________________
Shin Mahavir Jain Aradhana Kendra
www.kobatiem.org
Acharya Shit Kalassagasar Gyanmandie
बाचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
असंख्या, यात्रिका देशात् , विदेशादागताः सुखम् । सहस्रं साधवः सूरे-रासनाशानुसारिणः ॥ १९९ ॥
॥एकसहस्रसाधुसहितसूरेः सोरठसूबा धनाढयश्च सन्मानं सामयिकश्चाकरोत् ॥ जानन्यै सोरठे सुग मरेर्मानं व्यधाद् बहुः । सामयिक व्यधात्प्रेरणा. मत्वा देवसमं गुरुम् ॥ २०० ॥ सूरि सन्मान्य श्रीमन्तोऽपूजयन् स्वर्णमुद्रया । व्यधुर्महोत्सवं लौर्द्रयैस्तत्र पुनः पुनः ॥ २१ ॥
॥सूरिनव के देववन्दनं विधाय स्थाने स्थाने उपदिश्य वीरधर्मप्रभावमपीप्रथत् ॥ सिझे सिद्धानले नून-मादिनाथनति व्यधात् । नवीके हि देवांश्च, नत्वा सरिरमोदत ॥ २०२ ॥ स्थले स्थले दिशन् रिः, यात्रिकानां सदः प्रति । मानं च वीरधर्माणां, कुर्वन् वीरसमोऽभवत् ॥ २०३।
॥ दीवबन्दरे प्रयाणं विधाय सूरिः लाडीवाईसंघयोरभिलाषां पूरयित्वा उनायां सन्मानं लब्धवान् ॥ संघस्य भावनापूर्णा लाडीबाय्यास्तु प्रेमतः । दीववन्दरमायातः, सरिस्तु निश्चयं व्यधात् ॥ २०४ ॥ लाडीबाय्याः गत कुष्ठ-मिति मरेरनुग्रहः । उनायामावजन संघः, बहुमानमदात् गुरोः ॥ २०५ ॥
॥सूरेः रोगग्रस्तशरीरम् ।। याहश यस्य निर्माणं, न तन्मिथ्या भवेत् क्वचित । उदयास्ते गती सर्वेषामिदं शास्त्रमुज्जगों ॥ २०६ ।। शैथिल्ये जीर्णकायस्य, रोगः सरेः समाविशत् । साधुसंधगताचिन्ता, सूरेनिं जिनेश्वरे ॥ २०७ ।।
॥ लाहोरतः सेन आह्वयत् रोगावस्थायामपि पर्युषणे सरिरुपादिशच्च ॥ लाहोरादागते सेन-सौ हि मेलने विना । रुग्णत्वेऽपि च व्याचष्टे, पर्यषणसुपर्वणि ॥ २०८॥ A५४-1 साभयु. २ सभा समक्ष
For Private And Personal Use Only