंहोऽपि हलमादाय धावतिस्म, परस्परं युद्धे जायमाने देवप्रभावेण हलप्रहारावर्जरीभूता नष्टाश्च सर्वेपि राजानः, तद् दृष्ट्वा चमत्कृतांतःकरणः कनक CEREMOREBEBECelet
Page #8
--------------------------------------------------------------------------
________________ शेखरा व्यजिज्ञपत् स्वामिन्महदाश्चर्य कृत, प्रकाशय निजखरूपं? तदैव रक्षेण प्रत्यक्षीभूय सर्वमपि रणसिंह रणसिंहकुमारचरितं निरूपितं. तत् श्रुत्वा कनकशेखरोऽतीवहष्टो, महताडंबरेण च पुत्री विवाहिता. सर्वानपि राज- | चरित्रम् न्यान् परिधापनिकापूर्वकं स बहु सन्मान्यामास, ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेश-al राज्यं समर्पित, तत्र स्थितः कनकवत्या सार्द्ध विषयसुखमनुभवन् स सुंदरकौटुम्बिकं समाकार्य उचितराज्यकार्याकधिकारिणं चकार. एतस्मिन्नवसरे सोमानाम्न्यां महापुर्या पुरुषोत्तमनामा नृपतद्गृहे चरत्नवती पुत्री वर्तते,साच कन कशेखरनृपभगिनीसुता, तया सर्वमपि कनकवतीपाणिग्रहणखरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः, तैरपि तत्र गत्वा तथैवोक्तं. रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाहं किमपि वेद्मीति प्रधानपुरुषैः कनकशेखरनृपाग्रे कथितं. तदा ककनकशेखरेण चिन्तितं, एतत्सत्यं यदियं रमवती मम भागिनेया, तदस्या अपि विवाहो मम कक्षु युक्त एवेति रणसिंह माकार्य स प्रोवाच गम्यतां रत्नवतीपाणिग्रहणार्थ, तेनापि तत्प्रतिपन्नं.महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनाकर्थ चलितः मार्गे गच्छन्नेकदा पाडलीखण्डपुरसमीपोपवने चिन्तामणियक्षायतनसमीपे समागत्य स्थितः, यक्षप्रासादम ध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदवसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदा स मनसि व्यचिन्तयत् अथ o कोऽपीष्टमेलापको भविष्यतीति. तस्मिन्नवसरे पाडलीखण्डपुराधिपस्य कमलसेननृपस्य' कमलिनीकुक्षिसमुद्भवा कम लवतीसुता सुगन्धपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, आगत्य रणसिंहकुमारं eeeeeeeeeeeESE
Page #9
--------------------------------------------------------------------------
________________ // 7 // दृष्या कामविला जाता, कुमारोऽपि तां वास्तवम्यामोहितः, परस्परमनिमेषलोचना क्षणमथ सस्नेहमवलोकयितु रणसिंह MI लग्नौ. पश्चाद्यक्षपूजां कृत्वा विज्ञापयतिस्म, स्वामिन्स्तव प्रसादतोऽयं मम भर्ती भवतु, एतद्दर्शनेनाहमतीव रागवती // 7 // जाता, अतः प्रसकीभूय ममैन राजकुमारं प्रियत्वेन समर्पय? तदा यक्षेणोक्तं भो वत्से समर्पितोऽयं मया, भुक्ष्वानेन | साई यथेप्सितं सांसरिकं सुखं ? एतत् श्रुत्वाऽनंदमापन्ना कमलवती सेवकांतिके तन्नामादि परिपृच्छथ स्नेहदृष्ट्या पुImनः पुनः सन्मुखमवलोकयन्ती स्वगृहमागता. कुमारोऽपि स्वकीयपटावासे समागतः, अथ द्वितीयदिवसेऽपि तथैव कAb मलवती यक्षपूजार्थमागता. कुमारेणापि दृष्टा. पूजां विधाय मधुरस्वरेण सम्यग्वीणावादनपूर्वकं तद्ग्रे संगीतकं कृत्वा / त गृहं गता, कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिन्तयतिस्म, यद्यनां विवाहयामि तदा मे सफलं जन्म के Jio नो चेकिमनेन जीवनेनेति तद्रागवाहितः स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागल विज्ञप्त, स्वामिन् कोऽत्र विलम्बहेतुः hi कुमारेणोक्तं ममात्र किंचित्कार्यमस्ति, यूयमग्रतो गच्छत ? अहमपि पृष्टतः शीघमागच्छामि. इति श्रुत्वा ते प्रधानपु रुषाः सोमापुर्या पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमारागमनस्वरूपं रणसिंहकुमारस्तु कमलवतीरूपमोहितस्तत्रैव Io स्थितः / एतदवसरे एको भीमनृपपुत्रोऽपि कनकसेननृपसेवां करोति. सोऽपि कमलवतीरूपं दृष्ट्वा मोहितोऽस्ति, परं libl कमलवती मनागपि त नेच्छति. एकवारं कमलवतीं यक्षपूजार्थ गतां विज्ञाय सोऽपि भीमपुत्रस्तत्पृष्टतो जगाम. चिन्तिmतं च तेन प्रासादद्वारान्निस्सरत्यास्तस्याः सर्वमपि मनोऽभिलषितंकथयिष्वामीतिसचित्य स प्रासाददारे स्थितः, कमलवत्यापि स दृष्टः, तदा सा सुमंगलां स्वदासी कथयतिस्म, योऽयं द्वारस्थितोऽस्ति स यदि प्रासादांतःसमागच्छति
Page #10
--------------------------------------------------------------------------
________________ चरित्रम् तदा वारणीय इति शिक्षयित्वा तया सा द्वारप्रदेशे स्थापिता, स्वयं चैकांते समागत्यैकां जटिकां कर्णयोध्ध्वा पुरुष-क रणसिंह kb रूपेण भूत्वा प्रासाद्वारे समायाता. तदा तेन कुमारेणोक्तं भो देवपूजक ! कमलवती कथं बहिर्न निर्गता ? तेनीक्तं मया त्वत्र प्रासादे एकैवेयं दृष्टा, अन्या तुकापि नास्तीति कथयित्वा स्वमंदिरमागता जटिका कर्णतो दूरीकृता, मूलरूपेण // 8 // | जाता, पश्चाद् द्वारस्थितो भीमसुतोऽपि प्रासादमध्ये बहूवारमवलोकयन्नपि तामश्व विषण्णो भूतः स्वस्थानं गतः, * दास्यापि समागल कमलवत्यै पृष्टं स्वामिनि कथमत्रागता त्वं? मया तु निर्गच्छन्ती न दृष्ठा. तया सर्वमपि जटिकास्वरूपं कथितं. तदा दासी प्रोवाच भो स्वामिनि! एतादृशीयं जटिका कुतस्त्वया लब्धा? kh कमलवती प्राह शृणु? पूर्वमेकदाहं यक्षायतने गता, तदा तत्रैक विद्याधरविद्याधरीयुग्ममागतं, तदा मां दृत विद्याधर | स्त्रिया चिन्तितं यद्यत्यद्भुतरूपामिमां मदीयो भर्त्ता दृक्ष्यति तदैतदपमोहितो भविष्यतीति ज्ञात्वा यथाहं न जानामि का तथा मम कर्णे सैकां जटिकां वबंध. पश्चाद्यक्षपूजार्थ गताहं स्वात्मनः पुरुषवेशं दृष्ट्वा विस्मयमापन्ना, सर्व शरीरमवलो कयंत्या मया कर्णे जटिका दृष्टा, साततो दूरतो मुक्ता, मूलरूपेण च जाता, पश्चात्सा जटिका मयाऽत्यादरेण गृहीता, कि सैव च मम पार्श्वे वर्तते. तत्प्रभावेण चाद्य पुरुषवेषं कृत्वाहं प्रासादात्समागतेति जटिकास्वरूपं दास्यै निवेदितं. अयभीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे खाभिप्रायो निवेदितस्तकियापि चिंतितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन सार्द्ध स्वपुत्रीविवाहकरणमिति विचार्य भतुर्निवेदितं, तेनापि प्रतिपन्नं, द्वितीयस्मिन्नेव दिने लग्नं गृहीतं. कमलवत्यापि तद् ज्ञातं. महदुःखमुत्पन्नं, अतो सा न भुंक्त न शेते न जल्प "SHESHDONEDEREDEESHe:
Page #11
--------------------------------------------------------------------------
________________ SHRESSSSSSSSS |ति न हसति, मनसि चिंतयति गत्वा तमेव यक्षसोपालंभपूर्वकमायामि, नान्या मेगतिरिति विचिंत्य रात्री प्रच्छन्नं / क निर्गत्य यक्षायतनमागत्य तमेवमुपालभं ददाति. हे यक्ष न घटते चैतद्भवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं सत-D तत्वेकैव जिहा. यदुक्तं-जिकैव सतामुभेफणभृतां स्रष्टुश्चतस्रोऽथवा / ताः सप्तव विभावसौ निगदिताः षट् कार्तिके चरित्रम् त यस्य च॥ पौलस्वस्य दशैव ताःफणिपतौ जिह्वासहस्रद्वयं। जिवा लक्षसहस्रकोटिगुणितास्ता दुर्जनानांमुखे॥१॥ इति. 9 // यद्यप्येवं भवता भवद्वागन्यथा कृता परं मदायत्तोऽस्ति मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपाचे स-D मागत्य महति वृक्षे गलपाशं बध्ध्वा कथयामास, भो भो वनदेवता मदीयं वचनं शृणुत ? मया रणसिंहकुमारस्य वरजणेच्छयाऽयं चिन्तामणिनामा यक्षो बहधाराधितो, दत्ताप्यनेन स्ववान पालिता, तदर्थमहमात्मघातं करोमि. यदि मयाऽस्प्रिन भवेऽयं भर्त्ता न प्राप्तस्तझुगामिन्यपि भवे ममायं वल्लभो भूयादित्युक्त्वा साहसं कृत्वा वृक्षोपरि चटित्वा In कंठे पाशं क्षिप्वांतराले स्थिता. तावत्सुमंगला नाम्नी तस्या दासी पदे पदे तामवलोकयन्ती तत्रागता, तस्याश्च तदवक स्थां वीक्ष्य तया हाहारवः कृतः, तत् श्रुत्वा सुमित्रनाम्ना मित्रेण सार्द्ध रणसिंहकुमारोऽपि तत्र सत्वरमागतः, दास्या o गलपाशश्छिमः, कमलवती अचेतना जाता, शीतलवातागुपचारतश्च स्वस्थीभूता, तदा कुमारेण पृष्ट भोसुभगे त्वं कासि? किं कारणं कंठपाशग्रहणे? किमर्थमिद मियत्साहस च ? सुमंगला प्राह स्वामिन्नद्यापि किमिमां न जानीथ? इयं त्वल्ली जनचित्ता कमलवती, वित्रा भीमनृपपुत्राय दीयमानात्मघातेन म्रियमाणा मया कठपाशच्छेदेन रक्षितेत्याकर्ण्य रणा हो / हर्षमापन्नः, पश्चात्सुमित्रेणोक्तं भो मित्र मिष्टान्नभोजने मिलिते कः क्षुधातुरो विलंबं करोति? अतःकारणादिमा see
Page #12
--------------------------------------------------------------------------
________________ महान स्ववेष सुमित्राय समर्पयित्वा स्वाया तो परिरभ्य पार्श्वे स्थापयामासस्य पाणिग्रहणं कृत्वा रणसिंह चरित्रम् // 10 // // 10 // 監必业欧欧欧业政中心 प्राणिग्रहणतः समुद्धर मन्मथोदधेः, इति मित्रवाक्यं श्रन्या गांधर्व विवाहेन तेन सा परिणीता, कमलवत्यपि मनसि महानंद प्राप्ता, रात्रौ च सुमित्रेण साई स्वगृहमागता तवसरे विवाहकार्यहर्षातिरेकेण व्यग्रचित्तं स्वपरिवारं ज्ञात्वा * कमलवती स्ववेषं सुभित्राय समर्पयित्वा स्वयं चान्यवेष परिधाय रणसिंहकुमारपार्श्वे समागता, सर्वापि प्रवृत्तिः स्व भरिग्रे कथिता. कुमारोऽपि स्नेहदृष्ट्या गाढं दोा तां परिरभ्य पार्श्वे स्थापयामास. अथ लग्नवेलायां भीमसुतोऽपि हस्तिस्कंधमारुह्य महताडंबरेणागतो महोत्सवपूर्वकं कमलवतीवेषधारकस्य सुमित्रकुमारस्य पाणिग्रहणं कृत्वा स्वावासमागतः, कामवशेन कोमलालापपूर्वकं नवीनवधू पुनः पुमरालापयति, परं मनागपि न जल्पति न्यग्भूय स्थिता. तदाऽतिमदनातुरेण तेन तदीयमंगं हस्तेन स्पृष्टं, तदा पुरुषस्पर्शी ज्ञातः, पृष्ठं त्वं कोऽसि? तेनोक्तमहं त्वदीयवधूः, कुमारे*णोक्तं त्वं कुतो वधूः? त्वदीयः कायस्पर्शः पुरुषस्येव दृश्यते. तदा वधूवेषधारकेण सुमित्रेणोक्तं हे प्राणनाथ किमिदं जल्पितं? किं भवदीयं चेष्टितं स्पष्टीकरोषि? यडिवाहोत्सवेन नवपरिणीतां मां.चेटकविद्यया पुरुषरूपेण करोषि! अहं त्वधुना गत्वा मदीयपित्रोः समीपे कथयिष्यामि, यदहं कुमारप्रभावेण पुत्रीत्वं विहाय पुत्रो जातः, एवमुक्ते स भीमके पुत्रो व्यग्रचित्तो बभूव, किमिदं जातमिति, सुमित्रोऽपि स्त्रीवेषधारक एव रणसिंहकुमारपाचे समागतः, सर्व रजनी व्यतिकरं चाऽचीकथत् , तत्कौतुकं श्रुत्वा सर्वेऽपि परस्परं हस्ततालं दत्वा हसितवंतः, पश्चागीमपुत्रेणापि समागत्य * कनकसेननृपाग्रे कथितं, या भवदिया पुत्री मया सार्द्ध विवाहिता स तु पुत्रो दृश्यते. तत् श्रुत्वा श्वसुराभ्यामुक्तं किमयं जामाता अथिलो जातः! यदेवं जल्पति किं वा भताद्यावेषवान् ! यदेवमसंबद्धं वक्ति. 三三三三三三三
Page #13
--------------------------------------------------------------------------
________________ रणसिंह // 1 एतादृशी तु प्रवृत्तिः कदापि न जाता, न भाविनीनापि श्रूयते, यदेकत्रैव भवे जीवः स्त्रीत्वं विहाय पुरुषत्वं प्राप्नोति. किंच जामातापि कथमसत्यं वदति! परं स कोऽपि धुरी दृश्यते एवमुक्त्वाराज्ञा सर्वत्र कमलवत्याः शुद्धिः कारापिता. Mia परं कुत्रापि साम दृष्टा, तदाराजाऽतीवशोकातुरो जातो, राज्यपि पुत्रीमोहेन रुदंती सेवकानेवं वदतिस्म,यः कोऽपि // 1 // मदीयां तनयामानयति तस्य मनोऽभीष्ट पूरयामीति चरा अपि सर्वत्र भ्रामं भ्रामं विषण्णा निरुत्साहाः पुनरागताः, एवं In सति प्रातः केनापि लब्धावदातेन कनकसेननृपाग्रे कथितं, स्वामिन् कमलवती परिणीतवेषेण रणसिंहकुमारपटावासे 6 क्रीडां कुर्वती दृष्टा. तत् श्रुत्वा क्रोधारुणनयनो भीमनृपकुमारसहितो बहुदलवृतः स तत्रागतः, कुमारेण साई च तेन युद्धमारब्धं. रणसिंहोऽपि सिंहवद्याधुमारेभे. एकाकिनापि रणसिंहेन देवसाहाट्यागीमपुत्रेण सार्द्ध कनकसेननृपो जीवन् गृहीतः, तदा कमलवतीदास्या सुमंगलया समागत्य सर्वोऽपि वृत्तांतो निवेदितः, पश्चात्कमलवत्यपि समा गता, पितुः प्रणामं कृत्वा करौ मुकुलीकृत्य स्थिता. कनकसेननृपेणापि सर्व भीमनृपसुतस्वरूपं श्रुतं. अतीवक्रुद्धेन ततेन तस्य बहुतर्जनादि क्रियमाणे कमलवत्या सोलपि मोचितः, कनवसेनोऽपि रणासिंहस्य कुलधैर्यादि विज्ञायातावहकष्टो, महता विस्तरेण कमलवतीविवाहः कृतः, जामातुः करमोचनावसरे बहुगजाश्चादि दत्तं. रणसिंहोऽपि बहुकालं तत्रैव स्थितः, कियता कालेन कमलवनी गृहीत्वा स्वदेशंप्रत्यायातो, बाभ्यां कनकवतीकमलवतीभ्यां सार्द्ध विषयम-2 ao प जानः सुखेन कालमति वाहयतिस्म. एतदवसरे सोमापुर्या पुरुषोत्तमनृपपुत्री रत्मवती नानी चिंतयति, अहो मम पाणिग्रहणार्थमागच्छन् रणसिंहकमारोन्तरा कमलवती परिणीतवान्. तया सार्द्धमतीवलुब्धोमम वल्लभो मां विस्मारित किनापि रणलवृतः स तत्रागणासहकुमारपटावासे 4444444444444
Page #14
--------------------------------------------------------------------------
________________ चरित्रम् // 12 // वान्, अत्र मदुवाहार्थ मायाति. कालवींविना नान्यत्किषिपश्यति, अतस्तया किमपि कार्मणं कृतं विलोक्यते, कमलवतीलेहेनातीवनिभृतं भरदयं दृश्यते, तेन च मत्लेहावकाशो न जायते, परमहं तर्हि सखा यदि केनाप्युपायेन रणसिंह *तच्छिरसि कलंकं दत्वा भर्तृचित्तंसमुत्तारयामीति संचिंत्य स्वकीयमातुरग्रे कथितं, तयापि यथेष्टं कुर्वित्यनुज्ञा दत्ता. पश्चा॥१२॥ त्तत्रैका गंधमूषिका नानी दुष्टा कार्मणवशीकरणकर्मकुशला काचिस्त्री वर्तते, तामाह्य रत्नवती कथयतिस्म, मातर्मदीयमेकं कार्य कुरु ? यद्रणसिंहकुमारः कमलवल्यामतीवलीनोवतते, तत्तथा कुरु ? यौनां कलंकदूषितां कुमारो गृहानिकासयति.। तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं ! स्वल्पकालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तोकैरेव दिन रणसिंहनगरमागता, समागत्यांतःपुरमध्ये कनकवतीमंदिरं गता, कनकवलाः पुरो रत्नवतीकुशलादिवृत्तांत कथयामास. रत्नवतीप्रवृत्तिकथनेन कनकवलापि तस्या बहु सन्मानं दत्तं. प्रतिदिनमंतःपुरे समायाति, कुतूहलविनोदादिवा कथयति, कमलवतीं च विशेषेण जल्पयति. यथा यथा कमल*वल्या विश्वासः समुत्पद्यते तथा तथा करोति. एवं सर्वदा गमनागमने क्रियमाणे कदाचित्कूटविद्ययाकमलवतीमंदिरमध्ये परपुरुषः समागच्छन् कुमाराय दशितः, परं मनागपि तस्य मनसि शंका नाशयाता, चिंतयति च कमलवतीशीलं सर्वथैव निष्कलंक वर्तते. एवं बहुवारं परपुरुषं दर्शनेन कुमारेण चिंतितं किमियं खंडितशीला जाता? यतः प्रत्यक्षमेतदेवं पश्यामि. तदा कपलवती प्रोवाच, भो प्राणनाथ नाहं किमपि जानामि पुरुपुरुषसंचारस्वरूपं, यदि यूयं पृच्छथ तदा मम कर्मणामेवायं दोषः, अहं मंदभाग्यवती यायमेतादृशं पश्यथ, यदियं धरा विवरं ददाति तदा प्रवेशं करोमि, 第一一三二一一一多多: 機冷機冷heeeeeeBEE俺E
Page #15
--------------------------------------------------------------------------
________________ // 13 // नूनमेतश्राव्यं मया न श्रूयते. तत् श्रुत्वा कुमारश्चितयति, अवश्थमिदं भूतादिविलसितं विलोक्यते, नास्यां कापि | त कुचेष्टा. यद्यपि वामभ्रुवो यौवने तीक्ष्णकटाक्षविक्षेपतः परमनांसि हरंति, तथापि तैः पुरुषैः प्रतिदिनं संगमः। चरित्रम् रणसिंह o कथं संयुज्यते ? अंतःपुरे तु नैतद्विशेषेण संभाव्यते. कोऽकालमरणाभिलाषी ? यः प्रत्यहमत्रायाति. इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिभासते, परं स दुर्मनस्को भूत्वा स्थितः, तदा दुष्टया तया चिंतितं, अद्या- // 13 // जाप्येतच्चित्तं तदुपरि म सम्यग् विरक्तीभूतं, द्वितीयेनोपायेन स्नेहभेदं करोमीति विचार्य तांबूलभोजनादिषु केनाप्युपाके येन मंत्राचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं. लोकापवादतो बिभ्यता तेनैवं चिंतितं इमां कमलवतीं तपितृगृहे l प्रेषयामि, अत्र न रक्षणीयेति विचार्य स्वसेवकानाहृयोक्तवान्. गच्छतैनां कमलवती रथमारोप्य तत्पितृकुले मुक्त्वा का त समागच्छतेति श्रुत्वा सेवकैश्चितितं किमनुचितमयं करोति? स्वामिन्वाक्यमनुल्लंध्यमिति विज्ञाय कमलवतीसमीपमा गयोक्तं भो स्वामिनि वाटिकायां स्थिताः स्वामिनो युष्मानाकारयंति, रथे स्थित्वा शीघमागम्यतामित्यसत्यमुक्त्वा तैः / कसा रथे समारोपिता, तावत्कमलवाया दक्षिणं चक्षुः स्फुरितं, चिंतितं च तया किमद्य भविष्यति ? परं भर्ता समा हतास्मि, तत्र यद्भाव्यं तद्भवतु, इति व्यग्रचित्ता रथे स्थिता. रथोऽपि सत्वरं सेवकन चालित:. कमलबत्या पृष्टं कियददरं कांतालकृतमुपवमनस्ति ? तेनोक्तं कवनं ! क कांतः ! कुमारेण पितृगृहे मोचनाय तवाज्ञा दत्तास्ति. कमलab वल्ला कथितं भव्य, यदि कुमारेणाऽविमृष्टमपरीक्षितमेतादृशमकार्य कृतं तर्हि पश्चादेतस्य महाननुशयो भविष्यति, ममतु | यदुदितं तदभोक्तव्यमेव. यदुक्तं कृतकर्मक्षयो नास्ति / कल्पकोटिशतैरपि॥ अवश्यमेव भोक्तव्यं / कृतं कर्म शुभाशुभ का CELeedeeBE
Page #16
--------------------------------------------------------------------------
________________ चरित्रम् // 14 // मयि निरपराधायां किमनेनाचरितमिति चिंतयंती स्तोकैरेव दिनैः पाडलीखंडपुरसमीपे समागता. तदा कमलवती प्रोवाच भो सारथे त्वमितो रथं पश्चाद्वालय ? यतोत्र तव किमपि कार्य नास्ति, परिचितोऽयं मम भूप्रदेशः, इतः रणसिंह सन्मुखं पाडलीखंडपुरोपवनं दृश्यते, अहमेकाकिनी सुखेन गमिष्यामि, एवमुक्ते सारथिरपि प्रणतिपूर्वकं साश्रुलोचनो // 14 // विज्ञपयति भो स्वामिनि त्वं साक्षात् शीलालंकृतिधारिणी लक्ष्मीरसि, परमहमधमाज्ञाकारकः चांडालोऽस्मि, येन मया त्वमरण्ये मुक्ता, धिग्मां दुष्कर्मकारिणमिति दूवतं कमलवती प्राह भो सत्पुरुष नायं तवात्रापराधः, यः सेवको भवति स स्वभ राज्ञां करोत्येव, परं मंदभाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति, तत् श्रुत्वा कमलवती वटतरोरधो मुक्त्वा रथं गृहीत्वा स पश्चादलितः, पश्चादेकाकिनी तत्र स्थिता सा रुदंती |विलपत्येवं कथयतिस्म, अरे विधाताः किमतिकर्कशमाचरितं त्वया ! किमकाले वज्रपातोपमं प्रियविरहजं दुःख दत्तं ? किं मया तवापराद्धं ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलंकारोपणतो भर्ता मम गृहनिष्कासनं महददुःख भाति, किं करोमि? कयामि? अतो मातरत्रागत्य दुःखदावाग्निना दह्यमानांस्वपुत्री पालय? अथवा नागंतव्यं, मदीयदुः स्वदर्शनेनतव हृदयस्फोटोभविष्यति, अहं मंदभाग्यवती, पूर्व पितुरपिमया कुमार्यवस्थायांवरार्चिताकारिता, पाणिग्रहणEN वेलायामपि बंधनादिकष्टमुत्पादितं, अधुनाप्येतत् श्रुत्वा मन्निभित्तेन दुःखभाक भविष्यति. एवमनेकधा विलापं कुर्वाणा मनसि सा विचारयतिस्म, अहं पूर्व भर्नुः सुपरीक्षितशीलाऽभूवं , परं ज्ञायते केनापि निष्कारणवैरिणा, अथवा भूतराक्षसादिना एतदिंद्रजालस्वरूपं दर्शयित्वा भर्तुश्चितं व्युग्राहितं कुतं, तदधुना कलङ्कसहिताया मम पितृ esseeeeeeees SSSSSSSSSSERI कि मया तकथयतिस्म, अरे विधाताः किमात्वा रथं गृहीत्वा स पाय, यदेतत्कार्य किं भाति, कि कादयस्कोटो भविष्यात, अधुना
Page #17
--------------------------------------------------------------------------
________________ चारत्रम // 18 // ID गृहगमनं सर्वथा न युक्तं, जटिकाप्रभावेण पुरुषो भूत्वा तिष्टामि. यत एक बदरीफलोपमं स्त्रीशरीरं वीक्ष्य को न भो in क्तुमुत्सहते? यतः-तटाकवारि तांबूलं / स्त्रीशरीरं च यौवने // को न पातुं न भोक्तुं नो / विलोकथितुमुत्सुकः // 1 // रणसिंह मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शीलादपरं परमपवित्रमकारणमित्रं नास्ति. यतः-निधनानां // 15 // धनं शील-मनलंकारभूषणं // विदेशे परमं मित्रं / प्रेत्यामुत्र सुखप्रदं // 1 // पुनः शीलप्रभावतः प्रदिप्तो वह्निः / शाम्यति, सादिकभयं नश्यति. यदुक्तमागमे-देवदाणवगंधव्वा / जख्खरख्खसकिन्नरा // बंभयारिं नमसंति / दुक्कर जे करिति ऊ॥२॥ जो देइ कणयकोडिं / अहवा कारेइ कणयजिणभुवणं // तस्स न तत्तियं पुणं ।जत्तियं भव्वए धरिए // 3 // इत्यालोच्य जटिकाप्रभावेण ब्राह्मणवेषं विधाय पाडलिखंडपुरतः पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य / समीपे चक्रधरदेवायतने पूजकत्वेन स्थिता, सुखेन कालमतिवाहयति. इतस्तदवसरे सारथिनापि तत्र गत्वा सर्वोऽपि In कमलवतीसंबंधः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंथमूषिकामंत्रादिमाहाल्यं ज्ञात्वा पश्चात्तापं // - कत्तु लग्नोः, हा हा किमाचरितमधमेन मयाऽधमकुलोचितं ! यन्निर्दषणायाः प्राणप्रियायाः कलंको दत्तः, सा मदीया || प्राणप्रिया कमलाक्षी कमलवती किं करिष्यति ! किमहं करोमि ! तयाविना सर्वमपि शन्यं. यतः-सति प्रदीपे सत्यग्नौ / सत्सु नानामणीषु च // विनैकां मृगशावाक्षीं। तमोभूतमिदं जगत् ॥१॥को नाताति ! कदा मम | Jap वल्लभा मिलिष्यति ! कथमहमधन्यो लोकानां मुख दर्शयिता ! धिगस्तु मां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं / चिंतित. सा मदीया जिहा कथं शतखंडवती न जाता ययैवमनुज्ञा दत्ता. इदमकार्य कुर्वतो मम शिरसि ब्रह्मांडं कथं 在中中中中业麼也四业中心 BEESECREEEEEEE
Page #18
--------------------------------------------------------------------------
________________ // 16 // त्रुटिस्वा न पतितं ? अहो अविमृश्य कृतं कार्य महाऽनयते ! यदुक्तं नीतिशास्त्रोऽपि-सहसा विधीत न क्रिया मधिवेकः परमापदां पदं // वृणुते हि विमृश्यकारिणं / गुणलुब्धाः स्वयमेव संपदः॥१॥ अतः किमनेन शोचनेन, रणसिंह परमिच्छ केन कुतमिति चिंतयता तेन गंधमूषिकागमनं श्रुतं, चिंतितं च सत्यमनयैवेदमाचरितमिति सनिःश्वासस // 16 // चिंतयतिस्म, तावद्धमूषिकापि सोमापुर्या गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत्. क रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयतिस्म, स्वामिन् समाकार्यतां रणसिंहकुमारः पुरुषोत्तमेनापि कुमाराकारणार्थ कनकपुरे नगरे कनकशेखरनृपपार्श्व प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् ! रत्नवतीपाणिग्रहणमकृत्वांतरालमार्गत एव प्रत्यागच्छता रणसिंहकुमारणातीवाऽयुक्तमाचरितं, वय हेपिताः, परं रत्नवती तदेकाग्रचित्ता स्थितास्ति. ततः प्रेष्यतां रत्नवतीपाणिगृहणार्थ कुमारः, कनकशेखरोऽपि रणसिंहमायोक्त* वान् गम्यतां रत्नवतीविवाहार्थ, कमलवतीविरहव्यग्रचित्तेनापि तेन कनकशेखरनृपोपरोधेन तत्प्रतिपत्तं. शुभे दिवसे ससैन्यश्चलितः, शुभशकुनः प्रेर्यमाणः प्रयाणं कुर्वन् पाडलीखंडपुरंपति प्रियाशुध्ध्यर्थ चलन् कियता कालेन परिभ्रमन् चक्रधरग्रामसमीपोद्यानमाजगाम, तत्र पटावासे स्थितश्चक्रधरदेवार्चनार्थ गतः, तावत्कुमारस्य दक्षिणं चक्षुः स्फुरितं, चिंतितवांश्च अद्य कोऽपीष्टसंयोगो भावी, मम तु कमलवती विना न किमपीष्ट, सा यदि मिलति तदा सर्वेष्टलाभः क संपन्नः, एवं विमृशति सति कमलवत्यपि पुष्पबटुकरूपं धृत्वा पुष्पाणि लात्वा कुमारहस्तयोः समर्पयतिस्म. कुमारेकोणापि यथोचितं मूल्यमपितं. पश्चाद्देवपूजकेन चिंतितमयं रणसिंहकुमारो रत्नवतीपरिणयनार्थ गच्छन् विलोक्यते. CCCCCCCTESeedees | चिंतितवांश्च अद्य कोऽhणाम, तत्र पटावासे स्थितचाडपरंभति मियाशुध्ध्यर्थ चला
Page #19
--------------------------------------------------------------------------
________________ AM 7 // o कमलवती कुमारं दृष्ट्वातीवहष्ठा बभूव कुमारोऽपि पुष्पबटुकरूपधारिणी कमलवती पुनः पुनरवलोकयन्नैवं चिंतयति, की अयं प्राणवल्लभाकमलवतीसदृशो दृश्यते. एतदर्शनेन ममातीव मनो हृष्टं. इत्थं चिंतयत् सविस्मयं पुनः पुनरवलोकयन रणसिंह Dस न तृप्ति प्राप. कमलवत्यपि स्नेहवशतः स्वकांतं निरीक्षतेस्म. पश्चात्कुमारोऽपि बटुकेन सार्द्ध निजावासे समागतः, // 17 // भोजनादिभक्तिपूर्व बहु सन्मानितो बटुकः पुरतः स्थापितश्च. कुमारः कथयति भो बटुक तवांग मुहुर्मुहुः सम्यग वलोकयतोऽपि मम न तृप्तिर्जायते, अतीवाभीष्ट तव दर्शनं लगति बटुकः प्राह स्वामिम् सत्यमिदं , यथा चंद्रकांतिb] दर्शनेन चांद्रोपलादभृतश्रावो नान्यस्मात्तथा संसारेऽपि यो यस्य वल्लभो भवति सोऽपि तं दृष्ट्वापि न तृप्तो भवति. ID कुमारः प्राह ममाग्रे यमन विधेयमस्ति, परं त्वत्प्रेमशृंखलया बद्धं मम मनः पदमपि गंतुं नोत्सहते, अतः कृपां विधाय कमया सार्द्धमागम्यता, पुनरहं त्वामत्राने यात्यवश्यमिति श्रुत्वा बटुकः प्राह मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निर्दभवतधारिणो मम किं तत्रागमने प्रयोजन ? कुमारेणोक्तं यद्यपि कार्य नास्ति | तथापि ममोपरि कृपां विधायागंतव्यमिति कुमारोपरोधतस्तेन प्रतिपन्नं, तेन सामग्रतश्चचाल सः, म.गै गच्छतः o कुमारस्य बटुकेन सार्द्धमतीव प्रीतिर्जाता, क्षणमपि तदीयसंगं न मुचति, तेन सहावस्थानमुच्छ.नं चलनं शयन, शरीरच्छायावत् क्षणमपि तौ न भिन्नौ भवतः, दुग्धजलयोरिव तयोमव्यमभूत्. यदुक्तं-क्षीरेणात्मगतादकाय हि Iol गुणा दत्ताः पुरा तेऽखिलाः / क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कृशानी हुतः // गंतु पावकमुन्मनस्तदभवद हवा क तु मित्रापदं / युक्तं तेन जलेन शाम्यति पुनमंत्री सतामीहशी // 2 // एकदा कुमारः कथयति भो मित्र मदीयं मनो CCCCCCCCCCCCES
Page #20
--------------------------------------------------------------------------
________________ र मम पावे नास्ति. तेनोक्तं क गतं ? कुमारेणोक्तं मम वल्लभया कमलवत्या साई, तेनोक्तं सा कमलवती क गता ? * कुमारः प्राह मम मंदभाग्यस्य गृहे कथमेतादृशं स्त्रीरत्नं तिष्टति ? मयैव दैवविलुप्तचेतसा सा निष्कासिता, सा क्व रणसिंहगता भविष्यति ! बटुकेनोक्तं सा कीदृशी वर्त्तते ? यदर्थमेवं खेदं कुरुथ. कुमारोऽपि साश्रुलोचनः कथयति, भो मित्र तदीया गुणाः कथमेकजिह्वया गणितुं शक्यते ? सकलगुणभाजनं सा दयिता. अधुना तु तया विना सर्वोऽपि // 18 // PH संसारः शून्य एव. परंतु तव दर्शनेन ममाहलादः समुत्पद्यते. तदा बटुकेनोक्तं भो सुंदर नैतावान् पश्चात्तापः कार्यः, यद्विधिना निर्मितंतत्को निवारयितुं शक्तः? यदुक्तं-अघटितघटितानि घटयति। सुघटितघटितानि जर्जरीकुरुते॥विधिरेवर *तानि घट्यति। यानि पुमान्नैवचिंतयति ॥१॥अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान्. अथ बहुभिर्दिनैः कुमारः सोमां | पुरी प्राप, पुरुषोत्तमोऽपि समहोत्सवः सन्मुखमागतः, महताडंबरेण जामाता नगरमानीतः शुभलग्ने च सरत्नवतीकरपीडनं करोतिस्म. पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं. श्वशुरदत्तावासे स्थितोऽसौ रत्नवल्या वैषयिकं सुखमनुभव नेकदा रात्रौ रत्नवत्या पृष्टः, भो प्राणनाथ ! सा कमलवती कीदृश्यभूत् ? या गतापि भवतां चित्तं न मुश्चति. अथ * पुनर्मदुद्वाहार्थमागच्छतोऽपि भवंतो यया स्ववशीकृत्य पश्चाद्वालिताः. कुमारः प्राह हे प्रिये एतादृशी त्रिभुवने काचि नास्ति या तदुपमा प्रामोति, किं वर्ण्यते तदीयांगलावण्यं ! तस्यां मृतायां यत्वं परिणीतासि तत्तु यथा दुर्भिक्षे गोधूमतंडुलादिसुधान्याऽप्राप्तौ कुत्सितकंगूरालकश्यामाकादितृणधान्याऽशनेनापि जीवन तथा त्वया सार्द्ध विषयोपभोगः, यदुक्तं -हेलवीउं हीरे / रूडे रयणायरतणे // फुटरे फटिकतणे / मणीए मन माने नहीं // 1 // एतत् श्रुत्वा रत्नवती esseeeeeeeeee BROCCCCCCCCCCCCE
Page #21
--------------------------------------------------------------------------
________________ चरित्रम् // 19 // का रोषातुरा प्राह, कीदृशं मया कृतं ? तस्या दुष्टायाः शिक्षा दापिता, गंधमूषिका प्रेषिता, सर्वमप्येतन्मया कृतं, यादृशी सा तवेष्टाऽभूत तादृशं मया कृतं. किं पुनः पुनर्दासवत्तदीयगुणान जल्पसि ? एतत् श्रुत्वा कुमारो निःकलंका कमलरणसिंह वतीमाकलप्य क्रोधातुरमना रक्तनयनो रत्नवतीं हस्ते गृहीत्वा चपेटया हत्वा निर्भत्स्यं घिधिग् त्वामसत्कर्मका॥१०॥रिणी, ययाजज्ञा दत्वा कुकर्म कारितं, त्वया स्वकीयो जीवो दुःखसमुद्रे क्षितः, तस्याः स्त्रियः कुर्कुर्यपि वरं या भषमाणा अन्नप्रदानेन वशीभवति, न जल्पति. परं मानिनी बहुमानितापि स्वकीया न भवतीति कथयतिस्म. पुनः bस चिंतयामास हाहा मदीया दयिता कमलवती मिथ्याकलंकचितायां पतिता मरणं प्राप्ता भविष्यति, तहि ममाप्यनेन जीवनेन मृतमिति स्वसेवकानादिदेश, मदीयावासद्वारप्रदेशे महतीमेकां चितां रचयत ? यथाहं कमलवतीविरहदुःखतो म्रिये, एवमुक्त्वा बलात्कारेण चिता कारिता. सर्वैर्यमाणाऽपि ज्वलितुं चलितः, एतत् श्रुत्वा राज्ञापि कूटकपटपेटिका मिथ्याकलंकदायिका अकार्यकारिका नरकगतिगामिनी गंधमूषिकानाम्नी बहुकदर्थ्यमाना विगलितमाना लब्धापमाना रासभारोहणादिप्रकारेण नगरानिष्कासिता, स्त्रीत्वान्न मारिता. अथ कुमारोऽपि बहुप्रकारं राजप्रधानसार्थवाहादिभिर्वायमाणेऽपि चितासमीपमागतः, राजदयश्चितयंति हाहा महानों भविष्यति, स्त्रीवियोधेनैताहक bl पुरुषरत्नं मरिष्यति. कुमारं चितायां पतितुमुद्यत ज्ञात्वा पुरुषोत्तमनृपो बटुकांतिकं गत्वा कथयति, भो देव त्वदीयं वावयं नायमुल्लंघयति, ततस्तथा विज्ञाप्तिकां कुरु यथायमस्मात्पापन्निवर्तते, तदा बटुकः कुमारमाह भो भद्र उत्तमo कुलोत्पनोऽपि त्वं किं नीचकुलोचितं कर्माचरसि ? नैतघटते तव सदाचारस्य, यतोऽग्निप्रवेशादिनाऽनं तसंसारवृद्धिः, eseeeese CCCCCCCCCCCCES
Page #22
--------------------------------------------------------------------------
________________ रणसिंह // 20 // keeeeeeeeeeeee तत्रापि मोहातुरेण मरणं बहुदुःखदायि. अथ भो मित्र त्वया मम पूर्वमुक्तमासीत् यत्वां चक्रधरग्रामे समानेष्यामीति, तच तव वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुममिभिलषसि तदपि व्यर्थ, जीवः स्वकीयकर्मवशतः रित्रम् परभवं याति, चतुरशीतिलक्षाणि जीवानां योनयः संति, परमेका कर्मानुसारिणी गतिर्भवति. अतो यत्कार्य क्रियते तत्पंडितेनागामिफलविपाकविचारणपूर्वकं विधेयं रभसवृत्त्याऽविमृष्ठं विहितं कार्यमायत्यां शल्यवददुःखदायि भवति, // 20 // ततो निवृत्तो भव तस्मात्साहसात्, यतो जीवन्नरो भद्रशतानि पश्यति. ततो मदीयवात श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो भविष्यति. अथ यदि मूढत्वेन प्राणत्यागं करिष्यसि तदा तस्याः संगमो दुर्लभ एव. एतदबटुकवाक्यश्रवणेन किंचित्संजातकमलवतीमिलनमनोरथः कुमारः कथयतिस्म, हे मित्र किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवंति केनापि कथितास्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिप्यति वा न वेति, यत्वं ममाग्निप्रवेशेंतरायं करोषि तत्किं कारणं ? विप्रेणोक्तं भो कुमार त्वदीया कमलवती प्रिया विधातुः पार्थे वर्तते, ज्ञानेनाहं जानामि, ततो यदि भवान् कथयति तदा ममत्मानं विधातृपाचे प्रेषयित्वा कमलवतीमत्रानयामि, तदा कुमारेणोक्तमत्रार्थे विलंबो न विधेयः, यदीदं सर्व सत्यं भवति कमलवतीं च पश्यामि, तदायक ममावतारः कृतार्थः, तदा बटुकेनोक्तं भो सुंदर दक्षिणां विना किमपि मंत्रविद्यादि न सिध्ध्यति, तदा कुमारेणोक्तं भो मित्र ! पूर्व तव मया मनः समर्पितमस्ति, अधुना तु जीवोऽपि त्वदायत्तः, अतःपरं का दक्षिणा ? बटुकेनोक्तं त्वदीयो जीवश्चिरायुः, अहं यदा यन्मार्गयामि तत्त्वया तदा समर्पणीय, कुमारेणोक्तं मया वरो दत्तस्तत्करिष्यामि, DECele=CCCCCCCC
Page #23
--------------------------------------------------------------------------
________________ किंबहु कथनेन ? परं मम प्रियां सत्वरमानय ? एव मुक्त तेन संजीविनी नानी जटिका सर्वेषां दर्शिता, जवनिकांतररणसिंह स्थितीतो ध्यानं कर्तुं स्थिताः, कुमारोऽपि प्रमोदमेदुरमनाः संजातः, राजादयोऽपि कमलवतीमवलोकयितुं सोत्साहाः चरित्रम संजाताः, महदाश्चर्य भविष्यति यदियं मृतापि कमलवती जीवंती समागमिष्यतीति. महानयं ज्ञानी विप्र इति लोका // 21 // अपि परस्परं प्रवृत्ति कुर्वति, तदवसरे तेन जटिका कर्णादरतो मुक्ता, तावता कमलवती जाता, जवनिकातो निर्गता, // 22 // - कुमारेण हर्षोत्फुल्लनयनेन दृष्टा, सत्येयं मदीया कमलवतीप्रिया, ततः सा समागत्य स्वभः प्रणामं चकार. सर्वैरपि D दृष्टा, तदीयं रूपलावण्यसौभाग्यादि दृष्ट्वा लोका अपि सविस्मयाचख्युः, यथा स्वर्णातिके वित्तलकं न शोभते / तथैतस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते, युक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं. धन्योऽयं कुमारः, धन्येयं / कमलवतीति स्तुतवंतो जनाः स्वस्थानं जग्मुः, कुमारोऽपि सहर्ष सपरिवारः समहोत्सवं कमलवती स्वावासमानजतिस्म, दिव्याभरणवस्त्रविभूषितया तया सह पंचविषयसुखोपभोगेन सार्थ जन्म मेने. एकदा कुमारेणोक्तं भो सुलो चने कश्चिदेको विप्रस्तवाकारणार्थ विधातृपार्श्व समागतः, स त्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह भो प्राणेश स एवाहं, सर्वोऽपि जटिकावदातो निवेदिता, श्रुत्वा चातीव स संतुष्टः / अथ कमलवाया चिंतित-b मयं वल्लभो रत्नवती मनागपि नावलोकयति, अत्यंतनिःस्नेही जातोऽस्ति, अतोऽयं ममैवाऽवर्णवादः प्रवर्त्यति, यद्यप्यन्याऽपराद्धं तथापि मया तनिवारणीयं, यतः-कृतोपकारस्य प्रत्युपकारकरणे किमाश्चर्य ? अपकारिण्यप्युपकार-क करणं सल्लक्षणं, उक्तं च-उपकारिणि वीतमत्सरे वा। सदयत्वं यदि तत्कुतोऽतिरेकः // अहिते सहसाऽपराध- कि कमलवतीति स्तवनविभूषितया तया सह प समागतः, स त्वया दृष्टी वा स संतुष्टः / अथ कम SSCCCCCCCCCESS तिसम, दिव्याभरणी जनाः स्वस्थानं जाम. युक्तमेतत्कुमारस्याप्येतदया यथा स्वर्णातिके पित्तलकारः सर्वैरपि /
Page #24
--------------------------------------------------------------------------
________________ चरित्रम् // 22 // लुब्धे / सरलं यस्य मनः सतां स धुर्यः // 1 // इति विचित्ल कमलवल्या कुमारपाद्ये वरो मागितः, कुमारेणोक्तं यदी प्सितं तदवृणु ? कमलवती प्रोवाच यदीप्सितमर्पयथ तदा रत्नवलामपि मयीव सरनेहा भवथ ? यदप्यनयाऽपराधः रणसिह कृतस्तथापि क्षतव्यमेव. यतो यूयमुत्तमकुलसमुद्भवाः, न घटते चैतत्कुलीनानां बहुकालक्रोधरक्षणं. यदुवतं-न भवति // 22 // भवति च न चिरं / भवति चिरं चेत्फले विसंवदति // कोपः सत्पुरुषाणां / तुल्यः रनेहेननीचानां // 1 // स्त्रीणां * हृदयं तु प्रायो निर्दयं भवति, यदुक्तं-अनृत्तं साहसं माया / मूर्खत्वमतिलोभता // अशौच निर्दयत्वं च / स्त्रीणां दोषाः स्वभावजाः॥१॥ स्वकार्यतत्परा सती नीचमप्याचरते, इत्थं कमलवतीकथनतो रत्नवत्यपि कुमारेण सन्मा- In |निता. अथ स कियदिनानि तत्र स्थित्वा पुरुषोत्तमनृपाज्ञामादाय कनकपुरंप्रति चलितः, पित्रा बहुदासीदासालंकृति| वस्त्रादि समर्पयित्वा स्वपुत्री संप्रेषिता. कुमारस्यापि यहहस्त्यश्वरथपदातिस्वर्णमुक्ताफलादि समर्पित. रणसिंहो रत्नक वतीमादाय कमलवत्या साई शुभदिवसे चलितः, पाडलीखंडपुरसमीपं चागतः, तत्र ज्ञातसकलपुत्रीस्वरूपेण कमल सेनराज्ञा सन्मुखमागत्य समहोत्सवं जामाता गृहमानीतः, कमलवती बहु सन्मानिता प्रशंसिता च पुरलोकैः, जनन्यापि सस्नेहमालिंगिता स्वपुत्री. बहुदिनानि तत्र स्थित्वा कुमारः कनकपुरंप्रति चलितः, कनकशेखरोऽपि कुमारागमन का श्रुत्वा सानंदः सन्मुखमागतः, स विस्मयं मिलितः कुमारो नगरप्रवेश कारितः, तदवसरे बहवो लोकाः पौरस्त्रियो निरीक्षितुमागताः सानंदाः परस्परमेवं वदंति पश्यतैनां कमलवती या शीलप्रभावेण यमसमीपं गतापि यममुखे धुलिं दत्वा पुनरत्रागता, यदगुणरंजितो रणसिंहोऽपि मरणमंगीकृतवान्. धन्येयं सतीमुख्या कमलवतीति प्रशंसा 三三三三三三三三三三三段 中部444444444
Page #25
--------------------------------------------------------------------------
________________ रणसिंह // 23 // / सनष्टः, प ति , दुर्जनांस्तर्जयति, रामाक्षुषातुरः स्वामिशन्यमापकस्यचित् श्रेष्ठिसुतस्य का शृण्वन् स स्वावासमागतः, तिमृभिर्वामलोचनाभिर्दोगुंदकसुर इव विषयसुखं बुभुजे. अर्थकदा विजयपुरनगरसमीपवत्तिनि श्चीपार्श्वप्रभुप्रासादे समागलाष्टाह्निकामहः कुमारेण कृतः, तदा चिंतामणियक्षः प्रलक्षीभूयोवाच वत्स गच्छ चरित्रम् स्वकीयपितृराज्यमुप वेति. एतद्यक्षवाक्यं श्रुत्वा महता दलेन स विजयपुरमागतः, तदा स्वल्पसैन्यो राजा दुर्गमध्ये त एव स्थितः, नतु बहिनिर्गतः, नगरं च नमुश्चति, तदा यक्षेण कुमारसेनाकाशे समवतरंती दर्शिता, तां दृष्ट्वा नगरं मुक्त्वा // 23 // स नष्टः, पश्चात्कुमारेण नगरप्रवेशः कृतः, सर्वैरपिप्रधानपुरुषैः कुमारोविजयसेनपट्टे स्थापितः, रणसिंहनामा राजाजातः, सज्जनान् सन्मानयति, दुर्जनांस्तर्जयति, रामचंद्रवनीतिकारकः स्वकीयं राज्यं पालयति. एतदवसरे समीपवत्तिग्रामाकश्चिदर्जुननामा कौटुंबिको नगरमागच्छन् मार्गे क्षुत्तृषातुरः स्वामिशून्यमेकं चिर्भटीक्षेत्रं दृष्ट्वा, तत्र द्विगुणं मूल्य के मुक्त्वा एकं चिर्भटकं लात्वा वस्त्रेणावेष्ट्य कटौ बध्ध्वा यावन्नगरमायाति तावत्कस्यचित् श्रेष्ठिसुतस्य कोऽपि विनाश कृत्वा मस्तकं गृहीत्वा गतः, तच्छुध्ध्यर्थ दुर्गपालसेवका इतस्ततो भ्रमंति, तदवसरेऽर्जुनो दृष्टः, पृष्टं किमिदं तव कटौ, जतेनोक्तं चिर्भटकं, राजसेवकैरवलोकितं मस्तकं दृष्टं, चौरवत्पश्चाद्वध्ध्वा प्रधाननिकटमानीतः,प्रधानेनोक्तं धिक् किमा- 0 चरितमिदं ? वालमारणं दुर्गतिकारणं, तेनोक्तं नाहं किमपि जानामि स्वामिन् 'घडइघडिति' एतदुत्तरं दत्तवान्. 0 b) तदा राज्ञः पार्थे समानीतः, राजा प्रोवाच कथमिदं कृतं ? तेनापि तथैव 'घडइघडित्ति' इत्युत्तरं दत्तं. राज्ञोक्तं रे / | मूर्ख किं पुनः पुनः 'घडइघडित्ति' इति वदसि ? परमार्थ कथय ? अर्जुनेनोवतं भो स्वामिन् एतदवस्थायां परमार्थIm कथनेऽपि कः सत्यं मानयिष्यति? को जानाति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि. तदा दुर्गपालपुरुषै 和职业职业即如如水业即如本中部 कटी,
Page #26
--------------------------------------------------------------------------
________________ चरित्रम् // 24 // रुक्तं भो स्वामिन् कोऽपि महावृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिनि कासितं तथापि सत्यं न जल्पति, 'घडइघडित्ति' इत्युत्तरं ददाति. राज्ञापि रोषवशेन शलिकायामेन प्रक्षेपयतेलादेशो दत्तः, सेवका रणसिंह | अपि तं गृहीत्वा शूलिकापार्श्वे समागताः. एतस्मिन्नवसरे कश्चिदेको विकरालरूपधारी पुरुषः समागत्य वदतिस्म // 24 // अरे पुरुषा यद्येनं हनिष्यथ तार्ह सर्वानहं हनिष्यामि, इत्यमुक्ते तेन साई संग्रामो जातः, सर्वेऽपि हक्किता नष्टा राजां त तिकमागताः. तत् श्रुत्वा स्वयं नृपो योध्धुमुद्यतो निर्जगाम. तदा तेनैकक्रोशप्रमाणं शरीरं विकुवितं, राज्ञा चिंतित नाय मनुष्यः, कोऽपि यक्षराक्षसादिजातीयो विलोक्यते. धूपोत्क्षेादिपूर्वकं क्षमस्वापराधमित्यभिवंदितः स प्रत्यक्षी भूय शरीरं लघु कृत्वा वदतिस्म भो राजन् अहं दुःखमाकालनामा, लोका मां कलिरिति कथयति, अधुना भरतक्षेत्रे कमम राज्यं प्रवर्तितमस्ति, श्रीमहावीरनिर्वाणात्सा॰ष्टमाससहितैत्रिभिर्वर्मम राज्य प्रवत्तितं, अतो मम राज्ये कथमनेन कृषीवलेनैतादृशोऽन्यायः कृतो यत् शून्यक्षेत्रे द्विगुणं मूल्यं मुक्त्वा चिर्भटकं गृहीतमतोऽयमचौरः प्रत्यक्षेण मयाप्येतस्य शिक्षा दत्ता यचिर्भटकस्य मस्तकं दर्शितं, अतःप्रभृति यः कोऽप्येतादृशनन्याय करिष्यति तमपि कष्टे पातयिष्यामि. तावत् श्रेष्टिसुतोऽपि सजीवो जातः, राज्ञः समीपमागतः, समाहय स्वांके स्थापितः, अर्जुनस्य बहु D सन्मानं दत्तं, पश्चात्कलिपुरुषेण सर्व स्वमाहात्म्यं कथित, राजन् मदीयराज्यमध्ये कथं न्यायधर्माचरणनिमित्तेन दु:Dखिन करिष्यामीति कथनेन राजा छलितः, पश्चात्कलिरदृश्यो बभूव. सर्वेऽपि स्वस्थानं गताः, अर्जुनोऽपि स्वस्थान | D गतः, राजापि दुर्नीतिदृष्ट्या न्यायधर्म मुक्त्वाऽन्यायाचरणतत्परो बभूव, लोकैविचारितं राज्ञः किं संजातं ? यदेता FeeCeeeeeeeeeeeee DeeeeeeeCSCREE म राज्यं भवात्वा वदतिम सादिजातीयोचतो निर्जगाम तेन साई संग्राालरूपधारी पामतेलादेशोदसतं तथापि /
Page #27
--------------------------------------------------------------------------
________________ HD-S चरित्रम् // 25 // दृशमन्यायं करोति, न कोऽपि वारयितुं समर्थः। तदवसरे तादृशं स्वभागिनेयं रणसिंहनृपं दृष्ट्वा प्रतिबोधयितुं रणांसह श्रीजिनदासगणिनस्तत्रापवने समवसृताः, नृपोऽपि सपरिवारो वंदनार्थमागतो विमयपूर्वकमभिवंद्य करौमुत्कलीकृत्या॥२५॥ * ग्रतः स्थितः, गुरुभिरपि सकलक्लेशनाशिनी देशना प्रारब्धा, भो राजन् कलिरूपं दृष्ट्वा त्वदीय मनश्चलितं, परम| स्मिन्नसारे संसारे पुण्यपापनिमित्तानि सुखदुःखानि. यदुक्तं-कोदयाद्भवगति-भगवतिमूला शरीरनिवृत्तिः // | तस्मादिंद्रियविषया। विषयनिमिते च सुखदुःखे // 1 // प्राणातिपातादीनि पंचाश्रवद्वाराणि समाचरन्नयं जीवो नितांते पापकर्मणा लिप्यते, भवससुद्रे निमजति, हिंसाद्याश्राववर्जन विना कुतो धर्मः ? यदुक्तं-लक्ष्म्यागार्हस्थ्यम क्षणा मुखममृतरुचिः श्यामयांभोरुहाक्षी / भर्ना न्यायेन राज्य वितरणकलया श्रीनृपो विक्रमेण // नीरोगत्वेन कायः * कुलममलतया निर्मदत्वेन विद्या / निर्दभत्वेन मैत्री किमपि करणया भाति धर्मोऽन्यथा न // 1 // अतःकारणादाश्रवो भवहेतुरेव, संवर एव निवृत्तेरसाधारणकारणमिति सिद्धांतः, ततो हे वत्स तवायं सज्जनस्वभावोऽपि कलिपुरुषच्छ| लेन विपरीतो जातः, परं न युक्तं दुर्जनत्वं, यदुक्तं-वरं क्षिप्तः पाणिः कुपितफणिनो वक्तत्रकुहरे / वरं झंपापातो ज्वलदनकुंडे विरचितः॥ वरं प्रासप्रांतः सपदि जठरांतर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्य विदुषा // 1 // कि कलिपुरुषकथनेन त्वं पापमतिं धारयसि, परं न विचारयसि यत्किं दुःखमाकालरूपः कलिर्जल्पति ? अयं कोऽपि kh दुष्टदेवाग्रुपद्रवो दृश्यते, तेन त्वं छलितोऽसि. अपि च कलिपुरुषोपदेशेन समाचरितानि हिंसादिकर्माणि किं नरकक गतिं न नयंति ? किं कलौ विषभक्षणेन न म्रियते ? यादृशं समाचरति तादृक् तत्फलं कलावप्यवाप्यते, एतादृक् श्री HaHaaleeDERERESS ESSSSSSSBSE
Page #28
--------------------------------------------------------------------------
________________ = = जातिर्जन्म, जरा बथामादो न कार्य:. == 11 जिनदासगणिवचनं श्रुत्वा चक्षुर्विकस्वरं विधाय स न्यगवदनो बभूव. तदा श्रीजिनदासगणिनोक्तं हे वत्स त्वपितृवाक्यं श्रुत्वा प्रतिबोधमवाप्नुहि ? कलिपुरषदर्शनहेतुकं तव च्छलनस्वरूपमवधिज्ञानेन पूर्वमेव विज्ञाय श्रीधर्मदास चरित्रम् रणसिंहा गणिनाना त्वपित्रा त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति, सा श्रोतव्या. यतः-'जंआणवेइ राया' यदाज्ञापयति // 26 // राजा, तद्वाक्यं प्रकृतयः सामान्यपौरलोकाश्च शिरसा मस्तकेन वांछंति, तवगुरुवाक्यमपि योजितकरकमलेनैव श्रोतिव्यं यतः-'अभिगमणवंदणमंखणेण०' साधूनां सन्मुख गमनं, वंदन, नमस्कारकरण, समाधिपृच्छनं, एतैः कृत्वा चिरकाल संचितमपि पापकर्मैकस्मिन् क्षणे क्षयं याति. अथान्यदपि- भवसयसहस्सदुलहो' भवानां शतसहस्राणि HD लक्षणि तेषु दुर्लभे दुःप्रापे जातिर्जन्म, जरा वयोहानिर्मरणं प्राणवियोगस्तद्पो यः समुद्रस्तं उत्तारयति यस्तस्मिनै तादृशे जिनवचने हे वत्स गुणानामाकर क्षणमपि प्रमादो न कार्यः. एवं यावत्कथयति, तवसरे विजयनानी साध्वी रणसिंहनृपजननी, सापि तत्रागता, तयाप्युक्तं हे वत्स तव जनकेन श्रीधर्मदासगणिना त्वदर्थमियमुपदेशमाला कृतास्ति, तां प्रथमतोऽधीष्व ? तदर्थ भावय ? विभाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय ? स्वकीयपितुरादेश कुरु ? एतन्मातृवचनं श्रुत्वा रणसिंहेन तदध्ययन प्रतिपन्नं. प्रथमतः श्रीजिनदासगणयः कथयंति, तदनु नृपोऽपि तादृशमेव कथयति, एवं द्वित्रिवारं गणनेन संपूर्णापि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् भावितात्मा संजातो वैराग्यमापन्नश्चितयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन मद्द्धारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रंथो निर्मितः, तदलमनेन विद्युत्पातचंचलेन विषयसुखेन.. दासगणिना त्वदा = =====
Page #29
--------------------------------------------------------------------------
________________ रणसिंह // 27 // यतः-चला लक्ष्मीश्चलाः प्राणा-श्चलं चंचलयौवनं // चलाऽचलेऽस्मिन् संसारे / धर्म एको हि निश्चलः॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन कियता कालेन कमलवतीपुत्रं राज्येऽधिरोप्य श्रीमुनिचंद्रांतिके चारित्रं गृहीतवान्. शुद्धचरणाराधनेनाऽलंक कालं कृत्वा देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकरपि परस्परं पठिता च, इयमनुक्रमेण पठ्यमाना पाठ्यमानाचाद्ययावबिजयते. चरित्रम् // 27 // YESeeeeeeeeeee // इति श्री रणसिंहचरित्रं समाप्तम् // // समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // FeeeeCCCCCCESS
Page #30
--------------------------------------------------------------------------
________________ @elsesdial3BBBBBBBBBBBO 44145146145454545 // इति श्रीरणसिंहचरित्रं समाप्तम् // i4145454541 00000 oeeeeeeeeeeeeeeeeeeld