________________ चारत्रम // 18 // ID गृहगमनं सर्वथा न युक्तं, जटिकाप्रभावेण पुरुषो भूत्वा तिष्टामि. यत एक बदरीफलोपमं स्त्रीशरीरं वीक्ष्य को न भो in क्तुमुत्सहते? यतः-तटाकवारि तांबूलं / स्त्रीशरीरं च यौवने // को न पातुं न भोक्तुं नो / विलोकथितुमुत्सुकः // 1 // रणसिंह मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शीलादपरं परमपवित्रमकारणमित्रं नास्ति. यतः-निधनानां // 15 // धनं शील-मनलंकारभूषणं // विदेशे परमं मित्रं / प्रेत्यामुत्र सुखप्रदं // 1 // पुनः शीलप्रभावतः प्रदिप्तो वह्निः / शाम्यति, सादिकभयं नश्यति. यदुक्तमागमे-देवदाणवगंधव्वा / जख्खरख्खसकिन्नरा // बंभयारिं नमसंति / दुक्कर जे करिति ऊ॥२॥ जो देइ कणयकोडिं / अहवा कारेइ कणयजिणभुवणं // तस्स न तत्तियं पुणं ।जत्तियं भव्वए धरिए // 3 // इत्यालोच्य जटिकाप्रभावेण ब्राह्मणवेषं विधाय पाडलिखंडपुरतः पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य / समीपे चक्रधरदेवायतने पूजकत्वेन स्थिता, सुखेन कालमतिवाहयति. इतस्तदवसरे सारथिनापि तत्र गत्वा सर्वोऽपि In कमलवतीसंबंधः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंथमूषिकामंत्रादिमाहाल्यं ज्ञात्वा पश्चात्तापं // - कत्तु लग्नोः, हा हा किमाचरितमधमेन मयाऽधमकुलोचितं ! यन्निर्दषणायाः प्राणप्रियायाः कलंको दत्तः, सा मदीया || प्राणप्रिया कमलाक्षी कमलवती किं करिष्यति ! किमहं करोमि ! तयाविना सर्वमपि शन्यं. यतः-सति प्रदीपे सत्यग्नौ / सत्सु नानामणीषु च // विनैकां मृगशावाक्षीं। तमोभूतमिदं जगत् ॥१॥को नाताति ! कदा मम | Jap वल्लभा मिलिष्यति ! कथमहमधन्यो लोकानां मुख दर्शयिता ! धिगस्तु मां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं / चिंतित. सा मदीया जिहा कथं शतखंडवती न जाता ययैवमनुज्ञा दत्ता. इदमकार्य कुर्वतो मम शिरसि ब्रह्मांडं कथं 在中中中中业麼也四业中心 BEESECREEEEEEE