________________
Acharya Sh Katasagar
Gyanmande
शाश्वतात्माविनाशीति, घरमा देशना गुरोः । जीवनं साध्या साधो, वीरधर्मस्य संग्रहात् ॥ २०९ ॥
॥सरीश्वरस्य निर्वाणम् ।। द्विपञ्चषट्चन्द्रवर्षे जनानां दुःखदायके । भाद्रे विष्णुतिथी सायं, शुद्धि, कृत्वा गुरुजगी ॥२१॥ क्षम्यतामपराधो ना, व्यहसन गुरुः सुधीः । आन्मध्याने तु लोनोऽभूत् । तदा योगसाधयत् ॥ २११ ॥ ततः स्वग ययौ सरिः, शोकव्यापमहीतलम् । तदा हाहारुऽदन् सर्वे, शोकनिश्चे तसा ॥ २१२ ॥ वीरशासन सूर्योऽस्तं गतः प्रभां प्रकाशयन् । आवयत् चरणौ प्रोत्या, उनाग्रामे प्रभावतः ॥ २१३ ।।
सरिः सर्वत्रार्यसंस्कृतिमपीप्रथत् धर्मध्वजाश्चाकम्पयच्च ॥ जीवनं सफलं नीतः, कायं धृत्वा तु भूनले । पृथिव्यामार्यसंस्कार, प्रथयामास काव्यतः ॥ २१४ ॥ हीरस्य जीवन हीरं, चरित्रञ्चाद्भुतं ध्रुवम् । हिताय जगतां हीरः, भूनोऽस्मिन् जगतीतले ॥ २१५ ।। पताका कम्पयामास, धर्मस्य रक्षतो महान् । अमेदेन च साम्येन, सत्यधर्ममदीपयत् ॥ २१६ ॥
॥ सूरेस्तपश्चर्या ॥ सरीन्दुरेकाशनकं न यावजीवं जहौ न्यायमिवक्षितीन्द्रः । पवापि चासोविकृनोरहासीद, गुणान् स्मरस्येव पराबुभूषुः ॥ २१७ ॥ द्रव्याणि वल्भावसरे बनीन्द्रः, सहाददे द्वादशनाधिकानि ।
कि भावनाः पोषयितु विशिष्य, भवाग्धिपार प्रतिलम्पयित्रीः ॥ २१८ ॥ स्वपापमुक्तये सूरिः, उपवासशतत्रयम् । सपादां द्विशती षण्ठान , ध्यातुं तीर्थकता व्यधात् ॥ २१९ ॥
ટીપણ- ભજન સમયે.
For
de And Personal use only