________________ // 16 // त्रुटिस्वा न पतितं ? अहो अविमृश्य कृतं कार्य महाऽनयते ! यदुक्तं नीतिशास्त्रोऽपि-सहसा विधीत न क्रिया मधिवेकः परमापदां पदं // वृणुते हि विमृश्यकारिणं / गुणलुब्धाः स्वयमेव संपदः॥१॥ अतः किमनेन शोचनेन, रणसिंह परमिच्छ केन कुतमिति चिंतयता तेन गंधमूषिकागमनं श्रुतं, चिंतितं च सत्यमनयैवेदमाचरितमिति सनिःश्वासस // 16 // चिंतयतिस्म, तावद्धमूषिकापि सोमापुर्या गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत्. क रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयतिस्म, स्वामिन् समाकार्यतां रणसिंहकुमारः पुरुषोत्तमेनापि कुमाराकारणार्थ कनकपुरे नगरे कनकशेखरनृपपार्श्व प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् ! रत्नवतीपाणिग्रहणमकृत्वांतरालमार्गत एव प्रत्यागच्छता रणसिंहकुमारणातीवाऽयुक्तमाचरितं, वय हेपिताः, परं रत्नवती तदेकाग्रचित्ता स्थितास्ति. ततः प्रेष्यतां रत्नवतीपाणिगृहणार्थ कुमारः, कनकशेखरोऽपि रणसिंहमायोक्त* वान् गम्यतां रत्नवतीविवाहार्थ, कमलवतीविरहव्यग्रचित्तेनापि तेन कनकशेखरनृपोपरोधेन तत्प्रतिपत्तं. शुभे दिवसे ससैन्यश्चलितः, शुभशकुनः प्रेर्यमाणः प्रयाणं कुर्वन् पाडलीखंडपुरंपति प्रियाशुध्ध्यर्थ चलन् कियता कालेन परिभ्रमन् चक्रधरग्रामसमीपोद्यानमाजगाम, तत्र पटावासे स्थितश्चक्रधरदेवार्चनार्थ गतः, तावत्कुमारस्य दक्षिणं चक्षुः स्फुरितं, चिंतितवांश्च अद्य कोऽपीष्टसंयोगो भावी, मम तु कमलवती विना न किमपीष्ट, सा यदि मिलति तदा सर्वेष्टलाभः क संपन्नः, एवं विमृशति सति कमलवत्यपि पुष्पबटुकरूपं धृत्वा पुष्पाणि लात्वा कुमारहस्तयोः समर्पयतिस्म. कुमारेकोणापि यथोचितं मूल्यमपितं. पश्चाद्देवपूजकेन चिंतितमयं रणसिंहकुमारो रत्नवतीपरिणयनार्थ गच्छन् विलोक्यते. CCCCCCCTESeedees | चिंतितवांश्च अद्य कोऽhणाम, तत्र पटावासे स्थितचाडपरंभति मियाशुध्ध्यर्थ चला