________________ // 13 // नूनमेतश्राव्यं मया न श्रूयते. तत् श्रुत्वा कुमारश्चितयति, अवश्थमिदं भूतादिविलसितं विलोक्यते, नास्यां कापि | त कुचेष्टा. यद्यपि वामभ्रुवो यौवने तीक्ष्णकटाक्षविक्षेपतः परमनांसि हरंति, तथापि तैः पुरुषैः प्रतिदिनं संगमः। चरित्रम् रणसिंह o कथं संयुज्यते ? अंतःपुरे तु नैतद्विशेषेण संभाव्यते. कोऽकालमरणाभिलाषी ? यः प्रत्यहमत्रायाति. इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिभासते, परं स दुर्मनस्को भूत्वा स्थितः, तदा दुष्टया तया चिंतितं, अद्या- // 13 // जाप्येतच्चित्तं तदुपरि म सम्यग् विरक्तीभूतं, द्वितीयेनोपायेन स्नेहभेदं करोमीति विचार्य तांबूलभोजनादिषु केनाप्युपाके येन मंत्राचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं. लोकापवादतो बिभ्यता तेनैवं चिंतितं इमां कमलवतीं तपितृगृहे l प्रेषयामि, अत्र न रक्षणीयेति विचार्य स्वसेवकानाहृयोक्तवान्. गच्छतैनां कमलवती रथमारोप्य तत्पितृकुले मुक्त्वा का त समागच्छतेति श्रुत्वा सेवकैश्चितितं किमनुचितमयं करोति? स्वामिन्वाक्यमनुल्लंध्यमिति विज्ञाय कमलवतीसमीपमा गयोक्तं भो स्वामिनि वाटिकायां स्थिताः स्वामिनो युष्मानाकारयंति, रथे स्थित्वा शीघमागम्यतामित्यसत्यमुक्त्वा तैः / कसा रथे समारोपिता, तावत्कमलवाया दक्षिणं चक्षुः स्फुरितं, चिंतितं च तया किमद्य भविष्यति ? परं भर्ता समा हतास्मि, तत्र यद्भाव्यं तद्भवतु, इति व्यग्रचित्ता रथे स्थिता. रथोऽपि सत्वरं सेवकन चालित:. कमलबत्या पृष्टं कियददरं कांतालकृतमुपवमनस्ति ? तेनोक्तं कवनं ! क कांतः ! कुमारेण पितृगृहे मोचनाय तवाज्ञा दत्तास्ति. कमलab वल्ला कथितं भव्य, यदि कुमारेणाऽविमृष्टमपरीक्षितमेतादृशमकार्य कृतं तर्हि पश्चादेतस्य महाननुशयो भविष्यति, ममतु | यदुदितं तदभोक्तव्यमेव. यदुक्तं कृतकर्मक्षयो नास्ति / कल्पकोटिशतैरपि॥ अवश्यमेव भोक्तव्यं / कृतं कर्म शुभाशुभ का CELeedeeBE