________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
॥ सूरिणा वर्णित साधुजीवनम् ॥ न माधुजीवने दुःखं धर्माद्याचरणे भवेत् । पारमार्थिकन्तु काय नः कर्तव्यं सूगिरब्रवीत् ।। ५८ ॥ अन्येणं प्राणिनां कष्टं समुद्धर्तुं स्वयं सहे। धर्मोपदेशना कार्या स्थाने स्थाने पदाटनम् ॥ ५९ ॥
॥ सूरीश्वरस्य त्यागः सम्राजंप्रति प्रदर्सितवीरधर्मभावना ।। वचनं त्यागवृत्तेस्तु थत्वा शाहः सुखी भवत् । विधाय नमनं सूरेश्चित्र गेहे तु नीतवान् ॥ ६॥ सिंहासने च संवेष्टुं प्रीत्या प्रार्थितवान् नृपः । द्वारान्तिके गुरुस्तस्थौ शाहः पप्रच्छ कारणम् ।। ६१॥ शय्योहा न पदन्यामः नीर्जन्तुर्भवेद् बहुः । श्रुत्वा शाहोऽवदत् स्वच्छे नात्र जन्तुर्भवेद् धुवम् ॥ २॥ शय्यामुत्थाप्य तन्नीचैः जन्तुजातं प्रदेशितम् । वीरधर्मस्य सद्भावः सम्राजं प्रति दर्शितः ।। ६३ ॥
॥सम्राजे सूरिप्रदत्तप्रतिबोधः ।। इत्थं गुगेश्चमत्कारं, दृष्ट्वा शाहस्तु विस्मितः । नम्रभावाद् ययाचे यद् देशनां श्रावयन्तु माम् ॥ ६४ ॥ प्रसन्नसूरिराइराझे, प्रतिबोधं प्रदत्तवान् । सत्यं दया च धर्मश्च, हृदये तस्य रक्षितः ॥ ६५ ।।
॥सूरिणा निरूपित-देव-गुरु-धर्ममर्माणि ॥ गृहाणां चिरजीवित्वे, वस्त्रगमपेक्षितम् । 'मूलो-भित्तिश्चखम्भश्च, छदिर्भवेत् तदुपरि ॥६६ ॥ जीवनरक्षका पवं, देवो गुरुश्च सुकृतिः । ज्ञानदीपक दीप्त्या तु, जन्तोरज्ञाननिर्हतिः ॥ ६॥ गुणीभवन् गुणीसेव्यः, नीतिरीक्षक शरीरिणाम । निर्गुणो निगुगैः सेव्यः, एवं मनसि धार्यताम् ॥ ६८ ॥ इत्थमेव गुरुर्देवो, धर्मश्चापि परीक्ष्यताम् । निर्भयता मनुष्यत्वे, सत्यं चेतसि धार्यताम् ॥ ६९ ॥ मतमतान्तराणान्तु. विवादो जगतीतले। परिचे प्रभु नित्य, भिन्न भिन्नं तु गीयते ॥ ७० ॥ ईश्वरं मन्यते सर्वः, नास्ति कश्चन वञ्चितः। चित्ते चतुरतां धृत्वा, मुधा कलिविंधीयते ॥ ७२ ॥
टीप-1. पायो-बात-भाल मा गुती लापाना श» छे. २. मावमा भाटे.
*
For Private And Personal use only