________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Sha Kalassaganser Cyanmandir
R
आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं ॥४॥
देवो विष्णुमहादेवः, शङ्करः प्रोच्यते जनः । अजः क्षीणाष्टकर्मातु, प्रभुनाना च गीयते ॥ २ ॥ पारंगताण्यया शेयः परमेष्ठी जिन: सदा । शम्भो भगवतीशेषु, भेदो जगत्प्रभोमतः ॥ ७३ ॥ तीर्थकरस्तु स्यादवादी जिनेश्वरोऽभयप्रदः । केवली सर्वदर्शी च, गुणातीतो महागुणः ॥ ७४ ॥ मन्यते वीतरागन्तु, विदेहं निर्गुण परं । सर्वे ते गुणनिष्पन्ना, ईश्वर संशया मताः ॥ ७५ ॥ फ्लेशप्रदो न रागोऽस्ति. द्वेषदावानलो नहि । वृद्धिकगे न मोहोऽस्ति न हदेऽशुभवतनम् ॥ ७६ ॥ महत्त्वं प्रसृत लोके, शुद्ध पतेन बुध्यते । सर्वश्रेष्ठोऽधिदेवोऽयं, महादेवस्तु गण्यते ॥ ७७ ॥ क्षीणं यस्याखिलं कर्म. यश्च नित्यं सुखाधिपः। परमात्मपदं प्राप्तो. लम्धमोक्षः स ईश्वरः ॥ ७८॥ मृत्युजन्मजराशून्या, रूपादिरहितः सदा । सुखमात्रानुभोक्ता यः शोकादि रोहतोऽनधः ॥ ७९ ॥
॥संसारशब्दस्य व्याख्या ॥ स्वरूपमीश्वरस्येदं यन्नोभूतिस्तु संस्तौ । कर्मणां संक्षयान्नून, न कश्चिद् देवमाप्नुयात् ॥ ८०॥ संसारशब्दतो बोध्य, चतस्रो गतयो ध्वम् । देवमनुष्यतिर्यञ्चैः, नारकेन च गण्यताम ।। ८१ ॥ गुरुः स पव बोद्धव्यः, पञ्चमहाव्रती तु यः । अचलो बीरसिद्धान्तः, स्वीकृतो येन जीवने ॥ ८२ ।। अहिंसा सत्यमस्तेय त्यागो मथुनवर्जनम् । आहारो भिक्षया कार्यः, तात्पर्य यस्य जीवने ।। ८३ ॥ सामायिके स्थिगे भूत्वा, धर्मञ्चोपदिशेत् सदा । सुशान्ताकाञ्चनत्यागी स साधुरभिधीयते ॥ ८४ ॥ रसास्थादं परित्यज्य जिहामतिकमेन् सदा । शक्या कष्ट सहित्वा तु सहिष्णुतामधिश्रयेत् ॥ ८५॥ नारोहेद वाहनं कविद्, पादेन विद्दरेत सदा । मनोवचनकायैस्तु, कष्ट देयं न च क्वचित् ।। ८६ ॥ पञ्चेन्द्रियानधीनत्वं, मानापमानयोः समः । देहं न भूपयेत् किनिद्, तपस्येनु सदा मुदा ।। ८७॥ प्रीत्या धर्म प्रकुर्वाणः, नियमञ्चानिशं चरेत् । विविधव्यसन मन्त्रं, पकान्सवासनां त्यजेत् ॥ ८८॥ अनेक लक्षणं साधोरेवं चणितवान् मुदा । प्रवर्तमानो यथाकालं, बीरधर्मे सदा वसन् |८९ ॥
Aug-1. परिहनो त्याग
For Private And Personal use only