________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
अज्ञानी धर्मनाम्ना तु क्लिश्येत् तन्नोचितं भवेत् ] मुक्तेस्तु साधनं धर्मः प्रोच्यते शास्त्रकोविदैः ॥ ९० ॥ मनसः पवित्रता शुद्धीत्येव धर्मे निगद्यते । विषयाद् दूरतः स्थेयमिति ध्येयं सदाऽनधैः ॥ ९१ ॥ क्लेशः कदापि नो धर्मे, इत्येव सुखसाधनम् । प्राप्तिञ्च कारयेन्मुक्ते, मानवानां सुखं तु यत् ।। ९२ ।। निःस्पृहता समते तत्त्वात्, धर्मस्य साधनं मद्दत् । ममत्वरहितत्वेन स्वात्मधर्मो विधीयताम् ॥ ९३ ॥ ॥ सूरेः सदुपदेशात् राज्ञो मनसि जात सद्धर्म-प्रकाशः ॥ धममार्ण तो नूनं शाहस्यान्नस्तु जागृतम् । सत्यसंशोधने वस्तु ज्ञातमित्यवदद् गुरुम् ॥ ९४ ॥
श्रुत स्वामिन् स्वस्वगानं स्वतः कृतम्। किन्तुत्वदर्शनाद् भाग्यमद्यमे समुपस्थितम् ॥ ९५ ॥ दशाsस्ति मे शरद्य भावि कष्टंव शायते। उपाय यदि जानासि कृपया कथय प्रभो ॥ ९६ ॥ प्रोक्तं तु सूरिणा कायमिदं ज्योतिविंदो न मे शुभं कर्तुः शुभं भावी त्यहं जाने सुनिश्चितं ॥ ९७ ॥ ॥ जीवेभ्योऽभयदानाय सूरेः नृपं प्रत्युपदेशः ॥ अभयं सर्वजीवेभ्यो ददत्स्थानिर्भयो भवान् । ईशस्य कृपयाऽपत्तिः दूरं यास्यति तेऽनघ ॥ ९८ ॥ एतत्कथनतः सूरेः शाहः प्राप्तः प्रसन्नताम् । अवुलफजलस्यान्ते साधु साधु ध्वनिं जगौ ॥ ९९ ॥ ॥ श्री सूरिकृत - पुस्तकालयस्य सदुपयोगः ॥
शेखूजी पार्श्वतः सर्व पुस्तकमानयन्नृपः । स्वीकाराय जगौ सूरिं चख्यौ सूरिरिदं भयम् ॥ १०० ॥ तेनैव स्वायेऽपि गेहे माया न च क्वचित् । सदा बन्धनतो दूरं तिष्ठति वीरधर्मभृत् ॥ १०१ ॥ शाहस्याग्रतः सूरिरकार्षीत् पुस्तकालयम् । सर्वजनोपभोगाय शाहस्य स्वयशोऽभवत् ॥ १०२ ॥ शाहेन विविधान् प्रशान् कृत्या सूरेः परीक्षितः पश्यतो दृढतां सूरेरुत्थिता भावना शुना ॥ १०३ ॥
टीप - १. अमारेमाशी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir