Book Title: Hirvijaysuri Jivan Charitra
Author(s): Chimubhai Trikamlal Shroff
Publisher: Chimubhai Trikamlal Shroff
Catalog link: https://jainqq.org/explore/020378/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sha Kailassa r Gyanmandir Wonoptilo Saneeeewanoreweeveseetenseosneesomesaneemeoneer tIrthoddhAraka AcAryadhI nIti irya sUrIzvaralA gurubhyo namaH jagataguru bhaTTAraka AcAryazrI harivijayasUrIzvara saMkSipta jIvana caritra prakAzaka zeTha pIlubhAI vikamalAla opha DAlagI poLa, amadAbAda-1. dravya sahAyaka pR. inirAja zrI kumudavijayajI sa0 nA sadupadezabI marudharadeze vAlarAI grAma nivAsI zeTha lakSmIcaMdajI vIracaMdajInA suputra premacaMdajI mizrImalajI istimalajI sAgaramalajI vikrama saMvata 2017 pratayaH 250 bIra saMvata 2587 Sorreconsorsetsacases SamasPOS Page #2 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra VAALALACAN www.kobatirth.org NNN tIrthoddhAraka AcAryazrI nIti harSa sUrIzvarasad gurubhyo namaH jagataguru bhaTTAraka AcArya zrI hIravijayasUrIzvara saMkSipta jIvana caritra Pin prakAzaka : zeTha cImubhAI trikamalAla zropha DhAlanI poLa, amadAvAda - 1. vikrama saMvata 2017 : dravya sahAyaka : bAlU pU. munirAja zrI kumudavijayajI ma0 nA sadupadezathI marudharadeze / rAI grAma nivAsI zeTha lakSmIcaMdajI vIracaMdajInA suputra premacaMdajI mizrImalajI hastimalajI sAgaramalajI pratayaH 250 BALAIDEene For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir vIra saMvata 2487 Page #3 -------------------------------------------------------------------------- ________________ Shahalan Aradhana Kendra www.kobatirm.org Acharya Sh Kallassagaran Gyanmandie // ahaM nmH|| ||caandkul-tpaagcch-sNvignshaakhaaprnnii-suvihit-aacaaryshrii vijayanIti-harSasUrIzvara sadgurubhyo namaH / / jagadguru-bhaTTAraka-AcAryazrI-hIravijayasUrIzvarasaMkSiptajIvanacaritam maGgalAcaraNama vIraH sarvasurAsurendramahito, vIraM budhAH saMzritAH, vIreNAbhihataH svakarmanicayo, vIrAya nityaM namaH // vIrAttorthamidaM pravRttamatulaM vIramya ghoraM tapo, bIre zrIdhRtikIrtikAntinicayaH, zrISIra bhadraM dish||1|| ekAdazA''san gaNadhAridhuryAH, zrIindrabhUtipramukhA amuSya / AryopayAme punarAptamUni, rudrAH smaraM hantumivehamAnAH // 2 // bhAsIsudharmA gaNabhRtsu teSu zrIvardhamAnaprabhupaTTadhuryaH / / vihAya vizve surabhItanuja, kaH syAt parodharyapadAvalambI // 3 // yazaH zriyA'dhakRtakundakambujambukumAro'jani tasya paTTe / / laghIrapi svasya yato'bhi bhUti, pazyan dvivAddizya iva smaro'bhUt // 4 // abhUtpaTTa tasyAsvalita vijayo hIravijayo, guruvRndAraughaprathitamahimA'trApi samaye / suratrANo buddho dhakavara nRpaNe yasya vacasA, ghRNA dhyAna dhyAyana vyatanuta mahImAItamayIm // 5 // // zrIgurjaradeze tAraMgagiripramukhatIrthAni vartante // yattuMgatAraGgagirI girIzazalopame koTizilA samasti / svayaMvarorvIva zivAmbujAkSI pANigrahe koTimunIzvarANAm // 6 // Aru-1. pAvatAnA vivAhamai. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra merizrI hIravijayasUri saMkSipta jIvana caritaM // 1 // www.kobatirth.org deze punastatra samasti zaMkhezvaro'ntika-sthAyuka-nAganAthaH / dhAtrA dharitryAM jagadaSTasiddhyai merorivAdAya suraguruptaH // 7 // vidyAdharendrau vinamirnamizca yad bimbamabhyarcayataH sma pUrvam / svarge tato'pUji biDaujasA yansvadhAmni eva spRhayeva siddheH // 8 // tatrApi ca sphUrtimiyayepUrvI, zrIstambhane stambhanapArzvadevaH / vyadhvaMsi dhanvantariNeva yena, kuSThopatApo'bhayadeva sUreH // 9 // zrI hIrasarIzvarasya pAlanapure saverI he prAdurbhAvaH vikhyAte gujare prAnte jhaverIvRndapUrite / pAlanAkhyApure ramye vaNijaH zobhane gRhe // 1 // hIro hIramivotpannaH saptadazaviyuktaSoDaza zatatame varSe (1583 ) bhAga zukladale tithau // 2 // navamyAM zobhane kAle kAntyA candrasamaH pumAn / kulasya dIpako nityaM vIradharmapracArakaH // 3 // tribhirvizeSakam // sUrIzvarasya nAma karaNam // vIradharma sadA rakSan kurAzA janako mahAn / mAtA nAzrI mahAdevI nityaM gurupadAnugA // 4 // cakrAte svazizorAkhyAM hIrajIti zubhapradAm / vavRdhe candra vatso'ti pitro pradAyakaH // 5 // yugamam, // sureH mAtApitroH svargavAsaH // saptasu bhrAtR ' vargeSu hIrajI bhAgyavAn khalu pUrvapuNyodayAjjAto vItarAge'nurAgavAn // 6 // varSe trayodaze tasya pitarau tu divaM gatau / tadA bandhana mukto'sau pattanaM pratyagAtmudA // 7 // TIppaNa--1. cAra putrA ane traNa putrIyA. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 1 // Page #5 -------------------------------------------------------------------------- ________________ Shahalan Aradhana Kendra www.kobatirm.org Acharya Sh Kallassagaran Gyanmandie zrI hIrajI mahodayasya sadguru samAgamaH / gurjaradezamUrdhanyaM pattanaM procyate budhaH / tatra sArubhinityaM bIgdharmaH prakAzyate // 8 // dAnasUrehiM vyAkhyAne dhotRNAM mudyate manaH / tasyopadezato nUnaM hIrasya vimalaM mnH||9|| ||shrii hIrajI bhAvikasya vairAgyabhAvanA // dIkSA grahAya nizcikye dAnasUre guromudA / mahAdhIramya sanmArge pratasthe nijatejasA // 10 // mahAmahotsavAd dhIraH SaNNavati yute madA / paMcadazazate varSe (1596) dIkSAM jagrAha kArtike // 11 // // hIrajI dIkSAmahotsavo dIkSAnAmakaraNaM ca // dAnasUriguruzcake hIra harSAbhidhaM muneH / tadA sambandhimitraizca pattanasthairjanecdA // 12 // cakre mahotsavo nUna havA devA mudaM gatAH / sthitAnAM tatra jantUnAmavaktavyo mudo'bhavat // 13 // // zAstrAdhyayanAya hIraharSasya devagiri prati prayANam // adhyetuM nyAyazAstrANi hIro devagiri gataH / dharmasAgaramunistena sahAsIt vimalo'naghaH // 14 // tatra devagirI devI jazamA sapatidA / prabandhaM sarvavastunAM cakAra munaye dvitam // 15 // ||shrii hIraharSasya paNDitapadavI / / / nyAyacintAmaNimranthAn sarvaso'dhitavAn sukham / zAnadIpAlajajhe hRdi tasya gurumahAn // 16 // paNDitapadavIM tasmai dattavAn yogyatA vazAt / saptadaza satAbdyAdau (1607) dharmadhIrabhavacchubhA // 17 // // upAdhyAyapadavI // dAnasUrikRpAlezAt aSTotare tu SoDaza-zate (1908) mArgasine nAge (pacamI saMghasya sannidhau guruH| 18 // upAdhyAyasya padavI, parIkSAM tu parIkSakaH / vidhAya vidhivatprAjJaH, dadau tAM hIrasvAmine // 19 / / For Private And Personal use only Page #6 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra AcAryazrI hIravijayasUri saMkSipta jIvana caritaM // 2 // www.kobatirth.org | sirohInagare AcAryapada mahotsavaH // marubhUmyAM sirohI rAjadhAnyAH nagaraM mahat / tasya sa dharmakAryAtt prazasyA dharmabhAvanA // 20 // pauSa zukle tu pasari, dazottare tu SoDaza- zatake (1610) hI raharSAyA- cAyapadamadAd guruH // 21 // zrI erratzvarasya bhaTTArakapadavI // pattane hI harSasya pATotsavo'bhavat mhaan| tAdRzo nAbhavat kvApi, saMghena yAdRzaH kRtaH // 22 // saMghena tatsavaM cakre, devAnaMdakaro mahAn / bhaTTArakapadaM tasmai, dAnasUridadau mudA // 23 // // sUrIzvarasya guroH svargavAsaH // viharan pratideza sa. dvAdazAbdAvadhi gataH / sarvatropadizan dharma, vIramArgamapAlayat // 24 // vikarmaNo yogAt, vaDAlyAM vyaramad guruH / dAnasUrau divaM yAte. saMghaH zokamavAptavAn // 25 // vaizAkhe sitadvAdazyAM dvAviMzatyadhike guruH / SoDazazatake (1622) kAla- dharma prAptaH sunizcitam // 26 // guroH zraddhAJjaliM datvA saMgho'kArSIt mahAtsavaM / pratApAd hIrasrestu, dharmAjJAM zirasA'vaddat // 27 // // sUrIzvarasya prabhAvAt naSTApadaH // 29 // zatAbdI SoDazI bhUtA vipadAM sahacAriNI / tathA'rAjakatA jAtA, sarvatra bhArate bhuvi // 28 // bhAratAspekSayA deze, gurjare vidazA'bhavat / sthale sthaLe va sammAna prApnuvan sumanoharam // hIrasUrIzvaro dhImAn khaMbhAte sukhamAgamat / vacanasiddhito vardha mAne parAkrame mahAn // 30 // upadravaH samutpannaH, mahatAM khedakArakaH / vareNa ratnapAlasya, suputrecchAmapUrayat // 31 // TIpa - 1. sirohInagara jananI, 2. uttama dharma ayothI For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 27 Page #7 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir vacanapAlana' praSAntaH, sUro nigraho'bhavat / borasade pure'vAjIta, trizadadhikaSoDaze (1630) // 32 // zatake hIrasUristu, jagamAlena gacchataH / bahiSkRtastataH peTa-lAdaM gatvA nirodhataH // 33 // patraM niSkAsitaM kintu, sUre bhUt kSatistathA / nirbhayo jAyate loke, pumAn dharmasya rakSaNAt // 34 // (saptabhiH kulakam ) // ApattAvapi sUredhamadRDhatA / / kuNadhera pure jAtaH, caturviMzottare mahAn / poDazazatake (1635) nityaM, vandanasya kalirmudhA // 35 // ApatterAgatatve'pi, manonamalita guroH / amadAvAdapu tu, patriMze SoDaze (1636) guruH // 36 // hIrasUrIzvaro dhImAn Agato munibhiyutaH / punanirodhAtrasya, nirgatatve'pi zatravaH // 37 // nApnuvan hi phalaM kiJcit dharmo rakSati rakSitaH / dharmasya rakSaNe tasmin ApattiH patitA bhu||3|| saMkaTa duHsahaM prApya, mAnyatAM nAtyajam guruH / vIrazAsanavIro'sau, vyajaiSTa gurudharmataH // 39 // ApattiH sakalA naSTA, sUriH borasade pure / saptatriMzottare varSe, SoDazazatake punaH // 4 // samAgatya caturmAsyA,-makArSIt sukhapUrvakam / nimaMtraNaM ca saMprAptaM, tvaSTAtriMze ca SoDaze // 41 // punargurustu khaMbhAte pratyagAt sukhamAnasaH / candraprabhaM pratiSThApya, pUrNodayasya' bhAvanA // 42 // gurjare tIrthabhUte tu gaMdhAre nagare guruH / kRtavAn hi caturmAsyAM, hIro dharmadhurandharaH // 43 // TIppaNa-1 ranapAle rine kahyuM ke amAre putra nirogI thaze te Apane arpaNa karIza pachI putra nirogI thayo bIjI vAra sUrijI padhAryA tyAre sAdhue chokarAnI mAMgaNuM karI tyAre rapAlanA zvasura pakSa taraphathI mUrijIne upadrava thaze. 2 hIrasUrine pakaDAvavAne mATe. TIpaNa-3 udayakaraNanI bhAvanA purI karI 4 varaghoDe. For Private And Personal use only Page #8 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra AcAryazrI vijayasUri kSipta jIvana caritaM // 3 // www.kobatirth.org vikAsa vIradharmasya kurvataH prabhutA bhRzam / prazasyate pratisthAnaM janairnizcalamAnasaiH // 44 kAlakramAt samAyAto dillIrAjyAsane zubhe / akabareti vikhyAtaH prajAnAM hitakArakaH // 45 // zrutA tena prazaMsA tu horasUreH muhurmuhuH / aho hIro mahAdhanyaH kIrtiryasya hi vizrutA // 46 // // samrAjA'kavareNa zrutamUriprazaMsA // aTTAlikopaviSTasya pazyato'kabarasya tu / tapasyantyAstu caMpAyAH gharAzvo niHsRtaH pathi // 47 // suvAdyaM zRNvatA rAzo-tkaNThayA zodhitaM janaiH / zrutvA hIraprabhAvantu saMgamAyA''turo nRpaH // 48 // akabarosvilambena mArga zodhitavAn dhiyA / guNinastu prapUjyante sarve sarvatra sarvadA // 49 // // samrAjA nimantritaH sUriH // AAsaMghena sArdhaM tu rAjJA sUrinimantritaH / saMdhAntiketu svIcakre sUrirutsAhacetasA // 52 // navatriSaTcandra varSe (1639) mArgAsitanage tithau / tricandramunibhiH sArddhamuttarasyAM tu vai mudA // 51 // hIro gandhArato kAmaM vijahAra gururmahAn / sthAne sthAne tu vidhAmyan gurustu gatavAn mudA // 52 // sIkIphatehapuyAM tu bhRzamutlAdapUritaH / dvAdazyAM jyeSThakRSNe tu praviSTo nagare guruH / / 53 / / saMghena svarNapuSpaizca saMvardhA nikA kRtA / vandamAna prajA vagaiH dadau mAnaM tu sUraye // 54 // / / surIzvarasamrAjormilanam / / prayodazyAntu zAhenA - milat sUriH sukhapradaH / abulaphajalaM nItvA zAntamUrttistapodhanaH // 55 // divyarUpaM guruM va-tpannA pUjanabhAvanA / sUriM sanmAnya zAhena proktA vANI sukhAvaddA // 56 // vidhApya kaThina yAtrAM duHkha dattaM mayA bhRzam / tato dayAM vidhAyaiva kSamasva gurupuMgava // 57 // TappA-1 varagho For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir // 37 Page #9 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir // sUriNA varNita sAdhujIvanam // na mAdhujIvane duHkhaM dharmAdyAcaraNe bhavet / pAramArthikantu kAya naH kartavyaM sUgirabravIt / / 58 // anyeNaM prANinAM kaSTaM samuddhartuM svayaM she| dharmopadezanA kAryA sthAne sthAne padATanam // 59 // // sUrIzvarasya tyAgaH samrAjaMprati pradarsitavIradharmabhAvanA / / vacanaM tyAgavRttestu thatvA zAhaH sukhI bhavat / vidhAya namanaM sUrezcitra gehe tu nItavAn // 6 // siMhAsane ca saMveSTuM prItyA prArthitavAn nRpaH / dvArAntike gurustasthau zAhaH papraccha kAraNam / / 61 // zayyohA na padanyAmaH nIrjanturbhaved bahuH / zrutvA zAho'vadat svacche nAtra janturbhaved dhuvam // 2 // zayyAmutthApya tannIcaiH jantujAtaM pradezitam / vIradharmasya sadbhAvaH samrAjaM prati darzitaH / / 63 // ||smraaje sUripradattapratibodhaH / / itthaM gugezcamatkAraM, dRSTvA zAhastu vismitaH / namrabhAvAd yayAce yad dezanAM zrAvayantu mAm // 64 // prasannasUrirAirAjhe, pratibodhaM pradattavAn / satyaM dayA ca dharmazca, hRdaye tasya rakSitaH // 65 / / ||suurinnaa nirUpita-deva-guru-dharmamarmANi // gRhANAM cirajIvitve, vastragamapekSitam / 'mUlo-bhittizcakhambhazca, chadirbhavet tadupari // 66 // jIvanarakSakA pavaM, devo guruzca sukRtiH / jJAnadIpaka dIptyA tu, jantorajJAnanirhatiH // 6 // guNIbhavan guNIsevyaH, nItirIkSaka zarIriNAma / nirguNo nigugaiH sevyaH, evaM manasi dhAryatAm // 68 // itthameva gururdevo, dharmazcApi parIkSyatAm / nirbhayatA manuSyatve, satyaM cetasi dhAryatAm // 69 // matamatAntarANAntu. vivAdo jgtiitle| parice prabhu nitya, bhinna bhinnaM tu gIyate // 70 // IzvaraM manyate sarvaH, nAsti kazcana vnycitH| citte caturatAM dhRtvA, mudhA kaliviMdhIyate // 72 // TIpa-1. pAyo-bAta-bhAla mA gutI lApAnA za>> che. 2. mAvamA bhATe. * For Private And Personal use only Page #10 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Sha Kalassaganser Cyanmandir R AcAryazrI hIravijayasUri saMkSipta jIvana caritaM // 4 // devo viSNumahAdevaH, zaGkaraH procyate janaH / ajaH kSINASTakarmAtu, prabhunAnA ca gIyate // 2 // pAraMgatANyayA zeyaH parameSThI jina: sadA / zambho bhagavatIzeSu, bhedo jagatprabhomataH // 73 // tIrthakarastu syAdavAdI jinezvaro'bhayapradaH / kevalI sarvadarzI ca, guNAtIto mahAguNaH // 74 // manyate vItarAgantu, videhaM nirguNa paraM / sarve te guNaniSpannA, Izvara saMzayA matAH // 75 // phlezaprado na rAgo'sti. dveSadAvAnalo nahi / vRddhikage na moho'sti na hade'zubhavatanam // 76 // mahattvaM prasRta loke, zuddha patena budhyate / sarvazreSTho'dhidevo'yaM, mahAdevastu gaNyate // 77 // kSINaM yasyAkhilaM karma. yazca nityaM sukhaadhipH| paramAtmapadaM prApto. lamdhamokSaH sa IzvaraH // 78 // mRtyujanmajarAzUnyA, rUpAdirahitaH sadA / sukhamAtrAnubhoktA yaH zokAdi rohato'nadhaH // 79 // ||sNsaarshbdsy vyAkhyA // svarUpamIzvarasyedaM yannobhUtistu saMstau / karmaNAM saMkSayAnnUna, na kazcid devamApnuyAt // 80 // saMsArazabdato bodhya, catasro gatayo dhvam / devamanuSyatiryaJcaiH, nArakena ca gaNyatAma / / 81 // guruH sa pava boddhavyaH, paJcamahAvratI tu yaH / acalo bIrasiddhAntaH, svIkRto yena jIvane // 82 / / ahiMsA satyamasteya tyAgo mathunavarjanam / AhAro bhikSayA kAryaH, tAtparya yasya jIvane / / 83 // sAmAyike sthige bhUtvA, dharmaJcopadizet sadA / suzAntAkAJcanatyAgI sa sAdhurabhidhIyate // 84 // rasAsthAdaM parityajya jihAmatikamen sadA / zakyA kaSTa sahitvA tu sahiSNutAmadhizrayet // 85 // nAroheda vAhanaM kavid, pAdena viddareta sadA / manovacanakAyaistu, kaSTa deyaM na ca kvacit / / 86 // paJcendriyAnadhInatvaM, mAnApamAnayoH samaH / dehaM na bhUpayet kinid, tapasyenu sadA mudA / / 87 // prItyA dharma prakurvANaH, niyamaJcAnizaM caret / vividhavyasana mantraM, pakAnsavAsanAM tyajet // 88 // aneka lakSaNaM sAdhorevaM caNitavAn mudA / pravartamAno yathAkAlaM, bIradharme sadA vasan |89 // Aug-1. parihano tyAga For Private And Personal use only Page #11 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org ajJAnI dharmanAmnA tu klizyet tannocitaM bhavet ] muktestu sAdhanaM dharmaH procyate zAstrakovidaiH // 90 // manasaH pavitratA zuddhItyeva dharme nigadyate / viSayAd dUrataH stheyamiti dhyeyaM sadA'nadhaiH // 91 // klezaH kadApi no dharme, ityeva sukhasAdhanam / prAptiJca kArayenmukte, mAnavAnAM sukhaM tu yat / / 92 / / niHspRhatA samate tattvAt, dharmasya sAdhanaM maddat / mamatvarahitatvena svAtmadharmo vidhIyatAm // 93 // // sUreH sadupadezAt rAjJo manasi jAta saddharma-prakAzaH // dhamamArNa to nUnaM zAhasyAnnastu jAgRtam / satyasaMzodhane vastu jJAtamityavadad gurum // 94 // zruta svAmin svasvagAnaM svataH kRtm| kintutvadarzanAd bhAgyamadyame samupasthitam // 95 // dazAssti me zaradya bhAvi kaSTaMva shaayte| upAya yadi jAnAsi kRpayA kathaya prabho // 96 // proktaM tu sUriNA kAyamidaM jyotiviMdo na me zubhaM kartuH zubhaM bhAvI tyahaM jAne sunizcitaM // 97 // // jIvebhyo'bhayadAnAya sUreH nRpaM pratyupadezaH // abhayaM sarvajIvebhyo dadatsthAnirbhayo bhavAn / Izasya kRpayA'pattiH dUraM yAsyati te'nagha // 98 // etatkathanataH sUreH zAhaH prAptaH prasannatAm / avulaphajalasyAnte sAdhu sAdhu dhvaniM jagau // 99 // // zrI sUrikRta - pustakAlayasya sadupayogaH // zekhUjI pArzvataH sarva pustakamAnayannRpaH / svIkArAya jagau sUriM cakhyau sUriridaM bhayam // 100 // tenaiva svAye'pi gehe mAyA na ca kvacit / sadA bandhanato dUraM tiSThati vIradharmabhRt // 101 // zAhasyAgrataH sUrirakArSIt pustakAlayam / sarvajanopabhogAya zAhasya svayazo'bhavat // 102 // zAhena vividhAn prazAn kRtyA sUreH parIkSitaH pazyato dRDhatAM sUrerutthitA bhAvanA zunA // 103 // TIpa - 1. amAremAzI For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #12 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Sh Kallassaganan Gyanmandie AcAryazrI pA hIravijayasUri saMkSipta jIvana caritaM // manakazAhasya garvazamanaM jagamAlarSiNA pradarzitaikatriMzat camatkAraH // phakIramanakAkhyAya zAhasyAsInmAdaraH / jagau AyatA saridarzayAmi cama kRtima // 14 // camatkAravidhirjajhe jagamAlena tatra vai / ekatriMzattu nirdiSTA sUrigasIt sukhAsanaH / 105 / / ||aagraayaaN hiMsAtyAgastathA zrIpArzvanAthapratiSThAmahotsavaH // sahAzvaryeNa zAhena, sarirNarupaye kRtaH / dezanA zravaNAtsUreH, hRdaye prItimAptavAn // 106 / / babhUSAmAcaturmAsyA, saghasyAgrahato guroH / paryuSaNe kRtAdezAnA'bhUhisA hi mAnavAt / / 107 // kRtvA zauripure yAtrAM, punarAgrAM gato guruH / pratiSThA pArzvanAthasya, kRtvA marimumoda hi // 108 // kRtvA zAsamakAryANi, prAkhyApayat svakaM yazaH / saMghasya kAmanA pUrNA, strIcake dharmabhAvanAm // 109 // // akabarasUryoH dharmacarcA // phatehapurasIkriyAM sari zAho mudAdayat / dharmacarcA vidhAnAya, sariNA hi manasvinA // 110 / / saMgamasya zume kAle, viSayAnekavacanAt / upadezAcca sarestu zAha mAnandito'bhavat // 11 // viduSA viduSAM mele, zAnagoSThI bhavenmudA / phajalena guromaeNlazcetthaM tu bahuzo'bhavat // 12 // gaNyamAno guNagrAhI, paNDitaH phajalo mahAn / zAhasya viduSAM vRnde, so'pUrvo varNyate janaH // 113 / / pakadA tu prasaMgo'bhUta, samyag dharmasya crctH| phajalena gurornanaM, akabaro 'pyupAgataH // 114 // yogyAsane'vizatsAho, vinoda hRdaye vahan / gurorupadezavAtI ca, zuzrAva zAntacetasA // 115 // prAzaMmata gurUM zAhaH, bhavatopakRtaM bahu / prabodhya satyaM dharma tu. manaso me tamo'harat // 116 // pratidAnaM tu nAyacchaM prArthyatAM cittavAMchitam / yatprAdhyate tvayA svAmin tadavazyaM pradAsyate // 17 // For Private And Personal use only Page #13 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org // sUrerupadezAt akabaraH pakSiNo'tyajat // sUriH zAhamayAcaMta mucyantAM piMjarAt khagAH / bhatyAkSIt pakSiNaH sarvAn, prasannaH sannarAdhipaH // 118 // Adizat gRhyatAM naiva, kaizcit matsyaM sarovarAt / tathaiva kRtavAn sava, gurorAjJA garIyasI // 119 // // sUriH paryuSaNe samastabhArate jIvahiMsA pratibandhaM zAhamayAca / AcArya zAdayormadhye, calitaM dharmacacanam / sUrirjIvadayA marmAjJApayat taM zubhe kSaNe // 120 // paryuSaNadinAnyaSTau na bhavetvApi hiMsanam / ityAzApya nRpAlena svarAjyaM bhUSyatAM tvayA // 121 // // rAjJo nidezAt abula phajalena paryuSaNe dvAdazadinAni jIvahiMsA nirodhapatraM sUrezvaraNe dhRtam // melayitvA caturdhArAn dvAdazAhaM samAdizat / phajalena sadArthantu likhitvA caraNe dhRtam // 122 // satye zraddhAM vidhAyaiva kuryAtsaphanyajIvanam / nyAyenAcakathat sUriH kuryAt zuddhavicAraNAm // 123 // vaMzatastvAgatA rItiH, duHkhAcenAM parityajet / kalyANakAraka dharma sAtvika, karmamAcaret // 124 // yathAtUptaM tathA lUyAt, kRtaM karma samazruyAt / mocayed bandhayet karma bhidhyAnava bhavedidam / / 125 / / // sUrerupadezAt zAhena svakRtapApakarmaNAM kRtapazcAttApaH pUrvakRtahiMsAparisaMkhyAnazca // zrutvA sUreH sudhAvAkyaM bhUtaH pratyakSatAM gataH / upatasthau dvi zAhAnte, kRtaM pApaM hi bhakSati // 126 // vidhAya karmaNastApaM sUreH kSamAmayAcata / bhAgyaM bhayakaraM jAne, mahAduze'smi dubhagaH // 127 // prANino'nAgaso nityaM, mRgayAyAM hatA mayA / hatamRga tvacA zRMgAt hajIgamatyabhUSayam // 128 // vittossya tu saMgrAme, kUratvenAvahiMsanam / vRddha mAnava bAlAzca natra nAryo'pi jIvitAH // 129 // paJcazataM bagAnAntu jihvAM svAdAmi nityazaH / mAMsasya bhakSaNe dakSaH garvAdAnaMdamApnuvan // 130 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #14 -------------------------------------------------------------------------- ________________ Shin Maharan Aradhana Kendra Acharya Shakassagar Gyanmanda AcAryazrI hIravijayasUri saMkSipta jIvana caritaM bhavato dezanAM zrutyA pApakarmA'tyajaM guro / karmaNAM bandhanaM vityA mAmuddhara jagadguro // 131 // // sUrikRta bhAratasya durdazA varNanam // zAhasthAtavacaH zrumyA, sUrirAnandamAptavAn / vimugdhAn dharmavAde tAn, abodhayat sayuktikam // 132 // pako'bhyaM nAstikaM pAti, sAsa satyantu manyate / vidhAya sadhate nindA, devadharmAbhimAnataH / / 133 // bhAratAvadazAyAstu, mukhyametaddhi kAraNam / virodhe vigrahe jAte, mudhAnyo'yaM vinazyati // 134 // satye nahi bhavecchaMkA prabhureko hi vidyate / AtmojasA yadA sa sthAt, praNazyenutamastadA // 135 / / // devI mizra paNDitaH vedavAkyavat sarivAkyamamasta // devImizramapRcchatu, zAhaH satyaM nigadyatAm / agAdIt savipazcittu, vedavat mUrirAi vanaH // 136 // dharmasya carcanA tatra, prasaMga Agato bahu / upadideza samrAjaM, sUriH zuddhena cenasA // 137 / / ||raajsbhaayaaN rAjJA pradattAyAH sUrejagadguru padavyAH prasaMge bandhanato jIvamuktiH // satyanispRhatAvAkyAt, sarau zAho nananda hi / jagadguroH padaM dattam rAjJAM sadasi tUtsavAt // 138 // zubhaprasaMga saMsmRtvA, muktAjIvAstu bandhanAt / mRga prabhRtayaH sarva, Adizya snehabhAgamUn // 139 // bIrabalAdayaH zAha, zvekadA yatra saMsthitAH / zAnticandreNa sAdhantu sUristatra sapAyayau // 140 // pramodenAvadatzAha, sUre kiJcinu yAcyatAm / kArAgAre sthitAn lokAn, muJca bhUpAgadad guruH // 11 // ||suureH spaSTakathanAt bIrabalatamUriprazaMsA // zAhasya cApyabhUdicchA, sUrerdayAmavekSataH / sarvAparAdhino muktAH mocanIyA na ye sthitAH // 142 // riM bIrabalo'pRcchat, guNI vA nirguNI zivaH / jJAnenAsti guNIso'pi, pracasye sUriNA zivaH // 143 // For Private And Personal use only Page #15 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir sUreH suspaSTavAkyAta, buddhI' bIrabalo nRpH| audAryavacanaM caNyo, sUredhanya hi jIvanam // 144 // alabhyantu dadau mahya, amUlyasamayavyayAt / sUgmikathayat zAhaH, kAryamAdizyatAM guro // 15 // // sariH janakalyANAya rAjJaH sakAzAt pratibaddhajijiyAkaraM tIrthakaraM ca mocanamayAcata // nAsti kicinmadAvazyaM janAya yAcyate nRpa / duHkhado jijiyAve, tyajyatAmavanIpate // 146 // tIrthakage'pi tu tyAjyaH, paramArthAya yad bhavet / sthAmyati bhavato nAma, pUjiSyate janaH sadA // 147 // AjJAyAH pAlana kRtvA, zAhaH suure| stuti vyadhAt / pralekhyAdezapa ca, dezAdhikAriNe dadau // 148 / / sUraye pratipatraM ca, dadau mudrAGkitaM nRpaH / jIvasaMrakSaNAnekaM, kAryantu bahudhA kRtam // 149 // ||anek tIrthayAtrA kurvataH sUremathurA''gamanam // nekatrovA'vasatsUriH, tIrthayAtrAM sadA'karot / vidhApya dharmakAryANi, zrAvakena sadA bhraman // 150 // saMpazyan pArzvanAthaM ca, mathurAyAM gato guruH / natvA RSabhadevaJca, jIvanAnandamAlamat // 11 // // AgarAyAM caturmAsI vidhAya phatehapurasikrI prati punaH sUreH samAgamaH gurjaraM prati gamanavicArazca // ApAyAzca caturmAsyAM kRtvA SoDazake zate / ekacatvAriMzake vAdhike'bde sikayAM gato guruH // 152 // AsIt zAhastadA tatra, militvAcakathad guruH / gantavyaM gurjara rAjan, zAhenAGgIkRtaM mudA // 153 / / ||raajnyH kathanAt sariH zAhasyAntike zAnticandramasthApayat // jijJAsuH prArthayacchAhaH yogyaikamuniratra me / jhAnArtha satyadharmasya, nyasanIyo dayAnidhe // 154 / / TIppaNa-1 bedha pAmyA FERRESED For Private And Personal use only Page #16 -------------------------------------------------------------------------- ________________ Sh Maha Jain Aradhana Kendra Acharya Sh Kailassagansur Gyanmandit -4GES mAcAryazrI hIravijayasUri saMkSipta jIvana caritaM dRSTvA zraddhAntu zAhasya, zAnticandrastu rakSitaH / preSitu senasUri cAcakathat phullacetasA // 155 // ||gurN prati pratiSThatA sUriNA samrAje dattAzIH samrAjA ca kRtotkRSTasanmAnam // samAcAraM gate saMghe. audAsinyaM mamAgatama / prabodhya mAdhudharma tu, sarvazAntimadAd garuH // 156 // prItyA saMprAptapamAnaH, rAjasaMghAziyaM dadau / vismatavyo na saddharmaH rakSatAt karuNezvaraH // 157 / / ||abhiraamaabaade sUreH caturmAsyA // janatAvitaharasUriH, pratasthau prematastataH / audAryeNAkagera chAhaH, baTumAna gugestadA // 158 // SoDaze zatake catvAriMze tu dvayadhike kRtA / gamA' vAde caturmAsyA, haratA'jJAnasaMtamaH // 159 // ||ajmere sarerAgamana saMghakRtamahotsavazca // ajamerAgate sUrau, saMghena vihitotsavaH / nimantritaH suvAkhAnaH, strAnena bahudhAdarAt // 160 / / Izvaro rUpyarUpo vA. mUrtestu pUjane mRSA / subAkhAnasya te prazna, zrutvA sUriH samAdadhe // 161 // // sUreH samAdhAnAt suvAkhAnaH prasanno bhUtvA sUraye upahAraM dadau saristu tannAdade / dhyAtA dhyAnaJca dhyeraJca, zAyate buDito janaiH / jagadIzaM tu nizcetumarUpa rUpI ca kathyate // 162 // na myAd rUpaM vinA dhyAna, tatA munira pekSitA / bhAvenezvaramarcanto labhante tatsvarUpatAm // 163 // prasanno'cakathat subo-pahAge gRhyatAM guge / jagau sUggyi sAdho-rupAdhiH sarvanAzakRt // 165 // tyaktavAnasmi saMsAra, tataH ki mAyayA'muyA / na kiJcinmama kAryAya, satyaM manyasva me vacaH // 15 // ang-1 alirAmA For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org // subAkRtasUrisamrATprazaMsA // AsIt paricitaH sUbA, prabhAvantvadya jJAtavAn / sUri sUbA jagau matvA rAjastAnamadIyaH // 166 // mahArAjantu rAjAna, sUbAnopadideza saH samaye hIrasUristu, vIradharmamatiSThit // 167 // // pattane prajAzoSakakalAkhAna sUvA'dhikAriNaH sUrikRtasadbodhaH / pattane hi kalAkhAnaH prajAvargasya zoSakaH / trAhi trAhmavadalloko sahamAna upaTavAn // 168 // pattane horasUristu AgataH SoDaze zate / triMze upAthaye dharma-vyAkhyAnaM kartumArabhat // 169 // svamAnayat sUri prazaMsAmazRNot yadA sUryacandragateH praztaM sUbA tu vyadha tadA // 30 // spaSTottaramadAt sUriH jJAnavAn sahi durlabham / sUtrAcetasyabhUdbhAvaH zRNvan sUricAniH // 171 // // sUriH sadupadezAt suvAtaH aparAdhino'naparAdhinaztha lokAn kArAgArAt amocayat mAsakaM hiMsAnirodhamakArayat ajamerAd gurjaraM prAtiSThacca // yAcasva tvaM yathAkAmaM prItaH subA'gadad gurum / duHkhamuktavidhAnAya nigRhitasya mocanam // 172 // jagAda hIrasUrirvai tato muktAstu te'bhavan / jIvahiMsA nirAdhA'bhUt sUrirAjasya vAkyanaH // 173 // sUreH prabodhato loke hitasya suvasthitim / kArayAmAsa sUvA sa loke kIrttimavAptavAn // 174 // ajamerAd bihAraM na kRtvA sUrinu gurjagm / samAgataH prabodhaM na, mArge mAnamavApnuvan // 175 // SoDaze tu catvAriMze sirohImagAd guru | dharmopadezanAd rAjJaH janakAryamasAdhayat // 176 // || sirohI mahArAjaM prabodhya kArAgArAt zrAvakAnamocayat AcAglatapasaH samArAdhanAJcAkArayat // nigRhItAH zataM jainA, rAzopadravakAriNA / upadezanataH sUre, muktA, rAjJA'timAnataH // 177 // For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir Page #18 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirmorg Acharya Sh Kallassaganan Gyanmandie thAcAryazrI horavijayasUri saMkSipta jIvana caritaM AcAmlasya tapaH zreSTha, samyaka vai sAdhayecchubham / siAddha tu prApnuvan sUriH, niSkAma tatto vyadhAt // 178 // ||khNbhaate sAdhudveSo habIbullAhaH samrAjaH samAdezAt sareH caraNakamale kSamAmayAcata / habIbullAha sUvA tu khaMbhAte sa manI dviSan / Agate hi garau sthA, cakArA'syavahelanAm // 179 // bahizvakAra sAdhUzva, sUreH zAhaM nyavedayat / zAhasthAdezataH khAnaH, sUrerguNamagAyata // 180 // khaMbhAtamAnayanmAnAn , nanyA kSamAmayAcata / kSamasva me'parAdhaM bho, sUre tvaM karuNAkaraH // 11 // // habIbullAhaH sUrerupadezAt jIvahiMsAM niruddhavAn , nigRhItAMzca muktavAn , AjamakhAnopari sUriH svaprabhAvaM pAtitavAn / / upadezena saMtuSyan , astIt sUri tadA''nataH / nigRhItAMzca hiMsAJca, sUrAvAdarato'tyajat // 182 // ||shuddhcaaritrsy mahimA // amadAvAda AjAme'STAcatvAriMza vapake / tatra dharmopadezAda vai sUriH prabhAvamapAtayat // 183 // yadi syAcchuddhacAritraM, loka Izasamo bhavet / mAyA-mohaM parityajya, prItyezaM tu sadA bhajet // 184 // ||suurrupH zataH kSamA vidhAya sUbA jagaDuzAhaM muktavAn , unA nagare prItyA sUtrA sarimavandata / / sUre zubhAzayAdhInaH, jagaduzAhamanyajat / lakSANAntu kSamA kRtyA, sUvA sukhamakArayaH // 285 // unA''sItu yadA sUriH, sUbA premabhare gurau / AgatyAjamakhAnastu, guruM sUrimavandata / / 186 // // pattanastha sUbopari sUredRSTiprabhAvaH // navottare tu catvAri-ze varSe'bhUttu pattane / kAsImakhAnasUtrA hi, sUrIzvaraM samAtyat // 17 // For Private And Personal use only Page #19 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org zithilA tasya sattA'bhUt surIzamabhipazyataH / yadarthe sattayA''hRtaH, vismRtaM taddhi tatkSaNAt // 188 // / / sUrivarNita sthAvarAdi jIvabhedAH puNyapApamArgazca // jIvo hi jIvamatyatrA-parAdhaH zatazo bhavet / jIvAnAM bhedamAkhyAya, mahAdoSamadarzayat // 189 // puNyapApapathaM cakhyau datvA dRSTAntamuttamam / sUreH kathanamAkarNya sUvAhadi dayA'bhavat // 190 // / / surerupadezataH sUtrAtaH tyaktamANinaH, sUvAprArthanayA gacche tejasAgarasAmalasAgarayorAnanazca // sa sUvAcakathat sUriM, kAryamAdizyatAM guro / nigRhItamUkajIvAMstu sUriratyAjayat tadA // 199 // sUbAprArthanayA sUriH, gacche ninye'parAdhinau / tejasAmalanAmAnau, sAgarau sAgaropamau // 192 // // siddhAcalasaMghaH pattanAt rAjanagare samAgataH // prItyA mahArgharatnena paTTatrastrAdibhiH saha / guruM mahopadeSTAraM sUtrA sUrimapUjayat // 193 / / siddhAcalasya yAtrAyai, paJcAzati tu SoDaze (650 ) / niragacchanmahAsaMghaH rAjanagaraM samAgataH // 194 // pattanastho murAdA hi vyavasthAmakaronmudA / AsItsaMghena sUristu, subA mAnamapUrayat // 195 // // sUreH sUtrAM prati sadupadezaH // icchAM vijJAya suristu, mugadAmupadiSTavAn / dharma nyAyakana nItizca sadvartanamupAdizat // 196 // bhraman sUriH pratigrAma, majayana mAnasaM guruH / prabhAvaM pAtayitvA tu janakAryamasAdhayat // 197 // // sUrIzvaraH saMghena saha siddhagirau gatastatra saMghezo'pi yAtrAyai sahAgataH // mahAmahotsavAt sUriH, pAdaliptamagAtsukham / idyadhikAsaptatiH saMghA - ghipatiH sUriNA milat // 198 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #20 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatiem.org Acharya Shit Kalassagasar Gyanmandie bAcAryazrI hIravijayasUri saMkSipta jIvana caritaM asaMkhyA, yAtrikA dezAt , videzAdAgatAH sukham / sahasraM sAdhavaH sUre-rAsanAzAnusAriNaH // 199 // ||ekshsrsaadhushitsuureH soraThasUbA dhanADhayazca sanmAnaM sAmayikazcAkarot // jAnanyai soraThe suga marermAnaM vyadhAd bahuH / sAmayika vyadhAtpreraNA. matvA devasamaM gurum // 200 // sUri sanmAnya zrImanto'pUjayan svarNamudrayA / vyadhurmahotsavaM laurdrayaistatra punaH punaH // 21 // ||suurinv ke devavandanaM vidhAya sthAne sthAne upadizya vIradharmaprabhAvamapIprathat // sijhe siddhAnale nUna-mAdinAthanati vyadhAt / navIke hi devAMzca, natvA sariramodata // 202 // sthale sthale dizan riH, yAtrikAnAM sadaH prati / mAnaM ca vIradharmANAM, kurvan vIrasamo'bhavat // 203 / // dIvabandare prayANaM vidhAya sUriH lADIvAIsaMghayorabhilASAM pUrayitvA unAyAM sanmAnaM labdhavAn // saMghasya bhAvanApUrNA lADIbAyyAstu premataH / dIvavandaramAyAtaH, saristu nizcayaM vyadhAt // 204 // lADIbAyyAH gata kuSTha-miti mareranugrahaH / unAyAmAvajana saMghaH, bahumAnamadAt guroH // 205 // ||suureH rogagrastazarIram / / yAhaza yasya nirmANaM, na tanmithyA bhavet kvacita / udayAste gatI sarveSAmidaM zAstramujjagoM // 206 / / zaithilye jIrNakAyasya, rogaH sareH samAvizat / sAdhusaMdhagatAcintA, sUreniM jinezvare // 207 / / // lAhorataH sena Ahvayat rogAvasthAyAmapi paryuSaNe sarirupAdizacca // lAhorAdAgate sena-sau hi melane vinA / rugNatve'pi ca vyAcaSTe, paryaSaNasuparvaNi // 208 // A54-1 sAbhayu. 2 sabhA samakSa For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Acharya Sh Katasagar Gyanmande zAzvatAtmAvinAzIti, gharamA dezanA guroH / jIvanaM sAdhyA sAdho, vIradharmasya saMgrahAt // 209 // ||sriishvrsy nirvANam / / dvipaJcaSaTcandravarSe janAnAM duHkhadAyake / bhAdre viSNutithI sAyaM, zuddhi, kRtvA gurujagI // 21 // kSamyatAmaparAdho nA, vyahasana guruH sudhIH / AnmadhyAne tu lono'bhUt / tadA yogasAdhayat // 211 // tataH svaga yayau sariH, zokavyApamahItalam / tadA hAhAru'dan sarve, zokanizce tasA // 212 // vIrazAsana sUryo'staM gataH prabhAM prakAzayan / Avayat caraNau protyA, unAgrAme prabhAvataH // 213 / / sariH sarvatrAryasaMskRtimapIprathat dharmadhvajAzcAkampayacca // jIvanaM saphalaM nItaH, kAyaM dhRtvA tu bhUnale / pRthivyAmAryasaMskAra, prathayAmAsa kAvyataH // 214 // hIrasya jIvana hIraM, caritraJcAdbhutaM dhruvam / hitAya jagatAM hIraH, bhUno'smin jagatItale // 215 / / patAkA kampayAmAsa, dharmasya rakSato mahAn / amedena ca sAmyena, satyadharmamadIpayat // 216 // // sUrestapazcaryA // sarIndurekAzanakaM na yAvajIvaM jahau nyAyamivakSitIndraH / pavApi cAsovikRnorahAsIda, guNAn smarasyeva parAbubhUSuH // 217 // dravyANi valbhAvasare banIndraH, sahAdade dvAdazanAdhikAni / ki bhAvanAH poSayitu viziSya, bhavAgdhipAra pratilampayitrIH // 218 // svapApamuktaye sUriH, upavAsazatatrayam / sapAdAM dvizatI SaNThAna , dhyAtuM tIrthakatA vyadhAt // 219 // TIpaNa- bhajana samaye. For de And Personal use only Page #22 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir mAcAryazrI hIravijayasUri saMkSipta jIvana caritaM // 10 // MORE kAdvAsaptati vyadhAda vikSo, 'STamAnAcArUmAnasaH / AcAmlAnAM sahasrave, cakre sa sarirAT punaH // 220 / / viMzatisthAnakAtapaH viMzatyAcAmlakaivyaMdhAt / nivikRtI: punazcake dve sahane mudAnvitaH // 221 // ekasmin vArake pAtre, niravacchinnaM jalaM patet / yatrAnnaM ca tathA pAtyaM, saikadattistu procyate // 222 // yasmizcaikasikthaM tu, nAnyanu bhujyate punaH / ekasikthaM tu tatproktaM, sevyate munibhissadA // 223 // tatpramukhAni tIvANi, tapAMsi bhirAi vyadhAt / sahasrANyupavAsAnA, triNi ce SaTzatAni ca // 224 / / punastuvidhivaccake, sahIraH sarvamAdhanaH / prathamamupavAsastvekabhaktaM tadanantaram // 25 // AcAmlaM tu tato bhUyastatacopoSaNaM punaH / gurodAnastapazcake, mAsAnevaM prayodaza // 226 // punAviMzati mAsAn , yAvattu yogavAhanaiH / kRtvA tInaM tapazcake, svapameddhArakastu saH // 227 / / punarmAsatraya yAvat / sUrimantraM jajApa saH / catuHkoTimitAn bhUyaH, sa svAdhyAyAnajIgaNat // 228 // pratiSThA pratimAnAntu, paJcAzajinezituH / vidadhe vidhinA riH, sarvavighnaM nivArayan // 229 // ||suuriishvrsy sAdhusaMkhyA // nApAramasya puNyAntaM, vIradharmAnuyAyinaH / dayAdAnatape bhaktyA. ziSyAstu bahuzo'bhavan // 230 // saptottarazataM sAdhUna , paNDitaMpadamarpayat / racayAmAsa samopAdhyAyAMzca guNadhAriNaH / / 231 / / dvisahasre tu sAdhUnAM gaNyamAno'bhavad guruH / dharme vyayIkRtA lakSAH, RddhimadbhavikacdA // 532 // zAnticandrazca bhAnuzca, sUregaNyAmadIpayat / vijayasenasUri stva-bhUSayat paTTadhAritAma // 233 / / lAhorasyopavane zAhasyAntike Agata humAyU~ shaanticndryoshcmtkaarH|| BI lAhoropavane zAhaH, zAnticandreNa saMlapan / humAyU vAhanArUDharAgatyopAyanaM phalaiH // 234 / / For Private And Personal use only Page #23 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir + 5 + amilatAM pitAputrI, humAyU~ vasati gataH / zAnticandracamatkAraM, dRSTvA zAho'tinanditaH // 235 // aTakarAjyamAne tu, samrAitikramaM vyadhAna / gate bahutithe rAjA, na kiJcitphalamAptavAn // 236 // pUrNAM gatoMhi phUtkArAt , dvitIyAd vaprasaMhatiH / tRtIyAcchAnticandrasya, merI zAhasya vAditA / / 237 // // zatAvadhAnizAnticandraprabhAvataH zAhena jijiyAvero hiMsA ca niruddhA / ahiMsatatprabhAvantu, vilokya jijiyA mahan / zatAvadhAnizAntistu, zAhe dayAmapUrayat // 238 / 'Ide' parvaNi sarvatra, zAho hiMsAmarodhayat / prativarSa tu SaNmAsAn , dayAM jIveSvapAlayat // 239 / / ||bhaanucndrprbhaavH / / bhAnucandro'pi ziSyaH sa, sUrerAkhyAmatiSThipat / rAH zirasi hastaM, ca dhRtvArogamanAzayat // 240 // ||shudvcaaritrprbhaavaat pazcazatAni gAvo mocitAH // cAritrasya prabhAvo'yaM, zAto rAzA'nubhUtitaH / hiMsyAH paJcazataM gAvaH, tyAjitAH pharadAnavAt // 241 // // bhAnucandrasya satatopadezAt zAhaH siddhagireH karaM gavAM hiMsAzca muktavAn // zAhena saMvaran bhAnuH, prayANe dezanAM dadat / siddhAcalakaraM rAmaH, prApyAdezamamocayat // 242 / / gomahiSyAdijantUnAM, zAho hiMsAmarodhayat / samrADAgatya lAhoraM, babandhopAzrayaM mahat // 243 // // bhAnucandrasya snAtrapAThaphalaM tathA tasya zAhapradattavAcakapadam // uddhRtya bAlaputrI tu, dayAdharmamabodhayat / snAtrasyapaThanAcchAnti bhAnucandro vyadhAt muniH // 254 / / For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Sha Kalassaganser Gyanmandir AcAyazrI hIravijayasUri saMkSipta jIvana caritaM sahasrAkhyAM nRpaH zRNvana , cakAra sUryasAdhanam / bhAnuJca vAcakaM cake. zAho hIrAnuzAsanAt / / 245 // // zAhasyAdhyakSatAyAM paNDitAnAM samakSe sensuurevijyH|| senasarermahatvasya, varNanaM na bhavediha / zAhasya hi sabhAM prApya, vijaya labdhavAn sudhIH // 246 // jaina nAstikamAcakhyau, sUrya nahi susevate / manyate'pUnagaMgoda, praznAstu calitAstadA // 247 // mugdhAstu paNDitAH sarve, senasUrestu sammukhe / senasUrestu mAnyatve, rAjA tu saMmati dadau // 248 // // sUrIzvarasya trayaH ziSyA bhArate dayA-dharmabIjamaropayat // trayaH pradhAnaziSyAste, gugerAsyAmatiSThipan / bIjaM prapuSpita cakrudharmasya bhArate tadA // 249 // varSANAJca gatatve'pItihAso'tidizetsadA / guNinAM guNagAnaJca, deze tu gauravAd bhavet // 250 // // upsNhaarH|| zAhAce vasantaste, camatkAramadarzayan / yathAkAla samAdeza, nItvA dharmamavardhayan // 251 / / yadyapyete na vartante, smaryante tvanaghAH punaH / premI premanA smarannAkhyA, sarvapAH pramucyate // 252 // caritraM hIrasUrestu, likhitaM hi yathAmati / ucyatAM sAdhusUryasya, premnA jaya ravo mahAn // 253 // // iti zam // // 11 // For Private And Personal use only Page #25 -------------------------------------------------------------------------- ________________ SHAKE Acharya Sha Kalassagar Gyanmande MARA%%%% AcArya zrI vijayaharSasUrIzvara-laghujIvanaprabhA patasyAmAryabhUmau marudharaviSaye dhAMvalANye prasiddha / grAme dharma jinokta calajivaNijo dattacitAH pvitraaH|| AsaMstaddharmapatnI vinayaguNayutA svAmisaMsargasaumyA / bhUrI devIti nAmnA'bhavatasaralA jainadharmapravINA // 1 // kSmAvedAkendumAne (1941) dhavaladalayute phAlgune bANatithyAm / mAsere vaikamAsye suSuva iti sutaM guSiNI bhUridevI // tatsuno nAmadheya mRdudhimalatano nAmasarakArakAle / pitrA zuddha maha nijakulavidhinA kAritaM hakamicaMdaH // 2 // bAlo'tha vai zaizavazAlinI saH / sadA vayasyai milito'pi lIlAm // prArajanmasaMskArabalena mustyA-'bhavansuvidyAdhyanaprasaktaH // 3 // sadvidyAM samadhitya laukikaguroH pArzva sa vairAgyabhAk / pitrAdipratiyodhito'pi satataM dhamai kabhyAne rtH|| gAIsthAruciko munIzvarasamaH sadbhAvanAM dhyAyati / zrImad bhAgavatI bhavodadhitarI dIkSA kadodeSyati // 4 // dhyAtveti zrAddhavaryaH zamarasajaladhi zodhayan saumyamUrti mazAnadhyAntabhAnuM gurumamalahada gojarI bhUmimApa / "dAhoda grAmamadhye katipadivasaizcAgato hukamicaMdaH / 'AcAryo nItisUrin munigaNahitAMstatra dRSTvA jaharSa // 5 // sUrIzvaraM taM vidhinaSiyuktaM / pradakSiNIkRtya praNamya cAce // mAM he kRpAlo bhavavAdhimadhyA-dIkSA pradAyAzu samuddhara tvaM // 6 // ar-bhAvibhUtopacAravat For Private And Personal use only *%XC+CRky % Page #26 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra AcAryazrI vijayaharSasUri jIvanaprabhA // 12 // www.kobatirth.org nAgeSvantu (1958) varSa vimala dalayute phAlgune skandatithyAm / grAme dAhoda nAmni prathamavayasi vai hukmicaMdo'yameva // AcAryANAM samIpe gurubhirathasamaM nItisUrIzvarANA maGgIkRtyAzu dIkSAM vyaharaditi tato'nyatra kalpo munInAm // 7 // prApta vidyo'tigaMbhIraH zrI harSavijayo muniH // rAdhanapuramAyAtha - viharan gurubhiH samam // 8 // maGka himAMzu (1970) varSa kamine mArge mite ve dale / mAse vizvatithau va rAdhanapure zrI sadguroH sannidhau // tatraivAtha munIzvaro gaNipadaM rAkAtiyoM prAptavAn / pannyAsAspada bhUSito'bhavadapi prauDhapratApo muniH // 9 // asy nAganidhi candramite phalodyAM / SaSThyAM tithau sitadale zubhazukramAse // zrI nItisUriguroH kRpayA nagaryo / sUrIzvarAspadamathaviralacakAraH // 10 // bRhaspatisamaM jJAne rAkendumitra nirmalam pratApe bhAnutulyaM taM / kSamAyAM pRthivInIbham // 11 // samudramiva gAMbhoyeM, dayAmUrti tapasvinam // satya dharmopadeSTAraM / bhavasAgaratArakam // 12 // vijayaharSa marIzaM patriMzaduNasaMyutam // zrImandahendrasUrIzaH zAnto jJAna to nidhiH // 13 // zAstra garaMgataH saumyaH, kalyANasUripuGgavaH // pannyAsapadasaMmAnyo, maGgalavijayo gaNi // 14 // sumatiH pUrNAnando 'jinendravijayastathA / eSA ziSyAvali bhaktyA muhuH stauti sadA gurum // 15 // bANendukhAkSimita (2015) vaikramavatsare tRtIyAdine guruvarAya tapasyamAse // zukle jinendra vijayena kRtApitA va zrI harSarisuguro laghujIvanAbhA // 16 // TIppaNa--zrI pUjya vijinendrasUri-dhanArIvAlA. For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir // 12 // Page #27 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Coool A pustaka dhApUbAI tathA sarasAbAInA visasthAnaka tapanA udyApana nimitte sAdhu sAdhvI tathA jJAna bhaMDArone meTa force For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #28 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhan Kende Achana Sha y amandi