________________
Shn Mahavir Jain Aradhana Kendra
आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन चरितं
॥ २ ॥
www.kobatirth.org
| सिरोहीनगरे आचार्यपद महोत्सवः ॥
मरुभूम्यां सिरोही राजधान्याः नगरं महत् । तस्य स धर्मकार्यात्त् प्रशस्या धर्मभावना ॥ २० ॥ पौष शुक्ले तु पsari, दशोत्तरे तु षोडश- शतके (१६१०) ही रहर्षाया- चायपदमदाद् गुरुः ॥ २१ ॥
श्री erratश्वरस्य भट्टारकपदवी ॥
पत्तने ही हर्षस्य पाटोत्सवोऽभवत् महान्। तादृशो नाभवत् क्वापि, संघेन यादृशः कृतः ॥ २२ ॥ संघेन तत्सवं चक्रे, देवानंदकरो महान् । भट्टारकपदं तस्मै, दानसूरिददौ मुदा ॥ २३ ॥
॥ सूरीश्वरस्य गुरोः स्वर्गवासः ॥
विहरन् प्रतिदेश स. द्वादशाब्दावधि गतः । सर्वत्रोपदिशन् धर्म, वीरमार्गमपालयत् ॥ २४ ॥ विकर्मणो योगात्, वडाल्यां व्यरमद् गुरुः । दानसूरौ दिवं याते. संघः शोकमवाप्तवान् ॥ २५ ॥ वैशाखे सितद्वादश्यां द्वाविंशत्यधिके गुरुः । षोडशशतके (१६२२) काल- धर्म प्राप्तः सुनिश्चितम् ॥ २६ ॥ गुरोः श्रद्धाञ्जलिं दत्वा संघोऽकार्षीत् महात्सवं । प्रतापाद् हीरस्रेस्तु, धर्माज्ञां शिरसाऽवद्दत् ॥ २७ ॥ ॥ सूरीश्वरस्य प्रभावात् नष्टापदः ॥
२९ ॥
शताब्दी षोडशी भूता विपदां सहचारिणी । तथाऽराजकता जाता, सर्वत्र भारते भुवि ॥ २८ ॥ भारताsपेक्षया देशे, गुर्जरे विदशाऽभवत् । स्थले स्थळे व सम्मान प्राप्नुवन् सुमनोहरम् ॥ हीरसूरीश्वरो धीमान् खंभाते सुखमागमत् । वचनसिद्धितो वर्ध माने पराक्रमे महान् ॥ ३० ॥ उपद्रवः समुत्पन्नः, महतां खेदकारकः । वरेण रत्नपालस्य, सुपुत्रेच्छामपूरयत् ॥ ३१ ॥
टीप - १. सिरोहीनगर जननी, २. उत्तम धर्म अयोथी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२७