Book Title: Jain Tattvagyanam
Author(s): Vijaydharmsuri
Publisher: Premchand Ratnaji
Catalog link: https://jainqq.org/explore/022453/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ XanxxxnxxcooDXXCCXXCCXES jaintttvjnyaanm| XXXXXXXXXXXXXXXHDXXXX ERXonxxaoxxaoxxnxxcimxxnxxanxxaoxxxxxxxxxxxx .XXnxxaomXER -vijydhrmsuuriH| ExaoxxxxxxxxxxxxxconoxxcmXX... Page #2 -------------------------------------------------------------------------- ________________ -- sUratanivAsi-zreSThichaganalAla-| premacaMdasya bhAryAyAH svargatAyAH 'pArvatI'nAnyAH zreyo'rthamupahAraH prati saMkhyA 1000 _This essay was written in 1917 at the request of the secretary of the Bhandarkar Research Listitute. . 0EEEED Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, . Bombay. Published by Sheth Premachandra Ratanji, for Yashovijaya-Granthamala, Bhavnagar. Page #3 -------------------------------------------------------------------------- ________________ -aharA pUjyapAda-zAntamUrtizrIvRddhicandragurubhyo namaH / jainatattvajJAnam / yaccaitanyamahogrataH pratihatAH sarve'pi tejasvino ___ yacchakteH purataH samastabhuvanasthAmA'pyakizcitkaram / vizvaizvaryasukhAkaro'pi ca yadAnandodadhau binduvad yazcintA-zrutigocaro'pi natarAM pratyakSagamyaH punH||1|| tasmai jagadvicitrAya jagadIzAya zambhave / brahmaNe paramezAya sadbhaktyA vidadhe namaH // 2 // (yugmam ) ayaM tAvadArambhaH saGkepeNa paridarzayituM jainadarzanatattvam / darzanAni ca SaTU / yadAhuH zrIharibhadrasUrayaH SaDdarzanasamuJcaye "bauddhaM naiyAyikaM sAGkhyaM jainaM vaizeSikaM tathA / jaiminIyaM ca nAmAni darzanAnAmamUnyaho!" // asya ca jainadarzanasya prakAzayitA paramAtmA rAgadveSAdyAntararipujetRtvAdanvarthaka"jina"nAmadheyaH / jino'rhan syAdvAdI tIrthakara iti cAnantaram / ata eva tatprakAzitaM darzanamapi jainadarzanamahatvacanaM jainazAsanaM syAdvAdadRSTiranekAntavAda ityaadybhidhaanairvypdishyte| atra darzane nava tattvAni-padArthAH parikIrtitAH santi / tAni Page #4 -------------------------------------------------------------------------- ________________ cAmUni / jIvo'jIvaH puNyaM pApamAzravaH saMvaro nirjarA bandho mokSazceti / yadAha jainAgamaH zrIsUtrakRtAGgasUtram "natthi jIvA ajIvA vA NevaM sannaM nivesae / asthi jIvA ajIvA vA evaM sannaM nivesae" // tatra cetanAlakSaNo jIvaH / caitanyaM jJAnamupayoga iti hi paryAyAH; sarvatrApi cetanAvata eva jIvasya bhAvAt , cetanAyA jIvasvarUpatvAt , jaDamAtrasya cetanArAhityAcca / anenaiva jar3a-cetanayomukhyatvena bhedasiddhiH / jJAnarUpatve'pi jIvasya yanna bhavati sakalavastuviSayaka AlokastatredaM kAraNaM veditavyam-anAdikAlaviparivartamAnavividhakarmasantatibhiH sAmastyena sambaddha eva jIvaH; etAbhizca karmasantatibhiH samAcchAditatvAnna zaknoti samastapadArthAn sAkSAtkartum / tadukta "na sarvamapi vettyeSa prANI karmAvRto yathA / nArkasyA'bhrAbhibhUtasya prasarantyabhitaH prabhAH" // tathA ca karmapratibandharAhitya eva sati nirabhradinakara iva sarvatra prakAzamayo bhavitumarhati jIvaH / tatra jIvA dvividhAH, muktAH saMsAriNazca / muktAH sakalakarmaparikSayeNa siddhaniraJjanaparabrahmasvarUpaM prAptAH / saMsAriNaH punaH karmapratibaddhAH / te'pi dvedhA, sthAvarAstrasAzca / tatra sthAvarAH pRthvIjalatejovAyuvanaspatibhedabhinnAH paJcadhA / sA dvIndriyatrIndriyacaturindriyapaJcendriyabhedaizcaturdhA / tatra gharSaNacchedanAdimira 1 ityAdigAthAkadambakaM dvitIyazrutaskandhe pnycmaadhyyne| 2 zrIvinayavijayopAdhyAyakRtalokaprakAze dravyaloke dvitIyasarge 70 / um Page #5 -------------------------------------------------------------------------- ________________ caitanyamaprAptAnAM pRthivyAdInAM paJcAnAM tvagindriyasyaiva sadbhAvenaikendriyatvam / ete caikendriyAH pratyekaM dvedhA, sUkSmA bAdarAzca / sUkSmAkhyanAmakarmodayAt sUkSmAH / te ca sakalalokavyApinaH / sakalalokAkAzastai vaiH paripUrita Asta ityarthaH / bAdarAkhyanAmakarmodayAd bAdarAH / te ca pratiniyatasthalavartino gamyAH / tatra sUkSmatvaM pratItam / bAdaratvaM ca sthUlatvam / sparzanarasanendriyAbhyAM dvIndriyAH kRmipuutrkcndnkshngkhkprdjlaukaaprbhRtyH| sparzanarasanaghrANaistrIndriyA kunthumatkuNayUkAmatkoTakendragopakAdayaH / sparzanarasanaghrANanetraizcaturindriyA bhrmrmkssikaamshkvRshcikprmukhaaH| sparzanarasanaghrANanetrazrotraiH paJcendriyAzcaturdhA, tiryaJco manuSyA nArakA devAzca / tatrA'dyA mInabhakaragajasArasahaMsAdayaH / manuSyA: pratItAH / nArakA adholokavartinaH / devAH prAdhAnyenordhvalokavartinaH / kecid bhavanapatyAdayo devA adholoke'pi / dvIndriyatrIndriyacaturindriyANAM trayANAM vikalendriyasaMjJAsti / ekendriyA vikalendriyAzca viziSTamanojJAnarahitatvenAsaMjJina ucyante; yasmAt te sammUrcchimAH, garbhajatvAbhAvAt / devA nArakAzvopapAtajA uktAH / devA hi devazayyAbhyantara upapatanti / nArakAca vajakubyasthavAtAyanasadRzaniSkuTeSu / tiryakSu ca kecid garbhajAH kecit sammUchimAzca / manuSyAstu garbhajAH / ye tu zleSmAdiSu garbhajamanuSyasambandhiSu dharmacakSuradRzyA antarmuhUrtabhavasthitikA manuSyajAtIyA utpadyante te sammUcchimA eva / devagatau devA devyazca santi, na kazcinapuMsakaH / nArakAH sammUcchimAzca napuMsakA eva / sammUchimavyatiriktAzca tiryaJco manuSyAzca puNstriinpuNskaaH|| 1 sUkSmabAdaranAmadheye karmaNI vakSyamANASTavidhakarmA'ntargatanAmakarmabhedI / Page #6 -------------------------------------------------------------------------- ________________ jIvAnAM zarIraM pazvadhA - audArikaM vaikriyamAhArakaM taijasaM kArmaNaM ca / tatra prathamaM manuSyapazvAdInAM sarveSAM devanArakavyatiriktA - nAm / vaikriyaM ca nhasvadIrghadRzyA'dRzyabhUcarakhecarAvinAnAvidharUpakaraNasamartha bhava ( janma ) svabhAvato devAnAM nArakANAM ca / tathAvidhazaktimahimnA manuSyAderapi / AhArakaM vapuzceturdazapUrva vidyAbalena sakalapadArthAn samadhigacchatAM mahApuruSANAM paramarSINAM bhavati / etena ca jIvanmuktAnAM dehavatAM sarvajJaparamAtmanAM purassaraM preSitena sUkSmArthasandehApagamo bhagavanmaharddhidarzanaM ca zakyate kartum / taijasakArmaNe ca sarvasya saMsArijIvasya bhavataH / taijasena bhuktAhAraparipAkAdikAryaM bhavati / kArmaNaM zarIraM punaH kSIranIravad anyonyaM parizliSTA jIvapradezaiH karmapradezA eva / etadbalena jIvasya bhavAntare gatirbhavati / 1 tathAvidhAnAM pRthivyAdInAM sacetanatvaM durgamamapi yukti - zAstrabalena zakyate pratipattum / tatra vanaspatestAvat sacetanatvaM sphuTatvAt samarthyate / mUle sikteSu taruSu yo rasaH phalAdiSu sphuTatayA paridRzyate, asau nocchrAsamantareNordhvaM prasaprtumarhati; asmadAdiSUcchvAse satyeva rasaprasarpaNopalambhAt / mRttikAdAvucchvAsAbhAve rasaprasarpaNAbhAvAca / tasmAd rasaprasarpaNenAkSipyamANa ucchvAsastaruSu niHsandehaM sAtmakatvaM prasAdhayati / evaM nRNAmiva draNAmapi dohadotpattidarzanAt saMkocavikAsAdisaMjJAbalAcca vanaspatInAM cetanAvattvaM suzraddhAnam / pRthivyAdInAmapi sAtmikA pRthvI vidrumazilAdirUpA, chinnAyA apyasyAH punastatsthAna eva samAnajAtIyAGkurotthAnAd, arzo'Gkuravat / bhaumamambhaH sacetanaM kSatabhUsajAtIyasya svabhAvasya sambhavAd, darduravat / 1 dRSTivAdo nAma zAstramAsIt / tasya caturdazapUrvAtmako vibhAgaH / Page #7 -------------------------------------------------------------------------- ________________ nAbhasamapi jalaM sAtmakam ; abhrAdivikAre svattaH sambhUya pAtAd, mInAdivat / tejaH sAtmakam, AhAropAdAnAt tadvRddhau vikAravizeSopalabdhezca, naravat / sacetano vAyuH, anyapreritatve sati tiryaggatimattvAd govat -- ityAdipramANabalenAgamavacanAcca sacetanatAM kakSIkurvanti dhIrAH / ye tu jIvapadArthameva necchanti teSAM bandhamokSAdivyavasthAnupapattiH / iSTApattau jagadvaicitryaM kasmAcchakyetopapAdayitum / eko rAjA eko rakaH, kazcid dhanI kazcid daridraH, anyo nIrogaH paro rogI, aparaH prajJAvAn itaro'tisthUlamatiH; ityAdyevamanantavizvavaicitryaM jIvapadArthamapale puSAmazakyaM sAdhayitum / AtmAbhisaMzliSTakarmavaicitryavyatirekeNa tadanupapatteH / yadAha prathamakarmagranthe prathamagAthAvRttau zrImAn devendrasUriH---- "kSmAbhRdraGkakayormanISijaDayoH sadrUpanIrUpayoH zrImaddurgatayorbalAbalavatornIrogarogArtayoH H / saubhAgyAsubhagatvasaGgamajuSostulye'pi nRtve'ntaraM yattatkarmanibandhanaM tadapi no jIvaM vinA yuktimat " // 1 // nanu pRthivyAdibhUtebhyo guDapiSTodakAdibhyo madazaktiriva cetanA samudbhavatIti mataM tadapi na vicArasaham / acetanebhyo bhUtebhyotanotpattivirodhAt / anyathA ghaTAdInAmapi sacetanatvaprasakteH / pRthivyAdicatuSTayasya viziSTAbhisambandhe sati cetanAvirbhAva iti cenna; yo yeSAM na dharmasteSAM satyapi sambandhe taddharmaprAdurbhAvAbhAvAt / pratyakSasiddho hyayamarthaH / na hi tilavyatiriktebhyaH kebhyazcidapi tailaprAdurbhAvaH / nAsti ca pRthivyAdiH pratyekaM cetanAdharmavAn, . Page #8 -------------------------------------------------------------------------- ________________ nAtastatsambandhe'pi cetanodbhavo yuktimAn / madazaktidRSTAnto'pyayuktaH, madazakteracetanatvenAcetanebhyaH piSTodakAdibhya utpAdasya yuktakhe'pi jaDebhyo bhUtebhyazcaitanyazaktyutpAdasyA'siddheH / etena dehAmanorakyAbhimAno'pi pratyuktaH / mRtadehe cetanAnupalambhAt / indriyANyevAtmetyapi na yuktam ; cakSurdRSTasyArthasya cakSurvyapagame smaraNAnupapatteH / na hi cakSuddeSTamarthamanyadindriyaM kSamate smartum ; anyadRSTasyArthasyAnyena smaraNAyogAt / tasmAd indriyavyatiriktamamumekaM padArthamabhyupagantumarhanti prekSAvantaH, yo hi jJAnasvarUpo yena ca preritAni karaNAni svakhaviSayaM paricchettuM prabhavanti, yaH punarekasyendriyasya vyapagame'pi tadupalabdhamartha smRtiviSayIkaroti; sa eva dehAdivyatirikto jIvapadArthaH / uktaM ca nyAyadarzane gautamIye tRtIyAdhyAyasya prathamAhnike prthmsuutrm-"drshnsprshnaabhyaamekaarthgrhnnaat"| ___ ukto jIvaH / athAjIvatattvavyAkhyAvasaraH / ajIvasya lakSaNaM cetanAtyantAbhAvaH / jaDo'cetano'jIva iti cAnAntaram / sa ca paJcadhA-dharmAstikAyo'dharmAstikAya AkAzAstikAyaH pudgalAstikAyaH kAlazca / atrAstikAyo nAma pradezasamUhAtmakaH / pradezasamUhAtmakAH padArthAH paJcaiva santi-jIvo dharmo'dharma AkAzaM pudgalazca / tatra pratyekaM jIvasyAsaMkhyeyAH pradezAH, etAvantazca dharmasyA'dharmasya ca / AkAzasyA'nantAH pradezAH / pudgalasya punaH saMkhyeyA asaMkhyeyA anantAzca / kAlastu pradezarahitaH; anAgatasya kAlasyA'nutpannatvAd, utpannasya ca vinaSTatvAd, vartamAnasya ca samayasya pradezarAhityAt / evaM ca paJcAstikAyA jnyeyaaH| tadAtmako'yaM lokaH / atra dharmAdhauM na puNyapAparUpau zubhAzubharUpau jIvasambaddhA'dRSTarUpau vA Page #9 -------------------------------------------------------------------------- ________________ pratyetavyau, kintu loka AkAzavad vyApakAvetannAmAnau padArthoM jainapravacane prajJaptau / tatsadbhAve kiM pramANamiti ced, Agama eva pramANam / khIkurvate hi sarve'pi dArzanikAH svasvAbhimatamAgamaM pramANam / na hi svarganarakAdyatIndriyapadArthAbhyupagama AgamamantareNa vartate kiJciccharaNam / svargAdyanumApakAnyapyanumAnapramANAni na khAtavyeNa cittAzvAsahetavaH, kinvAgamapramANasya sakAzAllabdhaprasAdAnyeva bhavanti / nanu jainadarzanAdanyatra na kApi darzane dharmAdharmoM padArthoM khIcakrAte, tataH kathamAgamamAtreNa tatrAzvAsasambhavaH ? / yuktiM hi kAzcidAcakSIteti cet , tavidheyamidam / gatilakSaNastAvad dharmAstikAyaH / pramANaM cAtra gatipariNatayorjIvapudgalayoraloke gamanavirahAnyathAnupapattiH / na cAlokAbhimukhyavirahAdeva tatrA'gatiriti vaktavyam ; siddha-paramANvAdInAmalokAbhimukhatvAt / na ca kriyAvizeSe dezavizeSasya hetutvAdalokadezasya gatyahetutvenaivopapattau vyarthI dharmAdharmaparikalpaneti yuktaM vaktum; sahakAriNa eva tatra vizeSakatvAt / sahakAriNamantareNa kevaladezatvarUpeNa hetutAkalpanAyAM mAnAbhAvAt / sthitilakSaNo'dharmAstikAyaH / tatrApi sthitipariNatayorjIvapudgalayoraloke sthitivirahAnyathAnupapattiH pramANam / ayaM bhAvaH / svabhAvataH saMcaratAM jIvapudgalAnAM pAnIyamiva mInAnAM dharmAstikAyaH sAhAyakaM karoti / adharmAstikAyaH punasteSAmeva, mInAnAM sthalabat pAnthAnAM chAyAvad vA sthitau sahAyo bhavati / idaM tAtpayamnAtisthitipariNAme satyevaitau sahAyau; anyathA jIvAdInAM sadA gati-sthitiprasaGgAt; etayorlokavyApinoH sadA sattvAt / idaM cAtra dhyeyam / arhapravacane loko'lokazceti dvau prajJaptau / Page #10 -------------------------------------------------------------------------- ________________ tatra lokazcatudazarajjvAtmako jIvAjIvaizca saMvyAptaH / loke punasrayo vibhAgAH / Urdhvaloko'dholokastiryaglokazca / UrdhvAdholokayordevanArakanivAsaH prAgukta eva / tiryaglokaH punarayaM yatrA'smadAdayo vartante / bhAratavarSAdikSetrasamUhAtmako yojanazatasahasraviSkambho vRtto yasya nAbhau merurvartate, evambhUtazca jambUdvIpaH / asau tadviguNaviSkambheNa lavaNasamudreNa pariveSTitaH / evaMrItyA'saMkhyeyA dvIpA uttarottarasamudreNa pariveSTitAH / te asaMkhyeyA dvIpa-samudrA dvidviguNaviSkambhA valayAkRtayo veditavyAH / ayaM sarvo'pi tiryaglokaH / ityevamukto lokaH / alokaH punaH kevalAkAzAtmakaH / aloke hi jIvapudgalA dharmAdhauM ca na santi, kintu kevalamAkAzameva / evaM ca dharmAdharmAnabhyupagame lokAlokavyavasthA na syAt ; jIvapudgalAnAM sarvatrA'pyaskhaladgatyAdisambhavenAlokatvenAbhimatasyApi lokatvaprasaMgaprApteH / dharmAdharmasadbhAve tu yatraiva loke tau staH, tatraiva pudgalAnAM gatyAdisambhavAt tadanyatra jIvAdigamanAbhAvena kevalAkAzarUpatvaprApteH sutarAmalokatvasiddhiH / alokazcAnantaH / sarvavyApi * sarvAdhAraH svapratiSThamanantapradezamAkAzaM prasiddhameve / dik tu nArthA 1 lokasya caturdaza bhAgAH kriyante, te pratyekaM-rajjunAmnocyante / 2 lokasambaddha AkAzo lokaakaashH| alokasambaddha aakaasho'lokaakaashH| evaM caikamapyAkAzaM dharmAstikAyAdisambandhasattvAsattvAbhyAM dvedhA vibhajyate / AkAzaM khalvavakAzadam / aloke punarjIvapudgalAnAmabhAvAdavakAzadAyitvaguNazvaritArtho na bhavatyAkAzasya / na ca tadguNasyA'cAritArthya'lokAkAzasyAkAzatvaM bhajyeta / alokAkAzo hyavakAzaM dAtuM sarvadA sthita eva, paraM tatrAvakAzagrAhakaeva kazcinna syAt tadyasya ko'praadhH| yadi jIvAdipadArthA aloke'bhaviSyan, avazyamasau teSAmadAsyatA'vakAzam / ato'vakAzagrAhakAbhAvakAraNenAcaritArthanApyavakAzadatvaguNenAlokAkAzasya susthamAkAzavam / Page #11 -------------------------------------------------------------------------- ________________ ntaramAkAzAt / vartanAdilakSaNaH kAlaH / vartanA ca navapurANAdipa. riNAmaH / tatra cArdhatRtIyadvIpasamudrAntarvati kAladravyaM hetuH| sparzarasagandhavarNavantaH pudgalAH / te dvidhA / aNavaH skandhAzca / tatra skandhAt pRthagbhUtA abaddhA apradezAH paramANavaH / dvau pradezAvArabhya saMkhyeyA asaMkhyeyA yAvadanantAzca pradezA yatra santi te dvipradezikAH saMkhyeyapradezikA asaMkhyeyapradezikA yAvadanantapradezikAH skandhA ucyante / atredaM jJeyam / yo ghaTapaTAdiskandheSu sambaddhaH paramo'NuH sa pradeza ucyate / skandhAt pRthagbhUtastu sa eva paramANuH / jIvAdInAM pradezAstu jIvAdibhyo'bhinnA na pRthagU bhavitumarhanti / yathA pRthagbhUtaH kevalaH paramANuH svatanadravyamevAtha ca skandhasambandhe sati pradezazabdena vyapadizyate tathA jIvAdipradezAH svatatratayA dravyANi na / ata eva pudgalapradezebhyo jIvAdipradezAnAM vijAtIyatvaM vijJeyam / ata eva ca jIvAdipradezAH parasparaM sambaddhA ekIbhUtA iva sarvadA'vatiSThante / ___ ukto'jIvapadArthaH / vastuta etau dvAveva padAau~ / nAbhyAmatiricyate kshcidrthH| ye ca dharmAdharmAkAzakAlapudgalajIvA uktAH, tAni SaDdravyANyapi pUrvoktarItyA jIvAjIvAntarbhUtAnyeva / yAnyapi puNyAditatvAni darzayiSyante tAnyapi yathAsambhavaM jIvAjIvayorantarbhavanti na pRthagbhavitumarhanti / jJAnAdirUpAdiguNAnAmutkSepaNAdikarmaNAM ca 1 jambUdvIpaH, tadveSTako lavaNodadhiH, tadveSTako dhAtakIkhaNDaH, tatpariveSTakaH kAlodadhiH, tadveSTakasya pusskraavrtsyaa'rdhbhaagH| evaM ca dvau samudrau, sAdhoM dvau dvIpau; tathA cArdhastRtIyo dvIpo yayostAvardhatRtIyau dvIpau tau ca samudrau cArdhatRtIyadvIpasamudrau / idameva ca narakSetraM paJcacatvAriMzallakSayojanapramANam / 2 AdipadAd dharmAdharmAkAzAH / Page #12 -------------------------------------------------------------------------- ________________ kazcidabhedena jIvAjIvadravyAna sarvathA pRthagbhAvaH sAdhIyAn / sAmAnyavizeSAvapi vastusvarUpAveva / samavAyasambandho'pi naiyAyikavaizeSikAbhimato na dravyAd bhedena sthAtumarhati / abhAvaM tu bhAvAtmakamAcakSata evaahtaaH| yadAGastArkikasArvabhaumAH zrIyazovijayagagayo nyAyoloke-'evamapyabhAvasyAdhikaraNAtmatvasiddhiH / evaM ca sthite'pi dvauM padArthAviti siddhAnte gobalIvardanyAyena vizeSapratipatyartha saMsAranairguNyopadarzanadvAreNa niHzreyasamArgasammukhIkaraNAthai ca yukta eva pRthagupanyAsaH puNyAditattvAnAm / tatra puNyaM vagaizvaryAdiprazastaphalasampAdanapraguNAH prazastA jIvAbhisaMsRSTAH karmavargaNoH / tadviparItaM pApam / AzrUyate'nena karmalakSaNamudakaM jIvarUpataDAge ityAzravaH / karmopAdAnaheturityarthaH / karmopAdAnaM ca mithyAtvAviratikaSAyayogairbhavati / tatra mithyAtvaM vstusvruupaadvipriitprtibhaasH| hiMsAnRtasteyAbrahmaparigrahebhyo na virtirvirtiH| kaSAyAH krodhmaanmaayaalobhaaH| manovAkkAyavyApArA yogAH / zubhA yogAH puNyasya, azubhA yogAH pApasya hetavo'vaseyAH / saMvaraH pUrvoktAnAM mithyAtvAdInAM karmopAdAnahetUnAM nirodhaH / ayamarthaH / yathA sarovaro'pratiruddhAraiH praviSTena jalapravAheNa paripUryate, pratiruddheSu tu dvAreSu manAgapi na tatra jalapravezaH; yathA vA yAnapAtre randhradvAreNa jalaM pravizati, kRte tu randhrapidhAne na tatpravezaH; evaMrItyA AzravadvArairapratiruddhaiH karmadravyapraveza Atmani bhavati, samyagdarzanaviratikSamAdiguptibhizca krameNa pUrvoktAnAM mithyAtvAdInAmAzravadvArANAM 1 mudritapustake dazamapatre prathamapRSTha upAntyapatau / 2 vargaNA smudaayH| 3 Agamyata AnIyata iti yAvat / Page #13 -------------------------------------------------------------------------- ________________ pratirodhe kRte na manAgapyAtmani karmadravyaM pravizati / tathA hi / samyagdarzanena pUrvoktalakSaNamithyAtvAdviparItalakSaNena mithyAtvaM nigRhyate / hiMsAdiviratyA ca tadaviratiH pratirudhyate / kSamayA krodho mRdutvena mAna ArjavabhAvena mAyA saMtoSeNa ca lobhaH parAbhUyate / manoguptyA manoyoganigrahaH / vAgguptyA vAgyoganirodhaH / kAyaguptyA ca kaayyogprtirodhH| uktAvAzravasaMvarau / nirjarA tapasA karmanirjaraNam / dezataH karmopakSayaH / atha bandhatattvam / aJjanacUrNapUrNasamudgakavad nirantaraM pudgalanicite loke karmayogyapudgalairAtmanaH kSIranIravad vahnayaHpiNDavad vAnyonyAbhisaMzleSAtmakaH sambandho bndhH| sa caturdhA-prakRtiH sthitiranubhAgaH pradezazca / tatra prakRtiraSTadhA / jJAnAvaraNaM darzanAvaraNaM vedanIyaM mohanIyamAyuSkaM nAma gotramantarAyaM ca / tatra cakSurAvArakapaTAdivad jJAnAvArakaM karma jJAnAvaraNam / etasyaiva karmaNo mahinA viduSo'pi kadAcit smRtibhraMzAdayo jAyante / yathA yathA paripuSTaM bhavatyetatkarma, tathA tathA jJAnamAtrA hAsamApadyate / yathA yathA cedaM karma zithilIbhavati, tathA tathA jJAnaprakAzo vizeSataH prasarati / sAmastyena cAsya karmaNaH parikSaye sakalapadArthaprakAzaH prAdurbhavati / darzanAvArakaM karma darzanAvaraNam / etatkarmabalena nidrAdayo bhavanti / andhatvaSadhiratvAdikamapyetannibandhanam / sukhAsukhajananasvabhAvaM karma vedanIyam / ata eva tat sAtavedanIyamasAtavedanIyamiti dvedhA / madirAvad mohayamAnaM karma mohanIyam / yathA madirApAnAd vimUDhIbhUtaH pumAMstattvavivekavikalo bhavati, tathA mohanIyakarmaNApi prANI sadasatsvarUpaparijJAnazUnyo bhavati / etad dvidhA-darzanamohanIyaM cA Page #14 -------------------------------------------------------------------------- ________________ 12 ritramohanIyaM ca / prathamaM tredhA mithyAtvaM samyaktvaM mizraM ca / tatra prathame dve prAgukte / mizraM punarguNasthAnakramArodde zrIratnazekharasUrirAha" jAtyantarasamuddhatirvaDavAkharayoryathA / guDadanoH samAyoge rasabhedAntaraM yathA" | " tathA dharmadvaye zraddhA jAyate samabuddhitaH / mizro'sau bhaNyate tasmAdbhAvo jAtyantarAtmakaH " // athavA nAlikeradvIpavAsino modakAdAviva satyamArge na rAgo na ca dveSa ityevambhUto yo'dhyavasAyaH, tad mizramohanIyamityapyAhuH / ayamatra bhAvArtha : ---- mithyAtvapudgalakadambakaM madanakodravanyAyena parizodhitaM sad vikArAjanakatvena zuddhaM samyaktvamucyate / tadeva mithyAtvapudgalakadambakaM kiJcidvikArajanakatvenArdhavizuddhaM sad mizramucyate / yadA tu sarvathA'pyazuddhaM tat, tadA midhyAtvamiti / cAritramohanIyaM punaH krodhAdikaSAya- hAsyAdinokaSAyarUpam / tatra krodhAdikaSAyAzcatvAraH prAguktAH / hAsyAdayastu nava - hAsyaM ratiraratirbhayaM zoko jugupsA puruSaveda: strIvedo napuMsakavedazca / ete kaSAyasahacAritvAnnokaSAyA ucyante, nozabdasya sAhacaryavacanatvAt / kaSAyoddIpanAdvA nokaSAyAH / AyuSkarma suranaratiryaGnarakAyurbhedAccaturvidham / nAmakarma samAsato dvidhA - zubhamazubhaM ca; vyAsatastu nAnAvidham / yathA citra - kRd vividhaM citraM nirmAti tathA nAmakarmApi ayaM manuSyo'yaM balavAnayaM pazurasau nirbalaH sa rUpavAneSa kurUpo'sau susvaraH sa duHkhara ityAdyanekaprakAraM vipariNAmaM jIveSUpajanayati / gotraM karma dvedhA / uccagotraM nIcagotraM ca / uccanIcagotravyavahAra : sarvatra prakArAntareNa 1 dharmadvaya iti satyatattve'satyatattve ca / Page #15 -------------------------------------------------------------------------- ________________ 13 sambhavati / antarAyaM karma pabhvadhA / tatra satyapi deye vastuni, Agate ca guNavati pAtre jAnannapi dAnaphalaM yaduddyAnotsahate dAtuM taddAnAntarAyam / tathA viziSTe'pi dAtari vidyamAne'pi ca deye vastuni yA vAkuzalo'pi yAcako na labhate yaduddyAt, tallAbhAntarAyam / yasyodayAt satyapi vibhavAdau sampadyamAne'pi cAhAramAtyAdau viratihIno'pi na bhuGkte tad bhogAntarAyam / sadapi vastrAbharaNAdi nAlamupabhoktuM yasyodayAt tadupabhogAntarAyam / yadudayAcca balavA - nIrogo'pi tRNakubjIkaraNe'pyazaktaH syAt tadvIryAntarAyam / atha kena prakAreNa pUrvoktaM karmASTakaM badhyate tadupadarzyate / jJAnasya jJAnavatAM jJAnasAdhanAnAM ca darzanasya darzanavatAM darzanasAdhanAnAM ca mAtsaryA'ntarAyopaghAtAdikaraNena jJAnAvaraNadarzanAvaraNayorbandhaH / duHkhazoka tApAkrandanavadhaparidevanAnyAtmaparobhayasthAnyasAtavedanIyasya karmaNo bandhahetavaH / bhUtAnukampAdAnakSAntyAdayaH sAtavedanIyasya / paramarSINAM dharmazAstrasya devatAdInAM cAvarNavAdo darzanamohanIyasya / kaSAyodayAt tIvrasaMkliSTapariNAmazcAritramohanIyasya / bahvArambhaparigrahatvaM nArakasyAyuSaH / mAyA tairyagyonasya / alpArambhaparigrahatvaM svabhAvamArdavArjavaM ca mAnuSAyuSaH / sarAgasaMyamadezasaMyamabAlatapaAdayo devAyuSaH 1 manovAkkAyayogavakratvaparapratAraNAdayo 'zubhasya nAmnaH / viparItaM zubhanAmnaH / paranindAtmazlAghAsadasadguNAcchAd 1. kriyate, kaSAyAdidoSaiH karmadravyamAtmanA badhyate iti karma / tacca pudgalarUpam / ata eva nigaDAdineva karmaNA badhyate jIvaH / naiyAyikAstu jIvasya guNaH karma, saugatAH vAsanAsvarUpaM karma, kApilAH punaH prakRtivikAraH karma / brahmavAdinazcAvidyAkhabhAvaM karma, iti paribhASante / parantu pUrvoktA'nubhavena paugalika rUpameva karma, iti siddhAnta ArhatAnAm / Page #16 -------------------------------------------------------------------------- ________________ nodbhAvane ca nIcagotrasya / viparItAzvoccagotrasya / vighnakaraNamantarAyasya / - uktaH prakRtibandhaH / sthitibandhastu AtmagRhItAnAM karmapudgalAnAM sthitikAlaniyamanam / AdyAnAM tisRNAM karmaprakRtInAmantarAyasya cotkRSTA sthititriNshtsaagropmkottiikottyH| saptatisAgaropamakoTIkoTyo mohanIyasya / nAmagotrayoviMzatiH sAgaropamakoTIkoTyaH / AyuSkasya trayastriMzatsAgaropamANi / jaghanyA sthitiH punarvedanIyasya dvAdaza muhuurtaaH| nAmagotrayoraSTau / zeSANAmantarmuhUrtam / karmapudgalAnAmeva zubho'zubho vA ghAyaghAtI vA yo rasaH sa evAnubhAgabandho vA rasabandho vA / karmapudgalAnAmeva sthitirasanirapekSaM dalikasaMkhyAprAdhAnyenaiva yad grahaNamasau prdeshbndhH| prakRtisthitirasapradezAzca modakaddASTantena bhaavyaaH| tadyathA / modako vAtapittakaphAnyatamavinAzidravyotpannastadanyatamaM yathopazamayati, evaM jJAnAvaraNAdikarmaNo'pi jJAnAcchAdanasvabhAvA prakRtiH / evaM zeSamapyUhyam / sa eva modako yathA mAsaM pakSamekadinamapi vA tiSThati, tathaiva karmaNo'pi jJAnAvaraNAdestriMzatsAgaropamakoTIkoTyAdiH sthitiH / rasaH punarmodake snigdhamadhurAdirUpa ekaguNo dviguNatriguNo'pi vA bhavati, tathaiva karmaNo'pyekasthAnikadvisthAnikatristhAnikAdirUpaH / pradezA yathA modakA - 1 sAgaropamo'tidIrghatamaH kAlavizeSaH / asya kharUpaM pazcamakarmagranthe devendrasUrinirmite draSTavyam / 2 kocyA guNitA koTI kottiikottii| . 3 atisUkSmatamaH kAlaH samayazabdenocyate, yasmAt sUkSmasamayo nAsti / navabhyaH samayebhya ekasamayonamuhUrtAntaM yAvadantamuhUrta bhavati / Page #17 -------------------------------------------------------------------------- ________________ ekapramRtipramANAH prasUtidvaya-traya-setikAdipramANA vA bhavanti, tathA karmaNyapyalpabahubahutamAdirUpA veditvyaaH| ___ navamaM tattvaM mokSaH / sakalakarmakSayo mokSaH / sa ca kevalajJAne satyeva / kevalajJAnaM ca jJAnAvaraNadarzanAvaraNAntarAyANAM mohanIyakarmaprakSayAdanu prakSaye jAte prAdurbhavati / etatkarmacatuSkAccheSaM karmacatuSkamaghAtizabdenocyate / aghAtikarmANi bhavAdhAratvAdbhavopagrAhizabdena vyapadiSTAni / satsveteSu hi bhavarUpaH prAsAdo'vatiSThate / eSAM ca prakSaye sa prAsAdastakSaNameva bhajyate / __kevalajJAnino dvedhA-tIrthaGkarAH sAmAnyakevalinazca / yeSAM tIrthakaranAmakarmodayo nAsti te kevalinaH sAmAnyakevalina ucyante / ye tu tIrthakaranAmakarmodayayuktAH, te tIrthakkarA IzvarAH paramezvarAH / tIrtha pravacanaM tatprakAzakatvAt tIrthakaratvam ; tIrtha sAdhusAdhvIzrAvakAvikAlakSaNazcaturvidhaH saGghaH, tatsthApakatvAdvA tIrthakaratvam / tIrthakarAzca tIrthakaranAmakarmodayamahinA paramAtizayasAmrAjyacamatkRtasakalasurAsuranarendrayogIndrAH devendrarahamahamikayA pariSevyamANA dharmadezanAdvAreNa jagajanAnanugRhNanti / eteSAM paramAtmanAM ziSyIbhUyaiteSAmupadezamavalambya ye mahAprAjJA viziSTazaktisampannAH paramapuNyabhAjo dvAdazAGgI prathnanti, te gaNadharA ucyante / aGgAni cAmUni-AcArAjhaM sUtrakRtAGgaM sthAnAGgaM samavAyAGga bhagavatI jJAtadharmakathopAsakadazA'ntakRddazA'nuttaropapAtikadazA praznavyAkaraNaM vipAko dRSTivAdazceti / tatra dRSTivAdo vyavacchinnaH / zeSANi cAGgAni tatkAlApekSayA saGkSiptAni vartante samprati / anyAnyapyupAGgAdIni bahUnyAgamazAstrANi gaNadharaziSya-praziSyagumphitAni santi vartamAne / sa ca kevalI bhagavAn AyuHsamAptau satyAmaghAtikarmaprakSaya eva Page #18 -------------------------------------------------------------------------- ________________ dehapajarAnnirgatya samazreNyo yAti yAvallokAntamekasamayena; tathAkhAbhAvyAt / lokAntAt parato dharmAstikAyAbhAvAna gamanasambhavaH / kokAntAdadhaHpAto'pi gurutvaabhaavaadsmbhvH| prerakAbhAvAJca tiryaggatirapyasambhavinI / UrdhvamadhastiryaggamanaM hi jIvAnAM karmajanyam / kSINasakalakarmaNAM pUrNabrahmaNAM siddhAnAM tu svabhAvata evordhvagatiH / te siddhAH kutra samavasthitAH ? ityatrAha bhagavAnumAsvAtistattvArthasUtraparyante "manojJA surabhistanvI puNyA paramabhAsurA / prAgbhArA nAma vasudhA lokamUrdhni vyavasthitA" // "nRkSetratulyaviSkambhA sitacchatranibhA shubhaa| Urdhva tasyAH kSiteH siddhA lokAnte samavasthitAH" // ghAtikarmacatuSkaprakSaye kramatazcatvAro'kSayyAH sadAvasthAyino guNAH sampadyante / tathA hi / jJAnAvaraNavidhvaMse kevalajJAnaM darzanAvaraNavinAze kevaladarzanaM mohanIyanirghAte paramojjvalaM cAritram antarAyaprakSaye anntviirym| ete guNAstu jIvanmuktAnAM dehavatAM pratyakSIkAranirdezyAnAM paramAtmanAM ghAtikarmaprakSayasamutthAH sambhavantyeva / Ayu:samAptau cAghAtikarmaprakSayajanyA anye punaranantasukhAdiguNA amISAM prAdurbhavanti / muktIbhUtAnAM bhagavatAM parabrahmaNAM dehendriyAdyabhAvAd aindriyakasukhAsambhave'pyAtmasvabhAvaM sukhmaavirbhvti| tasyAnantabhAge'pi sakalabhuvanendrANAmaizvaryasukhamahAkaro nopapadyate / akarmakIbhUtaH paramAtmA na punaH karmavAnarhati bhavitum / na hi kSIrAt samuddhRtamAjyaM punaH kSIratAM vrajati / yathA ca rasendreNa nItAH zAtakumbhatAM dhAtavo na punarAvRttaye bhavanti, evamakarmakIbhUto nirakhanaH siddho na bhavet punaH kathamapi karmavAn / etenedamapi prajJaptaM Page #19 -------------------------------------------------------------------------- ________________ bhavati-muktiM prApya na punaradho'vatAraH sambhavati / Aha ca maharSirumAsvAtirvAcakamukhyastattvArthasUtraparyante- "dagdhe bIje yathA'tyantaM prAdurbhavati naangkurH| karmabIje tathA dagdhe na rohati bhavAGkaraH" // paramAtmAno hi paramavItarAgAH, na tasmAdeSAM saMsAreNa kimapi prayojanaM yena punaH saMsAramAvizeyuriti jainasiddhAntaH / idamapi jainasiddhAntAbhimatam-karmakSayasya karaNena bhavatIzvaraH, na punarnityamuktaH kazcidekaH sanAtana iishvrH| uktaM hi sammatiprakaraNavRttau nyAyacakravartinA zrImadabhayadevasUriNA- "tanna rAgAdiklezavigamaH svabhAvata evezvarasyeti yuktam" / upAyabalena hyupeyasiddhiH, upAyavyatirekeNopeyasiddherasambhavAt ; tathAcezvaratvamapi yadi nopAyasiddhaM tarhi sarveSAmapi tatsambhavaH syAd na vA kasyApi / uktaM hi saugatena dharmakIrtinA'pi "nityaM sattvamasattvaM vA'hetoranyAnapekSaNAt / apekSAto hi bhAvAnAM kAdAcitkatvasambhavaH" // ata eva jainA IzvaraM pratipadyamAnAH sevamAnA upAsInA dhyAnagocarIkurvANA api nAcakSate jagatkartAram / teSAM hyayamevA'bhiprAyaH-paramavItarAgasyezvarasya na kiJcit jagatsRSTau prayojanaM sambha vati; paramakRtArthatvAt / na ca niSprayojanasya jagatsRSTiceSTopapattimatI / IzvarasyAnAditayA svIkartRNAM jagato'pyanAditvena svIkAre na kiJcid dUSaNApAtaH / pratikSaNaM vipariNamamAnamapi jagad dravyazaktitaH sanAtanameva; samUlanAzAyogAt / mukteranAditvena ca mukti1 mudritapustaka 121 pRSThe / Page #20 -------------------------------------------------------------------------- ________________ sthAnAmapyanAditvAt sutarAmIzvarasyA'nAditvasiddhirjunapravacane'pi / mukteranAditvAdeva ca saMsArasyA'pyanAditvaM sutarAM sidhyati / ___Izvarasya vItarAgatvena nigrahAnugrahakAritvAbhAve'pi tadupAsanA prmaavshykii| zuddhAlambanena manasaH zuddhibhAvena sarvArthasiddheH / yAdRzaM hyAlambanaM tathArUpa uparAgo manasyupajAyate / yathA cAgniM sevamAnasya zItArtirupazAmyati tadvadvItarAgaM paramezvaramupAsInasya sagArtirupazAmyati / . anyacca ArhatAnAmayaM mUlamantraH- sarve khalu bhAvAH syAdvAdamudrAGkitAH; syAdvAdamantareNa vastusvarUpAnupapatteH / syAdvAdo hi sApekSatayaikasmin dharmiNi sdsttvnityaanitytvaadynekdhrmaabhyupgmH| sarva hi vastu svarUpeNa sat pararUpeNa cAsat , kaTaka-kuNDalAdiparyAyeNa cAnityaM svarNa-mRttikAdimUladravyeNa ca nityaM sarveSAM pratItipathamArohati / idaM ca tattvaM zrIharibhadrasUripAdairanekAntajayapatAkAyAM bahu vivecitamastIti tadviSayiNI jijJAsA tata eva samyagupazAmyati / . adhikajijJAsumahAzayai natattvajJAnaviSaye karmagrantha-tattvArthasUtra-lokaprakAza-vizeSAvazyakAdayo granthA avalokanIyAH / iha tvetAvadeva vaktumucitaM matvA viramati vijydhrmsuuriH| Page #21 -------------------------------------------------------------------------- Page #22 -------------------------------------------------------------------------- _