________________ किंबहु कथनेन ? परं मम प्रियां सत्वरमानय ? एव मुक्त तेन संजीविनी नानी जटिका सर्वेषां दर्शिता, जवनिकांतररणसिंह स्थितीतो ध्यानं कर्तुं स्थिताः, कुमारोऽपि प्रमोदमेदुरमनाः संजातः, राजादयोऽपि कमलवतीमवलोकयितुं सोत्साहाः चरित्रम संजाताः, महदाश्चर्य भविष्यति यदियं मृतापि कमलवती जीवंती समागमिष्यतीति. महानयं ज्ञानी विप्र इति लोका // 21 // अपि परस्परं प्रवृत्ति कुर्वति, तदवसरे तेन जटिका कर्णादरतो मुक्ता, तावता कमलवती जाता, जवनिकातो निर्गता, // 22 // - कुमारेण हर्षोत्फुल्लनयनेन दृष्टा, सत्येयं मदीया कमलवतीप्रिया, ततः सा समागत्य स्वभः प्रणामं चकार. सर्वैरपि D दृष्टा, तदीयं रूपलावण्यसौभाग्यादि दृष्ट्वा लोका अपि सविस्मयाचख्युः, यथा स्वर्णातिके वित्तलकं न शोभते / तथैतस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते, युक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं. धन्योऽयं कुमारः, धन्येयं / कमलवतीति स्तुतवंतो जनाः स्वस्थानं जग्मुः, कुमारोऽपि सहर्ष सपरिवारः समहोत्सवं कमलवती स्वावासमानजतिस्म, दिव्याभरणवस्त्रविभूषितया तया सह पंचविषयसुखोपभोगेन सार्थ जन्म मेने. एकदा कुमारेणोक्तं भो सुलो चने कश्चिदेको विप्रस्तवाकारणार्थ विधातृपार्श्व समागतः, स त्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह भो प्राणेश स एवाहं, सर्वोऽपि जटिकावदातो निवेदिता, श्रुत्वा चातीव स संतुष्टः / अथ कमलवाया चिंतित-b मयं वल्लभो रत्नवती मनागपि नावलोकयति, अत्यंतनिःस्नेही जातोऽस्ति, अतोऽयं ममैवाऽवर्णवादः प्रवर्त्यति, यद्यप्यन्याऽपराद्धं तथापि मया तनिवारणीयं, यतः-कृतोपकारस्य प्रत्युपकारकरणे किमाश्चर्य ? अपकारिण्यप्युपकार-क करणं सल्लक्षणं, उक्तं च-उपकारिणि वीतमत्सरे वा। सदयत्वं यदि तत्कुतोऽतिरेकः // अहिते सहसाऽपराध- कि कमलवतीति स्तवनविभूषितया तया सह प समागतः, स त्वया दृष्टी वा स संतुष्टः / अथ कम SSCCCCCCCCCESS तिसम, दिव्याभरणी जनाः स्वस्थानं जाम. युक्तमेतत्कुमारस्याप्येतदया यथा स्वर्णातिके पित्तलकारः सर्वैरपि /