SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ रणसिंह // 27 // यतः-चला लक्ष्मीश्चलाः प्राणा-श्चलं चंचलयौवनं // चलाऽचलेऽस्मिन् संसारे / धर्म एको हि निश्चलः॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन कियता कालेन कमलवतीपुत्रं राज्येऽधिरोप्य श्रीमुनिचंद्रांतिके चारित्रं गृहीतवान्. शुद्धचरणाराधनेनाऽलंक कालं कृत्वा देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकरपि परस्परं पठिता च, इयमनुक्रमेण पठ्यमाना पाठ्यमानाचाद्ययावबिजयते. चरित्रम् // 27 // YESeeeeeeeeeee // इति श्री रणसिंहचरित्रं समाप्तम् // // समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // FeeeeCCCCCCESS
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy