SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ चरित्रम् तदा वारणीय इति शिक्षयित्वा तया सा द्वारप्रदेशे स्थापिता, स्वयं चैकांते समागत्यैकां जटिकां कर्णयोध्ध्वा पुरुष-क रणसिंह kb रूपेण भूत्वा प्रासाद्वारे समायाता. तदा तेन कुमारेणोक्तं भो देवपूजक ! कमलवती कथं बहिर्न निर्गता ? तेनीक्तं मया त्वत्र प्रासादे एकैवेयं दृष्टा, अन्या तुकापि नास्तीति कथयित्वा स्वमंदिरमागता जटिका कर्णतो दूरीकृता, मूलरूपेण // 8 // | जाता, पश्चाद् द्वारस्थितो भीमसुतोऽपि प्रासादमध्ये बहूवारमवलोकयन्नपि तामश्व विषण्णो भूतः स्वस्थानं गतः, * दास्यापि समागल कमलवत्यै पृष्टं स्वामिनि कथमत्रागता त्वं? मया तु निर्गच्छन्ती न दृष्ठा. तया सर्वमपि जटिकास्वरूपं कथितं. तदा दासी प्रोवाच भो स्वामिनि! एतादृशीयं जटिका कुतस्त्वया लब्धा? kh कमलवती प्राह शृणु? पूर्वमेकदाहं यक्षायतने गता, तदा तत्रैक विद्याधरविद्याधरीयुग्ममागतं, तदा मां दृत विद्याधर | स्त्रिया चिन्तितं यद्यत्यद्भुतरूपामिमां मदीयो भर्त्ता दृक्ष्यति तदैतदपमोहितो भविष्यतीति ज्ञात्वा यथाहं न जानामि का तथा मम कर्णे सैकां जटिकां वबंध. पश्चाद्यक्षपूजार्थ गताहं स्वात्मनः पुरुषवेशं दृष्ट्वा विस्मयमापन्ना, सर्व शरीरमवलो कयंत्या मया कर्णे जटिका दृष्टा, साततो दूरतो मुक्ता, मूलरूपेण च जाता, पश्चात्सा जटिका मयाऽत्यादरेण गृहीता, कि सैव च मम पार्श्वे वर्तते. तत्प्रभावेण चाद्य पुरुषवेषं कृत्वाहं प्रासादात्समागतेति जटिकास्वरूपं दास्यै निवेदितं. अयभीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे खाभिप्रायो निवेदितस्तकियापि चिंतितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन सार्द्ध स्वपुत्रीविवाहकरणमिति विचार्य भतुर्निवेदितं, तेनापि प्रतिपन्नं, द्वितीयस्मिन्नेव दिने लग्नं गृहीतं. कमलवत्यापि तद् ज्ञातं. महदुःखमुत्पन्नं, अतो सा न भुंक्त न शेते न जल्प "SHESHDONEDEREDEESHe:
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy