________________
Shn Mahavir Jain Aradhana Kendra
आचार्यश्री विजयसूरि क्षिप्त जीवन चरितं
॥ ३ ॥
www.kobatirth.org
विकास वीरधर्मस्य कुर्वतः प्रभुता भृशम् । प्रशस्यते प्रतिस्थानं जनैर्निश्चलमानसैः ॥ ४४ कालक्रमात् समायातो दिल्लीराज्यासने शुभे । अकबरेति विख्यातः प्रजानां हितकारकः ॥ ४५ ॥ श्रुता तेन प्रशंसा तु होरसूरेः मुहुर्मुहुः । अहो हीरो महाधन्यः कीर्तिर्यस्य हि विश्रुता ॥ ४६ ॥ ॥ सम्राजाऽकवरेण श्रुतमूरिप्रशंसा ॥
अट्टालिकोपविष्टस्य पश्यतोऽकबरस्य तु । तपस्यन्त्यास्तु चंपायाः घराश्वो निःसृतः पथि ॥ ४७ ॥ सुवाद्यं शृण्वता राशो-त्कण्ठया शोधितं जनैः । श्रुत्वा हीरप्रभावन्तु संगमायाऽऽतुरो नृपः ॥ ४८ ॥ अकबरोsविलम्बेन मार्ग शोधितवान् धिया । गुणिनस्तु प्रपूज्यन्ते सर्वे सर्वत्र सर्वदा ॥ ४९ ॥
॥ सम्राजा निमन्त्रितः सूरिः ॥
आासंघेन सार्धं तु राज्ञा सूरिनिमन्त्रितः । संधान्तिकेतु स्वीचक्रे सूरिरुत्साहचेतसा ॥ ५२ ॥ नवत्रिषट्चन्द्र वर्षे (१६३९) मार्गासितनगे तिथौ । त्रिचन्द्रमुनिभिः सार्द्धमुत्तरस्यां तु वै मुदा ॥ ५१ ॥ हीरो गन्धारतो कामं विजहार गुरुर्महान् । स्थाने स्थाने तु विधाम्यन् गुरुस्तु गतवान् मुदा ॥ ५२ ॥ सीकीफतेहपुयां तु भृशमुत्लादपूरितः । द्वादश्यां ज्येष्ठकृष्णे तु प्रविष्टो नगरे गुरुः ।। ५३ ।। संघेन स्वर्णपुष्पैश्च संवर्धा निका कृता । वन्दमान प्रजा वगैः ददौ मानं तु सूरये ॥ ५४ ॥
।। सुरीश्वरसम्राजोर्मिलनम् ।।
प्रयोदश्यान्तु शाहेना - मिलत् सूरिः सुखप्रदः । अबुलफजलं नीत्वा शान्तमूर्त्तिस्तपोधनः ॥ ५५ ॥ दिव्यरूपं गुरुं व-त्पन्ना पूजनभावना । सूरिं सन्मान्य शाहेन प्रोक्ता वाणी सुखावद्दा ॥ ५६ ॥ विधाप्य कठिन यात्रां दुःख दत्तं मया भृशम् । ततो दयां विधायैव क्षमस्व गुरुपुंगव ॥ ५७ ॥
टप्पा-१ वरघो
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
॥ ३७