________________ चरित्रम् // 14 // मयि निरपराधायां किमनेनाचरितमिति चिंतयंती स्तोकैरेव दिनैः पाडलीखंडपुरसमीपे समागता. तदा कमलवती प्रोवाच भो सारथे त्वमितो रथं पश्चाद्वालय ? यतोत्र तव किमपि कार्य नास्ति, परिचितोऽयं मम भूप्रदेशः, इतः रणसिंह सन्मुखं पाडलीखंडपुरोपवनं दृश्यते, अहमेकाकिनी सुखेन गमिष्यामि, एवमुक्ते सारथिरपि प्रणतिपूर्वकं साश्रुलोचनो // 14 // विज्ञपयति भो स्वामिनि त्वं साक्षात् शीलालंकृतिधारिणी लक्ष्मीरसि, परमहमधमाज्ञाकारकः चांडालोऽस्मि, येन मया त्वमरण्ये मुक्ता, धिग्मां दुष्कर्मकारिणमिति दूवतं कमलवती प्राह भो सत्पुरुष नायं तवात्रापराधः, यः सेवको भवति स स्वभ राज्ञां करोत्येव, परं मंदभाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति, तत् श्रुत्वा कमलवती वटतरोरधो मुक्त्वा रथं गृहीत्वा स पश्चादलितः, पश्चादेकाकिनी तत्र स्थिता सा रुदंती |विलपत्येवं कथयतिस्म, अरे विधाताः किमतिकर्कशमाचरितं त्वया ! किमकाले वज्रपातोपमं प्रियविरहजं दुःख दत्तं ? किं मया तवापराद्धं ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलंकारोपणतो भर्ता मम गृहनिष्कासनं महददुःख भाति, किं करोमि? कयामि? अतो मातरत्रागत्य दुःखदावाग्निना दह्यमानांस्वपुत्री पालय? अथवा नागंतव्यं, मदीयदुः स्वदर्शनेनतव हृदयस्फोटोभविष्यति, अहं मंदभाग्यवती, पूर्व पितुरपिमया कुमार्यवस्थायांवरार्चिताकारिता, पाणिग्रहणEN वेलायामपि बंधनादिकष्टमुत्पादितं, अधुनाप्येतत् श्रुत्वा मन्निभित्तेन दुःखभाक भविष्यति. एवमनेकधा विलापं कुर्वाणा मनसि सा विचारयतिस्म, अहं पूर्व भर्नुः सुपरीक्षितशीलाऽभूवं , परं ज्ञायते केनापि निष्कारणवैरिणा, अथवा भूतराक्षसादिना एतदिंद्रजालस्वरूपं दर्शयित्वा भर्तुश्चितं व्युग्राहितं कुतं, तदधुना कलङ्कसहिताया मम पितृ esseeeeeeees SSSSSSSSSSERI कि मया तकथयतिस्म, अरे विधाताः किमात्वा रथं गृहीत्वा स पाय, यदेतत्कार्य किं भाति, कि कादयस्कोटो भविष्यात, अधुना