________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सूरेरुपदेशात् अकबरः पक्षिणोऽत्यजत् ॥
सूरिः शाहमयाचंत मुच्यन्तां पिंजरात् खगाः । भत्याक्षीत् पक्षिणः सर्वान्, प्रसन्नः सन्नराधिपः ॥ ११८ ॥ आदिशत् गृह्यतां नैव, कैश्चित् मत्स्यं सरोवरात् । तथैव कृतवान् सव, गुरोराज्ञा गरीयसी ॥ ११९ ॥ ॥ सूरिः पर्युषणे समस्तभारते जीवहिंसा प्रतिबन्धं शाहमयाच ।
आचार्य शादयोर्मध्ये, चलितं धर्मचचनम् । सूरिर्जीवदया मर्माज्ञापयत् तं शुभे क्षणे ॥ १२० ॥ पर्युषणदिनान्यष्टौ न भवेत्वापि हिंसनम् । इत्याशाप्य नृपालेन स्वराज्यं भूष्यतां त्वया ॥ १२१ ॥
॥ राज्ञो निदेशात् अबुल फजलेन पर्युषणे द्वादशदिनानि जीवहिंसा निरोधपत्रं सूरेश्वरणे धृतम् ॥ मेलयित्वा चतुर्धारान् द्वादशाहं समादिशत् । फजलेन सदार्थन्तु लिखित्वा चरणे धृतम् ॥ १२२ ॥ सत्ये श्रद्धां विधायैव कुर्यात्सफन्यजीवनम् । न्यायेनाचकथत् सूरिः कुर्यात् शुद्धविचारणाम् ॥ १२३ ॥ वंशतस्त्वागता रीतिः, दुःखाचेनां परित्यजेत् । कल्याणकारक धर्म सात्विक, कर्ममाचरेत् ॥ १२४ ॥ यथातूप्तं तथा लूयात्, कृतं कर्म समश्रुयात् । मोचयेद् बन्धयेत् कर्म भिध्यानव भवेदिदम् ।। १२५ ।।
॥ सूरेरुपदेशात् शाहेन स्वकृतपापकर्मणां कृतपश्चात्तापः पूर्वकृतहिंसापरिसंख्यानश्च ॥ श्रुत्वा सूरेः सुधावाक्यं भूतः प्रत्यक्षतां गतः । उपतस्थौ द्वि शाहान्ते, कृतं पापं हि भक्षति ॥ १२६ ॥ विधाय कर्मणस्तापं सूरेः क्षमामयाचत । भाग्यं भयकरं जाने, महादुशेऽस्मि दुभगः ॥ १२७ ॥ प्राणिनोऽनागसो नित्यं, मृगयायां हता मया । हतमृग त्वचा शृंगात् हजीगमत्यभूषयम् ॥ १२८ ॥ वित्तोsस्य तु संग्रामे, कूरत्वेनावहिंसनम् । वृद्ध मानव बालाश्च नत्र नार्योऽपि जीविताः ॥ १२९ ॥ पञ्चशतं बगानान्तु जिह्वां स्वादामि नित्यशः । मांसस्य भक्षणे दक्षः गर्वादानंदमाप्नुवन् ॥ १३० ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir