________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सुबाकृतसूरिसम्राट्प्रशंसा ॥
आसीत् परिचितः सूबा, प्रभावन्त्वद्य ज्ञातवान् । सूरि सूबा जगौ मत्वा राजस्तानमदीयः ॥ १६६ ॥ महाराजन्तु राजान, सूबानोपदिदेश सः समये हीरसूरिस्तु, वीरधर्ममतिष्ठित् ॥ १६७ ॥
॥ पत्तने प्रजाशोषककलाखान सूवाऽधिकारिणः सूरिकृतसद्बोधः ।
पत्तने हि कलाखानः प्रजावर्गस्य शोषकः । त्राहि त्राह्मवदल्लोको सहमान उपटवान् ॥ १६८ ॥ पत्तने होरसूरिस्तु आगतः षोडशे शते । त्रिंशे उपाथये धर्म-व्याख्यानं कर्तुमारभत् ॥ १६९ ॥ स्वमानयत् सूरि प्रशंसामशृणोत् यदा सूर्यचन्द्रगतेः प्रश्तं सूबा तु व्यध तदा ॥ ३० ॥ स्पष्टोत्तरमदात् सूरिः ज्ञानवान् सहि दुर्लभम् । सूत्राचेतस्यभूद्भावः शृण्वन् सूरिचानिः ॥ १७१ ॥ ॥ सूरिः सदुपदेशात् सुवातः अपराधिनोऽनपराधिनश्थ लोकान् कारागारात् अमोचयत् मासकं हिंसानिरोधमकारयत् अजमेराद् गुर्जरं प्रातिष्ठच्च ॥
याचस्व त्वं यथाकामं प्रीतः सुबाऽगदद् गुरुम् । दुःखमुक्तविधानाय निगृहितस्य मोचनम् ॥ १७२ ॥ जगाद हीरसूरिर्वै ततो मुक्तास्तु तेऽभवन् । जीवहिंसा निराधाऽभूत् सूरिराजस्य वाक्यनः ॥ १७३ ॥ सूरेः प्रबोधतो लोके हितस्य सुवस्थितिम् । कारयामास सूवा स लोके कीर्त्तिमवाप्तवान् ॥ १७४ ॥ अजमेराद् बिहारं न कृत्वा सूरिनु गुर्जग्म् । समागतः प्रबोधं न, मार्गे मानमवाप्नुवन् ॥ १७५ ॥ षोडशे तु चत्वारिंशे सिरोहीमगाद् गुरु | धर्मोपदेशनाद् राज्ञः जनकार्यमसाधयत् ॥ १७६ ॥
|| सिरोही महाराजं प्रबोध्य कारागारात् श्रावकानमोचयत् आचाग्लतपसः समाराधनाञ्चाकारयत् ॥ निगृहीताः शतं जैना, राशोपद्रवकारिणा । उपदेशनतः सूरे, मुक्ता, राज्ञाऽतिमानतः ॥ १७७ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir