________________
Shahalan Aradhana Kendra
www.kobatirm.org
Acharya Sh Kallassagaran Gyanmandie
श्री हीरजी महोदयस्य सद्गुरु समागमः । गुर्जरदेशमूर्धन्यं पत्तनं प्रोच्यते बुधः । तत्र सारुभिनित्यं बीग्धर्मः प्रकाश्यते ॥ ८ ॥ दानसूरेहिं व्याख्याने धोतृणां मुद्यते मनः । तस्योपदेशतो नूनं हीरस्य विमलं मनः॥९॥
॥श्री हीरजी भाविकस्य वैराग्यभावना ॥ दीक्षा ग्रहाय निश्चिक्ये दानसूरे गुरोमुदा । महाधीरम्य सन्मार्गे प्रतस्थे निजतेजसा ॥ १०॥ महामहोत्सवाद् धीरः षण्णवति युते मदा । पंचदशशते वर्षे (१५९६) दीक्षां जग्राह कार्तिके ॥ ११ ॥
॥ हीरजी दीक्षामहोत्सवो दीक्षानामकरणं च ॥ दानसूरिगुरुश्चके हीर हर्षाभिधं मुनेः । तदा सम्बन्धिमित्रैश्च पत्तनस्थैर्जनेच्दा ॥ १२ ॥ चक्रे महोत्सवो नून हवा देवा मुदं गताः । स्थितानां तत्र जन्तूनामवक्तव्यो मुदोऽभवत् ॥ १३ ॥
॥ शास्त्राध्ययनाय हीरहर्षस्य देवगिरि प्रति प्रयाणम् ॥ अध्येतुं न्यायशास्त्राणि हीरो देवगिरि गतः । धर्मसागरमुनिस्तेन सहासीत् विमलोऽनघः ॥ १४ ॥ तत्र देवगिरी देवी जशमा सपतिदा । प्रबन्धं सर्ववस्तुनां चकार मुनये द्वितम् ॥ १५ ॥
॥श्री हीरहर्षस्य पण्डितपदवी ।।। न्यायचिन्तामणिम्रन्थान् सर्वसोऽधितवान् सुखम् । शानदीपालजझे हृदि तस्य गुरुमहान् ॥ १६ ॥ पण्डितपदवीं तस्मै दत्तवान् योग्यता वशात् । सप्तदश सताब्द्यादौ (१६०७) धर्मधीरभवच्छुभा ॥ १७॥
॥ उपाध्यायपदवी ॥ दानसूरिकृपालेशात् अष्टोतरे तु षोडश-शते (१९०८) मार्गसिने नागे (पचमी संघस्य सन्निधौ गुरुः। १८ ॥ उपाध्यायस्य पदवी, परीक्षां तु परीक्षकः । विधाय विधिवत्प्राज्ञः, ददौ तां हीरस्वामिने ॥ १९ ।।
For Private And Personal use only