________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Sh Kallassaganan Gyanmandie
आचार्यश्री
पा
हीरविजयसूरि संक्षिप्त जीवन
चरितं
॥ मनकशाहस्य गर्वशमनं जगमालर्षिणा प्रदर्शितैकत्रिंशत् चमत्कारः ॥ फकीरमनकाख्याय शाहस्यासीन्मादरः । जगौ आयता सरिदर्शयामि चम कृतिम ॥ १४ ॥ चमत्कारविधिर्जझे जगमालेन तत्र वै । एकत्रिंशत्तु निर्दिष्टा सूरिगसीत् सुखासनः । १०५ ।।
॥आगरायां हिंसात्यागस्तथा श्रीपार्श्वनाथप्रतिष्ठामहोत्सवः ॥ सहाश्वर्येण शाहेन, सरिर्णरुपये कृतः । देशना श्रवणात्सूरेः, हृदये प्रीतिमाप्तवान् ॥ १०६ ।। बभूषामाचतुर्मास्या, सघस्याग्रहतो गुरोः । पर्युषणे कृतादेशानाऽभूहिसा हि मानवात् ।। १०७ ॥ कृत्वा शौरिपुरे यात्रां, पुनराग्रां गतो गुरुः । प्रतिष्ठा पार्श्वनाथस्य, कृत्वा मरिमुमोद हि ॥ १०८ ॥ कृत्वा शासमकार्याणि, प्राख्यापयत् स्वकं यशः । संघस्य कामना पूर्णा, स्त्रीचके धर्मभावनाम् ॥ १०९ ॥
॥ अकबरसूर्योः धर्मचर्चा ॥ फतेहपुरसीक्रियां सरि शाहो मुदादयत् । धर्मचर्चा विधानाय, सरिणा हि मनस्विना ॥ ११० ।। संगमस्य शुमे काले, विषयानेकवचनात् । उपदेशाच्च सरेस्तु शाह मानन्दितोऽभवत् ॥ ११ ॥ विदुषा विदुषां मेले, शानगोष्ठी भवेन्मुदा । फजलेन गुरोमॅलश्चेत्थं तु बहुशोऽभवत् ॥ १२ ॥ गण्यमानो गुणग्राही, पण्डितः फजलो महान् । शाहस्य विदुषां वृन्दे, सोऽपूर्वो वर्ण्यते जनः ॥ ११३ ।। पकदा तु प्रसंगोऽभूत, सम्यग् धर्मस्य चर्चतः। फजलेन गुरोर्ननं, अकबरो ऽप्युपागतः ॥ ११४ ॥ योग्यासनेऽविशत्साहो, विनोद हृदये वहन् । गुरोरुपदेशवाती च, शुश्राव शान्तचेतसा ॥ ११५ ॥ प्राशंमत गुरूं शाहः, भवतोपकृतं बहु । प्रबोध्य सत्यं धर्म तु. मनसो मे तमोऽहरत् ॥ ११६ ॥ प्रतिदानं तु नायच्छं प्रार्थ्यतां चित्तवांछितम् । यत्प्राध्यते त्वया स्वामिन् तदवश्यं प्रदास्यते ॥ १७ ॥
For Private And Personal use only