SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ चरित्रम् // 2 // // 2 // * यया चिंतितं मम पुत्रो नास्ति, यदि विजयायाः पुत्रो भविष्यति तदा स राज्याधिपतिर्भविष्यतीति विज्ञाय वेषवशेन रणसिंह सूतिकारिकामाहय बहुधनदान प्रतिश्रुत्य कथयलिस्म, यदा विजयायाः पुत्रो भवेत्तदवसरे कमप्यन्यसत्कं मृतपुत्रमानीय * को तस्या दर्शयेः, तदीयमंगजं च ममार्पयेरियग्रतस्तया साई विचारः कृतः, पश्चाविजयाराश्या संपूर्णकाले पुत्रः प्रसूतः, तदवसरे पापीयस्या सूतिकारिकया मृतोऽन्यसत्कः कश्चिद्वालस्तस्यै दर्शितः, तदीयोंगजश्च सरन्यै अजयाराज्यै समपितः, तयापि दासीमाकार्य कथितं एनं बालं बनेंधकूपे प्रक्षिपेति सापि तं गृहीत्वा वनं गता, कूपसमीपे स्थित्वा मनःतस्यैवं विचारयतिस्म-धिग्मां दुष्कर्मकारिकां यदयं लघुपालो मया निहन्यते, इदं हि क्रूरं कर्म तदाचरणेन ममन काप्यर्थसिद्धिः, प्रत्युतानों नरकादिगतिरूपः स्फुटतर एवेति विचार्य कूपकण्ठे बहुतृणाच्छादिते भूप्रदेशे तं मुक्त्वा पश्चादागत्य तत्कार्य कृतमिलजयायै राज्य निरूपितं. तत् श्रुत्वा साऽतीवहृष्टाचिंतयद्भव्यं कृतं मया यत्सपत्नीपुत्रामाकरितः. अथ तदवसरे सुग्रामवासी कश्चित्सुंदरनामा कौटुंबिकस्तत्र तृणार्थमागतस्तेन च तत्र रुदंतं बालं दृष्ट्वा संजात कारुण्येनोत्पन्नहर्षप्रकर्षण समानीय निजगृहे खप्रियायै समर्पितः स याला, कथितं च भो सुलोचने समर्पितोऽयं वनका देवतयास्माकमतोऽयं यत्नेन रक्षणीयः खपुत्रवत्पालमीयश्च. सापित सम्यक् पालयति, रणमध्ये लब्धत्वात्तस्य रणसिंह इति नाम दत्तं, द्वितीयोदितचन्द्रवत्स प्रतिदिनमेधते. अथ कियत्सु दिनेषु गतेषु विजयसेनराज्ञोऽग्रे केनापि तत्सर्व पुत्रमारणस्वरूपं निरूपितं तेन तस्य महदुःखं समुत्पन्नं, हा हा धिगस्त्विमां दुष्टां राज्ञी यया पुत्ररत्नं विनाशितं, अहो धिक् संसारस्वरूपं यत्र रागद्वेषाभिभूताः स्वार्थवशत एतादृकर्म समाचरंति, अतोऽस्मिन्नवस्थानमघटमानं, HEEEEEEcleseEACEPeer
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy