________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
वचनपालन' प्रषान्तः, सूरो निग्रहोऽभवत् । बोरसदे पुरेऽवाजीत, त्रिशदधिकषोडशे (१६३०) ॥ ३२॥ शतके हीरसूरिस्तु, जगमालेन गच्छतः । बहिष्कृतस्ततः पेट-लादं गत्वा निरोधतः ॥ ३३ ॥ पत्रं निष्कासितं किन्तु, सूरे भूत् क्षतिस्तथा ।
निर्भयो जायते लोके, पुमान् धर्मस्य रक्षणात् ॥ ३४ ॥ (सप्तभिः कुलकम् )
॥ आपत्तावपि सूरेधमदृढता ।। कुणधेर पुरे जातः, चतुर्विंशोत्तरे महान् । पोडशशतके (१६३५) नित्यं, वन्दनस्य कलिर्मुधा ॥ ३५ ॥ आपत्तेरागतत्वेऽपि, मनोनमलित गुरोः । अमदावादपु तु, पत्रिंशे षोडशे (१६३६) गुरुः ॥ ३६ ॥ हीरसूरीश्वरो धीमान् आगतो मुनिभियुतः । पुननिरोधात्रस्य, निर्गतत्वेऽपि शत्रवः ॥ ३७ ॥ नाप्नुवन् हि फलं किञ्चित् धर्मो रक्षति रक्षितः । धर्मस्य रक्षणे तस्मिन् आपत्तिः पतिता बहु॥३॥ संकट दुःसहं प्राप्य, मान्यतां नात्यजम् गुरुः । वीरशासनवीरोऽसौ, व्यजैष्ट गुरुधर्मतः ॥ ३९ ॥ आपत्तिः सकला नष्टा, सूरिः बोरसदे पुरे । सप्तत्रिंशोत्तरे वर्षे, षोडशशतके पुनः ॥ ४ ॥ समागत्य चतुर्मास्या,-मकार्षीत् सुखपूर्वकम् । निमंत्रणं च संप्राप्तं, त्वष्टात्रिंशे च षोडशे ॥ ४१॥ पुनर्गुरुस्तु खंभाते प्रत्यगात् सुखमानसः । चन्द्रप्रभं प्रतिष्ठाप्य, पूर्णोदयस्य' भावना ॥ ४२ ॥ गुर्जरे तीर्थभूते तु गंधारे नगरे गुरुः । कृतवान् हि चतुर्मास्यां, हीरो धर्मधुरन्धरः ॥ ४३ ॥ ટીપ્પણ–૧ રનપાલે રિને કહ્યું કે અમારે પુત્ર નિરોગી થશે તે આપને અર્પણ કરીશ પછી પુત્ર નિરોગી થયો બીજી
વાર સૂરિજી પધાર્યા ત્યારે સાધુએ છોકરાની માંગણું કરી ત્યારે રપાલના શ્વસુર પક્ષ તરફથી મૂરિજીને ઉપદ્રવ થશે.
૨ હીરસૂરિને પકડાવવાને માટે. ટીપણ-૩ ઉદયકરણની ભાવના પુરી કરી ૪ વરઘોડે.
For Private And Personal use only