________________ HD-S चरित्रम् // 25 // दृशमन्यायं करोति, न कोऽपि वारयितुं समर्थः। तदवसरे तादृशं स्वभागिनेयं रणसिंहनृपं दृष्ट्वा प्रतिबोधयितुं रणांसह श्रीजिनदासगणिनस्तत्रापवने समवसृताः, नृपोऽपि सपरिवारो वंदनार्थमागतो विमयपूर्वकमभिवंद्य करौमुत्कलीकृत्या॥२५॥ * ग्रतः स्थितः, गुरुभिरपि सकलक्लेशनाशिनी देशना प्रारब्धा, भो राजन् कलिरूपं दृष्ट्वा त्वदीय मनश्चलितं, परम| स्मिन्नसारे संसारे पुण्यपापनिमित्तानि सुखदुःखानि. यदुक्तं-कोदयाद्भवगति-भगवतिमूला शरीरनिवृत्तिः // | तस्मादिंद्रियविषया। विषयनिमिते च सुखदुःखे // 1 // प्राणातिपातादीनि पंचाश्रवद्वाराणि समाचरन्नयं जीवो नितांते पापकर्मणा लिप्यते, भवससुद्रे निमजति, हिंसाद्याश्राववर्जन विना कुतो धर्मः ? यदुक्तं-लक्ष्म्यागार्हस्थ्यम क्षणा मुखममृतरुचिः श्यामयांभोरुहाक्षी / भर्ना न्यायेन राज्य वितरणकलया श्रीनृपो विक्रमेण // नीरोगत्वेन कायः * कुलममलतया निर्मदत्वेन विद्या / निर्दभत्वेन मैत्री किमपि करणया भाति धर्मोऽन्यथा न // 1 // अतःकारणादाश्रवो भवहेतुरेव, संवर एव निवृत्तेरसाधारणकारणमिति सिद्धांतः, ततो हे वत्स तवायं सज्जनस्वभावोऽपि कलिपुरुषच्छ| लेन विपरीतो जातः, परं न युक्तं दुर्जनत्वं, यदुक्तं-वरं क्षिप्तः पाणिः कुपितफणिनो वक्तत्रकुहरे / वरं झंपापातो ज्वलदनकुंडे विरचितः॥ वरं प्रासप्रांतः सपदि जठरांतर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्य विदुषा // 1 // कि कलिपुरुषकथनेन त्वं पापमतिं धारयसि, परं न विचारयसि यत्किं दुःखमाकालरूपः कलिर्जल्पति ? अयं कोऽपि kh दुष्टदेवाग्रुपद्रवो दृश्यते, तेन त्वं छलितोऽसि. अपि च कलिपुरुषोपदेशेन समाचरितानि हिंसादिकर्माणि किं नरकक गतिं न नयंति ? किं कलौ विषभक्षणेन न म्रियते ? यादृशं समाचरति तादृक् तत्फलं कलावप्यवाप्यते, एतादृक् श्री HaHaaleeDERERESS ESSSSSSSBSE