________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं ॥१०॥
MORE
काद्वासप्तति व्यधाद विक्षो, ऽष्टमानाचारूमानसः । आचाम्लानां सहस्रवे, चक्रे स सरिराट् पुनः ॥ २२०।।
विंशतिस्थानकातपः विंशत्याचाम्लकैव्यंधात् । निविकृती: पुनश्चके द्वे सहने मुदान्वितः ॥ २२१ ॥ एकस्मिन् वारके पात्रे, निरवच्छिन्नं जलं पतेत् । यत्रान्नं च तथा पात्यं, सैकदत्तिस्तु प्रोच्यते ॥ २२२ ॥ यस्मिश्चैकसिक्थं तु, नान्यनु भुज्यते पुनः । एकसिक्थं तु तत्प्रोक्तं, सेव्यते मुनिभिस्सदा ॥ २२३ ॥ तत्प्रमुखानि तीवाणि, तपांसि भिराइ व्यधात् । सहस्राण्युपवासाना, त्रिणि चे षट्शतानि च ॥ २२४ ।। पुनस्तुविधिवच्चके, सहीरः सर्वमाधनः । प्रथममुपवासस्त्वेकभक्तं तदनन्तरम् ॥ २५ ॥ आचाम्लं तु ततो भूयस्ततचोपोषणं पुनः । गुरोदानस्तपश्चके, मासानेवं प्रयोदश ॥ २२६ ॥ पुनाविंशति मासान् , यावत्तु योगवाहनैः । कृत्वा तीनं तपश्चके, स्वपमेद्धारकस्तु सः ॥ २२७ ।। पुनर्मासत्रय यावत् । सूरिमन्त्रं जजाप सः । चतुःकोटिमितान् भूयः, स स्वाध्यायानजीगणत् ॥ २२८॥ प्रतिष्ठा प्रतिमानान्तु, पञ्चाशजिनेशितुः । विदधे विधिना रिः, सर्वविघ्नं निवारयन् ॥ २२९ ॥
॥सूरीश्वरस्य साधुसंख्या ॥ नापारमस्य पुण्यान्तं, वीरधर्मानुयायिनः । दयादानतपे भक्त्या. शिष्यास्तु बहुशोऽभवन् ॥ २३० ॥ सप्तोत्तरशतं साधून , पण्डितंपदमर्पयत् । रचयामास समोपाध्यायांश्च गुणधारिणः ।। २३१ ।। द्विसहस्रे तु साधूनां गण्यमानोऽभवद् गुरुः । धर्मे व्ययीकृता लक्षाः, ऋद्धिमद्भविकच्दा ॥ ५३२ ॥ शान्तिचन्द्रश्च भानुश्च, सूरेगण्यामदीपयत् । विजयसेनसूरि स्त्व-भूषयत् पट्टधारिताम ॥ २३३ ।।
लाहोरस्योपवने शाहस्यान्तिके आगत हुमायूँ शान्तिचन्द्रयोश्चमत्कारः॥ BI लाहोरोपवने शाहः, शान्तिचन्द्रेण संलपन् । हुमायू वाहनारूढरागत्योपायनं फलैः ॥ २३४ ।।
For Private And Personal use only