________________ चरित्रम् // 12 // वान्, अत्र मदुवाहार्थ मायाति. कालवींविना नान्यत्किषिपश्यति, अतस्तया किमपि कार्मणं कृतं विलोक्यते, कमलवतीलेहेनातीवनिभृतं भरदयं दृश्यते, तेन च मत्लेहावकाशो न जायते, परमहं तर्हि सखा यदि केनाप्युपायेन रणसिंह *तच्छिरसि कलंकं दत्वा भर्तृचित्तंसमुत्तारयामीति संचिंत्य स्वकीयमातुरग्रे कथितं, तयापि यथेष्टं कुर्वित्यनुज्ञा दत्ता. पश्चा॥१२॥ त्तत्रैका गंधमूषिका नानी दुष्टा कार्मणवशीकरणकर्मकुशला काचिस्त्री वर्तते, तामाह्य रत्नवती कथयतिस्म, मातर्मदीयमेकं कार्य कुरु ? यद्रणसिंहकुमारः कमलवल्यामतीवलीनोवतते, तत्तथा कुरु ? यौनां कलंकदूषितां कुमारो गृहानिकासयति.। तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं ! स्वल्पकालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तोकैरेव दिन रणसिंहनगरमागता, समागत्यांतःपुरमध्ये कनकवतीमंदिरं गता, कनकवलाः पुरो रत्नवतीकुशलादिवृत्तांत कथयामास. रत्नवतीप्रवृत्तिकथनेन कनकवलापि तस्या बहु सन्मानं दत्तं. प्रतिदिनमंतःपुरे समायाति, कुतूहलविनोदादिवा कथयति, कमलवतीं च विशेषेण जल्पयति. यथा यथा कमल*वल्या विश्वासः समुत्पद्यते तथा तथा करोति. एवं सर्वदा गमनागमने क्रियमाणे कदाचित्कूटविद्ययाकमलवतीमंदिरमध्ये परपुरुषः समागच्छन् कुमाराय दशितः, परं मनागपि तस्य मनसि शंका नाशयाता, चिंतयति च कमलवतीशीलं सर्वथैव निष्कलंक वर्तते. एवं बहुवारं परपुरुषं दर्शनेन कुमारेण चिंतितं किमियं खंडितशीला जाता? यतः प्रत्यक्षमेतदेवं पश्यामि. तदा कपलवती प्रोवाच, भो प्राणनाथ नाहं किमपि जानामि पुरुपुरुषसंचारस्वरूपं, यदि यूयं पृच्छथ तदा मम कर्मणामेवायं दोषः, अहं मंदभाग्यवती यायमेतादृशं पश्यथ, यदियं धरा विवरं ददाति तदा प्रवेशं करोमि, 第一一三二一一一多多: 機冷機冷heeeeeeBEE俺E