SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ चरित्रम् // 24 // रुक्तं भो स्वामिन् कोऽपि महावृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिनि कासितं तथापि सत्यं न जल्पति, 'घडइघडित्ति' इत्युत्तरं ददाति. राज्ञापि रोषवशेन शलिकायामेन प्रक्षेपयतेलादेशो दत्तः, सेवका रणसिंह | अपि तं गृहीत्वा शूलिकापार्श्वे समागताः. एतस्मिन्नवसरे कश्चिदेको विकरालरूपधारी पुरुषः समागत्य वदतिस्म // 24 // अरे पुरुषा यद्येनं हनिष्यथ तार्ह सर्वानहं हनिष्यामि, इत्यमुक्ते तेन साई संग्रामो जातः, सर्वेऽपि हक्किता नष्टा राजां त तिकमागताः. तत् श्रुत्वा स्वयं नृपो योध्धुमुद्यतो निर्जगाम. तदा तेनैकक्रोशप्रमाणं शरीरं विकुवितं, राज्ञा चिंतित नाय मनुष्यः, कोऽपि यक्षराक्षसादिजातीयो विलोक्यते. धूपोत्क्षेादिपूर्वकं क्षमस्वापराधमित्यभिवंदितः स प्रत्यक्षी भूय शरीरं लघु कृत्वा वदतिस्म भो राजन् अहं दुःखमाकालनामा, लोका मां कलिरिति कथयति, अधुना भरतक्षेत्रे कमम राज्यं प्रवर्तितमस्ति, श्रीमहावीरनिर्वाणात्सा॰ष्टमाससहितैत्रिभिर्वर्मम राज्य प्रवत्तितं, अतो मम राज्ये कथमनेन कृषीवलेनैतादृशोऽन्यायः कृतो यत् शून्यक्षेत्रे द्विगुणं मूल्यं मुक्त्वा चिर्भटकं गृहीतमतोऽयमचौरः प्रत्यक्षेण मयाप्येतस्य शिक्षा दत्ता यचिर्भटकस्य मस्तकं दर्शितं, अतःप्रभृति यः कोऽप्येतादृशनन्याय करिष्यति तमपि कष्टे पातयिष्यामि. तावत् श्रेष्टिसुतोऽपि सजीवो जातः, राज्ञः समीपमागतः, समाहय स्वांके स्थापितः, अर्जुनस्य बहु D सन्मानं दत्तं, पश्चात्कलिपुरुषेण सर्व स्वमाहात्म्यं कथित, राजन् मदीयराज्यमध्ये कथं न्यायधर्माचरणनिमित्तेन दु:Dखिन करिष्यामीति कथनेन राजा छलितः, पश्चात्कलिरदृश्यो बभूव. सर्वेऽपि स्वस्थानं गताः, अर्जुनोऽपि स्वस्थान | D गतः, राजापि दुर्नीतिदृष्ट्या न्यायधर्म मुक्त्वाऽन्यायाचरणतत्परो बभूव, लोकैविचारितं राज्ञः किं संजातं ? यदेता FeeCeeeeeeeeeeeee DeeeeeeeCSCREE म राज्यं भवात्वा वदतिम सादिजातीयोचतो निर्जगाम तेन साई संग्राालरूपधारी पामतेलादेशोदसतं तथापि /
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy