________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
सूरेः सुस्पष्टवाक्यात, बुद्धी' बीरबलो नृपः। औदार्यवचनं चण्यो, सूरेधन्य हि जीवनम् ॥ १४४॥ अलभ्यन्तु ददौ मह्य, अमूल्यसमयव्ययात् । सूग्मिकथयत् शाहः, कार्यमादिश्यतां गुरो ॥ १५ ॥
॥ सरिः जनकल्याणाय राज्ञः सकाशात् प्रतिबद्धजिजियाकरं तीर्थकरं च मोचनमयाचत ॥ नास्ति किचिन्मदावश्यं जनाय याच्यते नृप । दुःखदो जिजियावे, त्यज्यतामवनीपते ॥ १४६ ॥ तीर्थकगेऽपि तु त्याज्यः, परमार्थाय यद् भवेत् । स्थाम्यति भवतो नाम, पूजिष्यते जनः सदा ॥ १४७॥ आज्ञायाः पालन कृत्वा, शाहः सूरे। स्तुति व्यधात् । प्रलेख्यादेशप च, देशाधिकारिणे ददौ ॥१४८ ।। सूरये प्रतिपत्रं च, ददौ मुद्राङ्कितं नृपः । जीवसंरक्षणानेकं, कार्यन्तु बहुधा कृतम् ॥ १४९ ॥
॥अनेक तीर्थयात्रा कुर्वतः सूरेमथुराऽऽगमनम् ॥ नेकत्रोवाऽवसत्सूरिः, तीर्थयात्रां सदाऽकरोत् । विधाप्य धर्मकार्याणि, श्रावकेन सदा भ्रमन् ॥ १५० ॥ संपश्यन् पार्श्वनाथं च, मथुरायां गतो गुरुः । नत्वा ऋषभदेवञ्च, जीवनानन्दमालमत् ॥ ११ ॥ ॥ आगरायां चतुर्मासी विधाय फतेहपुरसिक्री प्रति पुनः सूरेः समागमः गुर्जरं प्रति गमनविचारश्च ॥ आपायाश्च चतुर्मास्यां कृत्वा षोडशके शते । एकचत्वारिंशके वाधिकेऽब्दे सिकयां गतो गुरुः ॥१५२ ॥ आसीत् शाहस्तदा तत्र, मिलित्वाचकथद् गुरुः । गन्तव्यं गुर्जर राजन्, शाहेनाङ्गीकृतं मुदा ॥ १५३ ।।
॥राज्ञः कथनात् सरिः शाहस्यान्तिके शान्तिचन्द्रमस्थापयत् ॥ जिज्ञासुः प्रार्थयच्छाहः योग्यैकमुनिरत्र मे । झानार्थ सत्यधर्मस्य, न्यसनीयो दयानिधे ॥ १५४ ।। ટીપ્પણ–૧ બેધ પામ્યા
FERRESED
For Private And Personal use only